Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 39.2 hīnā praṇītā tatha madhyamā ca iha sthito addaśi sarvametat //
SDhPS, 2, 67.1 mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi yāni bhagavatā pūrvabhaveṣu paripācitāni tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 3, 40.1 sa tvaṃ śāriputra bodhisattvasaṃmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ //
SDhPS, 3, 97.2 upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 4, 39.1 nāstyasmākamiha kiṃcit karma //
SDhPS, 4, 42.1 mā haivāhamiha vaiṣṭiko vā gṛhyeyānyataraṃ vā doṣamanuprāpnuyām //
SDhPS, 4, 47.1 ayaṃ ca svayamevehāgataḥ //
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 4, 82.2 ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva //
SDhPS, 4, 117.1 tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ //
SDhPS, 5, 99.1 upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti //
SDhPS, 5, 198.1 pañcayojanamātraṃ tu yaḥ śabdo niścarediha /
SDhPS, 5, 201.1 abhijñā yasya pañcaitāḥ sa sarvajña ihocyate /
SDhPS, 5, 212.2 nāsti yānatrayaṃ kiṃcidekayānamihāsti tu //
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
SDhPS, 7, 61.2 anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ //
SDhPS, 7, 62.1 anye 'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti //
SDhPS, 7, 251.1 tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram //
SDhPS, 7, 268.1 iha nirvāṇaprāptā vihariṣyāma iti //
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 20.1 yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetormayi parinirvṛte sattvānāṃ hitārthamanukampārthaṃ ca ihopapanno veditavyaḥ //
SDhPS, 11, 29.1 te sarve khalvihānayitavyā bhaviṣyanti //
SDhPS, 11, 88.1 asyaivāhaṃ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ //
SDhPS, 11, 91.2 ihaiva bhagavān śākyamunistathāgato niṣīdatu //
SDhPS, 13, 3.2 iha mañjuśrīrbodhisattvena mahāsattvena ācāragocarapratiṣṭhitena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ //
SDhPS, 14, 5.2 santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ //
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
SDhPS, 18, 45.0 sa ihasthita eva devānāmapi gandhān ghrāyati tadyathā pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati //