Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.2 yā sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.3 nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 7, 3.2 dvādaśādityasaṃkāśaṃ sahasracaraṇekṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 7, 22.1 ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 8, 36.2 tato 'haṃ tāṃ varārohāmapṛcchaṃ kamalekṣaṇām //
SkPur (Rkh), Revākhaṇḍa, 14, 26.2 jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 14, 31.2 oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 34.2 vidyujjvālākulā raudrā vidyudagninibhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 14, 40.1 jātāṭṭaahāsā durnāsā vahnikuṇḍasamekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 33, 8.2 narmadā janayāmāsa kanyāṃ padmadalekṣaṇām //
SkPur (Rkh), Revākhaṇḍa, 85, 45.1 raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 97, 25.2 pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 97, 27.2 manmathena tu saṃtaptācintayatsā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 97, 47.1 gṛhītā tena tanvaṅgī hyaputreṇa mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 97, 47.2 bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 9.3 vidyāvinayasampanne padmapatranibhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 28.2 mahāvrate mahāprājñe sattvavati śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 85.2 kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 90.1 īkṣaṇāccaiva saṃjātaṃ lalāṭe maṇḍalaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 155, 59.2 mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān //
SkPur (Rkh), Revākhaṇḍa, 172, 16.2 gate caiva tu sā kanyā dṛṣṭvā padmadalekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 181, 12.1 tacchrutvā vacanaṃ gaurī krodhasaṃvartitekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 192, 44.2 na rejuravanīpāla tallakṣyahṛdayekṣaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 56.1 prasannabuddhe śāntātmanprasannavadanekṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 192, 88.1 yasmān madūrorniṣpannā tviyamindīvarekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 194, 36.2 nārāyaṇagirirnāma devarūpaṃ śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 198, 52.1 tasmāt satīti saṃjajña iyamindīvarekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 200, 4.1 padmānanā padmavarṇā padmapatranibhekṣaṇā /