Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 13.2 ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha //
VSM, 2, 33.2 yatheha puruṣo 'sat //
VSM, 3, 15.1 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
VSM, 3, 21.2 ihaiva sta māpagāta //
VSM, 3, 43.1 upahūtā iha gāva upahūtā ajāvayaḥ /
VSM, 5, 4.2 sa naḥ syonaḥ suyajā yajeha devebhyo havyaṃ sadam aprayucchant svāhā //
VSM, 7, 9.2 mamed iha śrutaṃ havam /
VSM, 7, 35.1 indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
VSM, 7, 36.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema /
VSM, 8, 20.1 vayaṃ hi tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
VSM, 8, 51.1 iha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāhā /
VSM, 8, 51.1 iha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāhā /
VSM, 8, 51.1 iha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāhā /
VSM, 8, 51.1 iha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāhā /
VSM, 9, 28.1 agne acchāvadeha naḥ prati naḥ sumanā bhava /
VSM, 10, 32.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti /
VSM, 10, 32.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti /
VSM, 11, 51.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
VSM, 11, 72.1 paramasyāḥ parāvato rohidaśva ihāgahi /
VSM, 12, 17.2 śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //
VSM, 12, 59.2 śivāḥ kṛtvā diśaḥ sarvāḥ yonim ihāsadaḥ //
VSM, 12, 68.1 yunakta sīrā vi yugā tanudhvaṃ kṛte yonau vapateha bījam /
VSM, 14, 1.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 2.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 3.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
VSM, 14, 3.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 4.2 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva /
VSM, 14, 4.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 5.2 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
VSM, 15, 3.4 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇā yajasva //