Occurrences

Drāhyāyaṇaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 2.0 īkṣaṇākramaṇe vedeḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 17.0 asthāne smayanaṃ saraṇaṃ gāyanaṃ nartanaṃ tasya cekṣaṇam //
Mānavagṛhyasūtra
MānGS, 1, 2, 19.1 pratiṣiddham aparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥsuvāsinyā saha śayyā guror duruktavacanam asthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 8, 5.0 suprajāstvāyety upagamanaṃ saṃ no mana ity āliṅganam imāmanuvrateti vadhūmukhekṣaṇam ity eke //
Vaitānasūtra
VaitS, 1, 4, 18.1 antareṇāparāgnī dakṣiṇenāgniṃ viṣṇukramādīkṣaṇāntam //
Buddhacarita
BCar, 4, 1.1 tatastasmāt purodyānāt kautūhalacalekṣaṇāḥ /
BCar, 4, 43.1 atha lolekṣaṇā kācijjighrantī nīlamutpalam /
BCar, 8, 7.1 tato bhramadbhirdiśi dīnamānasair anujjvalair bāṣpahatekṣaṇair naraiḥ /
BCar, 8, 21.1 vilambakeśyo malināṃśukāmbarā nirañjanairbāṣpahatekṣaṇairmukhaiḥ /
BCar, 8, 67.1 abhāginī yadyahamāyatekṣaṇaṃ śucismitaṃ bharturudīkṣituṃ mukham /
BCar, 10, 8.1 bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau vā caraṇau gatiṃ vā /
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
Carakasaṃhitā
Ca, Sū., 24, 38.1 sapipāsaḥ sasaṃtāpo raktapītākulekṣaṇaḥ /
Ca, Indr., 11, 18.2 smayate 'pi ca kālāndha ūrdhvagānimiṣekṣaṇaḥ //
Ca, Cik., 23, 130.1 vṛttabhogo mahākāyaḥ śvasannūrdhvekṣaṇaḥ pumān /
Ca, Cik., 23, 133.1 pāṇḍuvaktrastu garbhiṇyā śūnauṣṭho 'pyasitekṣaṇaḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 9, 3.3 yadi pīnāyataśroṇī padmapattranibhekṣaṇā /
MBh, 1, 29, 7.1 sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau /
MBh, 1, 58, 50.2 padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ /
MBh, 1, 65, 4.1 sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā /
MBh, 1, 68, 13.55 haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 73, 31.3 vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam //
MBh, 1, 78, 22.7 apavidhya ca sarvāṇi bhūṣaṇānyasitekṣaṇā //
MBh, 1, 93, 14.2 dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa /
MBh, 1, 93, 18.1 eṣā gaur uttamā devi vāruṇer asitekṣaṇe /
MBh, 1, 96, 53.46 evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā /
MBh, 1, 96, 53.59 pīnonnatakucadvandvā viśālajaghanekṣaṇā /
MBh, 1, 109, 7.4 remāte vipine bhūtvā niraṅkuśaratekṣaṇau //
MBh, 1, 111, 10.4 aprajātvaṃ manuṣyendra sādhu mā puṣkarekṣaṇa //
MBh, 1, 112, 24.2 ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa //
MBh, 1, 113, 23.1 asmākam api te janma viditaṃ kamalekṣaṇe /
MBh, 1, 119, 38.84 utkṣiptaḥ sa tu nāgena jalājjalaruhekṣaṇaḥ /
MBh, 1, 119, 43.127 utkṣipya ca tadā nāgair jalājjalaruhekṣaṇaḥ /
MBh, 1, 140, 20.1 evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ /
MBh, 1, 160, 24.2 tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ //
MBh, 1, 160, 39.1 tato lālapyamānasya pārthivasyāyatekṣaṇā /
MBh, 1, 165, 32.1 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā /
MBh, 1, 165, 33.2 krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe //
MBh, 1, 166, 31.2 abhojyam idam ityāha krodhaparyākulekṣaṇaḥ //
MBh, 1, 173, 6.1 sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ /
MBh, 1, 175, 7.2 vedīmadhyāt samutpannā padmapatranibhekṣaṇā //
MBh, 1, 176, 29.50 bhūyān evaṃvidhāṃstatra draupadī kamalekṣaṇā /
MBh, 1, 191, 16.3 padmagandhāḥ padmamukhāḥ padmapatranibhekṣaṇāḥ /
MBh, 1, 213, 42.6 meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ /
MBh, 2, 17, 7.5 evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ /
MBh, 2, 36, 13.2 atitāmrekṣaṇaḥ kopād uvāca manujādhipān //
MBh, 3, 12, 20.1 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ /
MBh, 3, 60, 26.1 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām /
MBh, 3, 61, 1.2 sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā /
MBh, 3, 61, 29.1 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam /
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 65, 20.1 imām asitakeśāntāṃ śatapattrāyatekṣaṇām /
MBh, 3, 65, 23.2 naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā //
MBh, 3, 75, 20.2 parītā tena duḥkhena niśaśvāsāyatekṣaṇā //
MBh, 3, 95, 9.2 samutsasarja rambhorūr vasanānyāyatekṣaṇā //
MBh, 3, 100, 19.1 tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa /
MBh, 3, 104, 17.1 tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe /
MBh, 3, 119, 4.2 vanamālī halī rāmo babhāṣe puṣkarekṣaṇam //
MBh, 3, 141, 5.2 sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa //
MBh, 3, 144, 3.1 sā pātyamānā mohena bāhubhyām asitekṣaṇā /
MBh, 3, 144, 6.2 rājan pāñcālarājasya suteyam asitekṣaṇā /
MBh, 3, 144, 13.2 iti drupadarājena pitrā dattāyatekṣaṇā //
MBh, 3, 149, 5.2 tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ /
MBh, 3, 153, 24.2 dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān //
MBh, 3, 187, 50.1 yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ /
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 192, 24.1 yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ /
MBh, 3, 194, 16.2 dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam //
MBh, 3, 197, 11.1 prahvā paryacaraccāpi bhartāram asitekṣaṇā /
MBh, 3, 197, 16.2 kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā //
MBh, 3, 224, 5.2 prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe //
MBh, 3, 264, 42.2 upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā /
MBh, 3, 280, 30.2 mayūraravaghuṣṭāni dadarśa vipulekṣaṇā //
MBh, 3, 292, 23.1 rudatī putraśokārtā niśīthe kamalekṣaṇā /
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 15, 36.3 keśānmuktvā tu suśroṇī saṃrambhāl lohitekṣaṇā //
MBh, 4, 62, 1.2 tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ /
MBh, 5, 15, 5.1 ityuktā devarājena patnī sā kamalekṣaṇā /
MBh, 5, 80, 3.2 aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī //
MBh, 5, 80, 35.2 aśrupūrṇekṣaṇā kṛṣṇā kṛṣṇaṃ vacanam abravīt //
MBh, 5, 126, 1.2 tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 127, 17.2 abhitāmrekṣaṇaḥ krodhānniḥśvasann iva pannagaḥ //
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 5, 178, 12.1 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 178, 13.2 saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ //
MBh, 5, 179, 30.3 na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ //
MBh, 5, 185, 7.2 rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa //
MBh, 6, 9, 12.1 padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ /
MBh, 6, BhaGī 2, 1.2 taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam /
MBh, 6, 89, 30.1 narā narān samāsādya krodharaktekṣaṇā bhṛśam /
MBh, 6, 102, 55.1 krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ /
MBh, 6, 102, 65.1 tata enam uvācārtaḥ krodhaparyākulekṣaṇam /
MBh, 6, 116, 44.1 na nirdahati te yāvat krodhadīptekṣaṇaścamūm /
MBh, 7, 18, 27.1 pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn /
MBh, 7, 25, 11.1 tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ /
MBh, 7, 25, 48.2 prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam //
MBh, 7, 30, 22.1 taṃ padmanikarākāraṃ padmapatranibhekṣaṇam /
MBh, 7, 30, 26.1 sampūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ /
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 50, 28.1 mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam /
MBh, 7, 68, 58.1 ambaṣṭhastu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ /
MBh, 7, 102, 82.2 kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan //
MBh, 7, 107, 7.1 krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau /
MBh, 7, 134, 13.1 anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan /
MBh, 7, 145, 26.1 so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan /
MBh, 7, 155, 1.3 pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ //
MBh, 7, 172, 53.2 aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ //
MBh, 8, 11, 34.1 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau /
MBh, 8, 16, 27.2 vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi //
MBh, 8, 40, 26.1 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ /
MBh, 8, 44, 3.3 krodharaktekṣaṇo rājan bhīmasenam upādravat //
MBh, 8, 51, 67.2 apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam //
MBh, 8, 55, 35.2 krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram //
MBh, 8, 55, 63.2 tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan /
MBh, 8, 57, 21.2 krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām //
MBh, 8, 59, 43.1 tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ /
MBh, 9, 9, 19.1 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam /
MBh, 9, 27, 32.1 cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan /
MBh, 9, 41, 17.1 sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā /
MBh, 9, 48, 16.2 tasmād ādityatīrthaṃ ca jagāma kamalekṣaṇaḥ //
MBh, 9, 51, 5.1 subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā /
MBh, 9, 54, 19.2 sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan //
MBh, 9, 64, 13.1 tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan /
MBh, 10, 16, 27.1 prayāṇe vāsudevasya śamārtham asitekṣaṇe /
MBh, 11, 17, 28.1 svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā /
MBh, 11, 20, 20.2 prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa //
MBh, 11, 20, 30.1 vitudyamānaṃ vihagair virāṭam asitekṣaṇāḥ /
MBh, 11, 24, 11.2 parivāryānuśocanti bhartāram asitekṣaṇāḥ //
MBh, 12, 6, 9.1 ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ /
MBh, 12, 47, 14.1 hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam /
MBh, 12, 122, 27.1 devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam /
MBh, 12, 149, 38.2 sneham utsṛjya gacchanti bāṣpapūrṇāvilekṣaṇāḥ //
MBh, 12, 250, 1.2 vinīya duḥkham abalā sā tvatīvāyatekṣaṇā /
MBh, 12, 308, 11.2 videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā //
MBh, 12, 328, 15.2 prasādāt prādurabhavat padmaṃ padmanibhekṣaṇa /
MBh, 12, 335, 19.1 padme 'niruddhāt sambhūtastadā padmanibhekṣaṇaḥ /
MBh, 13, 17, 88.2 atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ //
MBh, 13, 18, 43.2 tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ //
MBh, 13, 97, 12.2 yayāvānayituṃ bhūyaḥ sāyakān asitekṣaṇā /
MBh, 13, 126, 22.2 vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ //
MBh, 13, 127, 31.1 tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam /
MBh, 13, 135, 50.2 anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ //
MBh, 14, 51, 14.2 ātmā ca paramo vaktuṃ namaste nalinekṣaṇa //
MBh, 14, 55, 12.1 tato gurusutā tasya padmapatranibhekṣaṇā /
MBh, 14, 60, 34.2 mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe //
MBh, 14, 65, 28.1 abruvaṃśca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ /
MBh, 14, 68, 13.2 puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam //
MBh, 14, 79, 1.2 tato bahuvidhaṃ bhīrur vilapya kamalekṣaṇā /
MBh, 14, 82, 25.2 uvāca pitaraṃ dhīmān idam asrāvilekṣaṇaḥ //
MBh, 14, 89, 14.1 tacchrutvā nṛpatistasya harṣabāṣpākulekṣaṇaḥ /
MBh, 15, 31, 18.1 sa taiḥ parivṛto mene harṣabāṣpāvilekṣaṇaḥ /
MBh, 15, 40, 19.2 vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ //
MBh, 16, 9, 19.2 caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ //
MBh, 17, 1, 30.1 pṛṣṭhatastu varārohā śyāmā padmadalekṣaṇā /
Manusmṛti
ManuS, 7, 141.2 sthāpayed āsane tasmin khinnaḥ kāryekṣaṇe nṝṇām //
Rāmāyaṇa
Rām, Bā, 4, 14.1 tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ /
Rām, Bā, 39, 25.1 te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ /
Rām, Bā, 53, 19.1 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ /
Rām, Ay, 4, 32.1 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā /
Rām, Ay, 11, 14.1 viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ /
Rām, Ay, 12, 18.2 śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ //
Rām, Ay, 14, 14.2 saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā //
Rām, Ay, 14, 17.1 patisaṃmānitā sītā bhartāram asitekṣaṇā /
Rām, Ay, 16, 3.1 rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ /
Rām, Ay, 19, 1.2 śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam //
Rām, Ay, 21, 24.1 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā /
Rām, Ay, 23, 10.1 vyajanābhyāṃ ca mukhyābhyāṃ śatapattranibhekṣaṇam /
Rām, Ay, 55, 8.2 kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam //
Rām, Ay, 58, 52.1 padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam /
Rām, Ay, 68, 16.2 ruroda putraśokena bāṣpaparyākulekṣaṇā //
Rām, Ay, 93, 26.1 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam /
Rām, Ār, 7, 18.1 tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā /
Rām, Ār, 15, 29.1 padmapattrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān /
Rām, Ār, 16, 6.1 siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam /
Rām, Ār, 16, 25.1 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām /
Rām, Ār, 17, 17.1 ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā /
Rām, Ār, 36, 11.1 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ /
Rām, Ār, 40, 28.2 karṇikārān aśokāṃś ca cūtāṃś ca madirekṣaṇā //
Rām, Ār, 43, 23.1 katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam /
Rām, Ār, 44, 25.2 bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe //
Rām, Ār, 50, 39.1 udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ /
Rām, Ār, 58, 10.2 śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate //
Rām, Ār, 58, 23.1 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe /
Rām, Ār, 59, 5.2 ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ //
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Rām, Ki, 3, 10.1 padmapattrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau /
Rām, Su, 1, 34.1 mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ /
Rām, Su, 5, 27.2 vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ /
Rām, Su, 8, 25.1 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam /
Rām, Su, 8, 35.1 anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā /
Rām, Su, 11, 12.1 atha vā rākṣasendrasya patnībhir asitekṣaṇā /
Rām, Su, 11, 13.1 sampūrṇacandrapratimaṃ padmapatranibhekṣaṇam /
Rām, Su, 11, 45.2 netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām //
Rām, Su, 13, 49.2 rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā //
Rām, Su, 14, 2.1 sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ /
Rām, Su, 14, 5.2 rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā //
Rām, Su, 14, 28.1 imām asitakeśāntāṃ śatapatranibhekṣaṇām /
Rām, Su, 14, 29.2 sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle //
Rām, Su, 15, 28.2 tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām //
Rām, Su, 15, 31.2 harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām //
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Su, 20, 10.2 devagandharvakanyāstā viṣedur vipulekṣaṇāḥ //
Rām, Su, 21, 9.2 vivṛtya nayane kopānmārjārasadṛśekṣaṇā //
Rām, Su, 22, 5.1 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā /
Rām, Su, 22, 30.2 saha rākṣasarājena cara tvaṃ madirekṣaṇe //
Rām, Su, 26, 14.2 strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ //
Rām, Su, 31, 7.1 kopād vā yadi vā mohād bhartāram asitekṣaṇā /
Rām, Su, 33, 78.1 cāru taccānanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 34, 4.1 cāru tad vadanaṃ tasyāstāmraśuklāyatekṣaṇam /
Rām, Su, 35, 34.1 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā /
Rām, Su, 36, 25.1 tatastasminmahābāhuḥ kopasaṃvartitekṣaṇaḥ /
Rām, Su, 39, 2.1 alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā /
Rām, Su, 40, 22.2 hutāgnir iva jajvāla kopasaṃvartitekṣaṇaḥ //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 45, 20.1 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ /
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Su, 64, 10.2 kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām //
Rām, Su, 65, 11.1 tatastasminmahābāho kopasaṃvartitekṣaṇaḥ /
Rām, Yu, 5, 12.1 kadā tu khalu suśroṇīṃ śatapatrāyatekṣaṇām /
Rām, Yu, 14, 14.1 evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ /
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 19, 18.1 yaścaiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ /
Rām, Yu, 23, 7.2 tacchiraḥ samupāghrāya vilalāpāyatekṣaṇā //
Rām, Yu, 23, 32.1 iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā /
Rām, Yu, 25, 3.1 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe /
Rām, Yu, 25, 26.2 pratineṣyati rāmastvām ayodhyām asitekṣaṇe //
Rām, Yu, 39, 30.2 vartayāṃcakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ //
Rām, Yu, 40, 45.2 patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ //
Rām, Yu, 46, 12.2 vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ //
Rām, Yu, 58, 53.1 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ /
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 65, 14.1 te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ /
Rām, Yu, 68, 2.2 krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ //
Rām, Yu, 71, 3.2 vānarāṃścaiva dadṛśe bāṣpaparyākulekṣaṇān //
Rām, Yu, 89, 26.2 sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ //
Rām, Yu, 94, 6.1 aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam /
Rām, Yu, 94, 10.1 tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ /
Rām, Yu, 98, 26.2 kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ //
Rām, Yu, 101, 24.2 ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ //
Rām, Yu, 102, 3.1 sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā /
Rām, Yu, 109, 3.1 alaṃkāravidaścemā nāryaḥ padmanibhekṣaṇāḥ /
Rām, Yu, 116, 72.2 dadau sā vāyuputrāya taṃ hāram asitekṣaṇā //
Rām, Utt, 8, 10.2 mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ //
Rām, Utt, 8, 20.1 evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa /
Rām, Utt, 13, 24.1 tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam /
Rām, Utt, 13, 30.1 devyā dagdhaṃ prabhāvena yacca savyaṃ tavekṣaṇam /
Rām, Utt, 22, 2.1 sa tu yodhān hatānmatvā krodhaparyākulekṣaṇaḥ /
Rām, Utt, 28, 12.1 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ /
Rām, Utt, 31, 21.2 jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām //
Rām, Utt, 44, 22.1 evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ /
Rām, Utt, 47, 2.1 sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā /
Rām, Utt, 79, 6.2 drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā //
Rām, Utt, 96, 14.1 rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ /
Saundarānanda
SaundĀ, 2, 58.1 dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ /
SaundĀ, 3, 6.1 sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ /
SaundĀ, 8, 48.2 aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Amarakośa
AKośa, 2, 358.1 locanaṃ nayanaṃ netramīkṣaṇaṃ cakṣurakṣiṇī /
Amaruśataka
AmaruŚ, 1, 4.2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate //
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 1.2 vātapittāture jihme śīrṇapakṣmāvilekṣaṇe //
AHS, Sū., 25, 22.1 yonivraṇekṣaṇaṃ madhye suṣiraṃ ṣoḍaśāṅgulam /
AHS, Śār., 1, 23.2 tataḥ puṣpekṣaṇād eva kalyāṇadhyāyinī tryaham //
AHS, Śār., 6, 17.2 vastrātapatrapādatravyasanaṃ vyasanīkṣaṇam //
AHS, Śār., 6, 25.2 aśubhaṃ sarvatholūkabiḍālasaraṭekṣaṇam //
AHS, Śār., 6, 48.1 na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam /
AHS, Nidānasthāna, 5, 8.1 sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam /
AHS, Nidānasthāna, 5, 51.2 raktekṣaṇatvaṃ pratataṃ śoṣo dāho 'tidhūmakaḥ //
AHS, Nidānasthāna, 6, 33.1 bhinnaviṇ nīlapītābho raktapītākulekṣaṇaḥ /
AHS, Utt., 2, 8.2 vastau guhye ca viṇmūtrasaṅgottrāsadigīkṣaṇaiḥ //
AHS, Utt., 2, 46.1 kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ /
AHS, Utt., 3, 22.1 śītapūtanayā kampo rodanaṃ tiryagīkṣaṇam /
AHS, Utt., 12, 22.2 timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ //
AHS, Utt., 13, 97.1 sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya /
AHS, Utt., 13, 100.2 muninā niminopadiṣṭam etat paramaṃ rakṣaṇam īkṣaṇasya puṃsām //
AHS, Utt., 15, 12.1 praseko nāsikādhmānaṃ pāṃsupūrṇam ivekṣaṇam /
AHS, Utt., 23, 2.2 upadhānamṛjābhyaṅgadveṣādhaḥpratatekṣaṇaiḥ //
AHS, Utt., 35, 2.1 dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ /
Bodhicaryāvatāra
BoCA, 5, 31.1 buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ /
BoCA, 7, 9.1 śokavegasamucchūnasāśruraktekṣaṇānanān /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 12.1 pānaprasaktamātaṅgamaṇḍalaprahitekṣaṇam /
BKŚS, 3, 28.1 sā tu sthitvā kṣaṇaṃ tūṣṇīṃ vicārastimitekṣaṇā /
BKŚS, 3, 82.1 saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ /
BKŚS, 5, 119.2 unmajjanto nimajjantas tarantaś cāruṇekṣaṇāḥ //
BKŚS, 16, 21.2 avakṣiptaṃ hi dṛśyāni manaḥ paśyati nekṣaṇe //
BKŚS, 17, 52.1 prāsādeṣu ca jalpantīr gavākṣapreritekṣaṇāḥ /
BKŚS, 18, 64.1 athāvocad asau smitvā harṣāśrukaluṣekṣaṇā /
BKŚS, 18, 196.2 bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ //
BKŚS, 18, 633.2 asrāvitā mamāgacchad ambātrāsākulekṣaṇā //
BKŚS, 20, 30.2 gambhīrekṣaṇam adrākṣaṃ naraṃ vyāttāsyakandaram //
BKŚS, 20, 141.1 kṛṣṇāṅgaśyāmatuṅgāṅgas tāmrāpāṅgāyatekṣaṇaḥ /
BKŚS, 20, 267.2 kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ //
BKŚS, 22, 105.1 praśāntocchvāsaniḥśvāse tasmin saṃmīlitekṣaṇe /
BKŚS, 24, 38.1 ṛṣidattā punaḥ sāsraṃ savikāsacalekṣaṇā /
BKŚS, 25, 104.2 na śakyā sarvathā draṣṭuṃ janair lolekṣaṇair api //
BKŚS, 26, 8.1 athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā /
BKŚS, 26, 10.1 ṛṣidattām athāpaśyaṃ krodhavisphāritekṣaṇaḥ /
BKŚS, 27, 23.1 nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ /
BKŚS, 27, 48.1 athāruṇakarachāyakapolekṣaṇayānayā /
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
Divyāvadāna
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 150.1 sā aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṃ dattvā karuṇādīnavilambitākṣaraṃ praṣṭumārabdhā //
Kirātārjunīya
Kir, 8, 2.2 vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām //
Kir, 8, 26.2 savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ //
Kir, 9, 61.2 yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ //
Kir, 10, 60.2 sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā //
Kir, 16, 40.2 niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ //
Kir, 17, 7.2 sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām //
Kumārasaṃbhava
KumSaṃ, 4, 8.2 cyutakeśaradūṣitekṣaṇāny avataṃsotpalatāḍanāni vā //
KumSaṃ, 6, 11.1 teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā /
KumSaṃ, 8, 26.1 hematāmarasatāḍitapriyā tatkarāmbuvinimīlitekṣaṇā /
KumSaṃ, 8, 42.1 so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 10.1 kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 26.1 kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.1 mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 73.1 valgitabhru galadgharmajalam ālohitekṣaṇam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 191.1 abhrūvilāsam aspṛṣṭamadarāgaṃ mṛgekṣaṇam /
Kāvyālaṃkāra
KāvyAl, 1, 56.1 āpāṇḍugaṇḍametatte vadanaṃ vanajekṣaṇe /
KāvyAl, 2, 90.2 vaktrakāntīkṣaṇagativāṇībālaistvayā jitāḥ //
KāvyAl, 6, 45.2 saṃvījayati suśroṇi ratikhedālasekṣaṇām //
Kūrmapurāṇa
KūPur, 1, 13, 33.1 samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ /
KūPur, 1, 15, 142.1 dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā /
KūPur, 1, 20, 39.1 aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām /
KūPur, 1, 20, 41.2 mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā //
KūPur, 1, 21, 69.1 yakṣyāmi parameśānaṃ viṣṇuṃ padmadalekṣaṇam /
KūPur, 1, 25, 14.2 cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ //
KūPur, 1, 27, 6.2 idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa //
KūPur, 1, 47, 57.1 īṣatsmitaiḥ subimboṣṭhair bālamugdhamṛgekṣaṇaiḥ /
KūPur, 2, 11, 53.2 nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ //
KūPur, 2, 33, 125.2 dhyāyantī manasā tasthau rāmam unmīlitekṣaṇā //
KūPur, 2, 37, 43.2 kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā //
Liṅgapurāṇa
LiPur, 1, 5, 26.1 ūrjāṃ vasiṣṭho bhagavānvariṣṭho vārijekṣaṇām /
LiPur, 1, 17, 14.1 tathābhūtamahaṃ dṛṣṭvā śayānaṃ paṅkajekṣaṇam /
LiPur, 1, 17, 21.2 viśvātmānaṃ vidhātāraṃ dhātāraṃ paṅkajekṣaṇam //
LiPur, 1, 20, 11.1 krīḍamānaṃ ca padmena dṛṣṭvā brahmā śubhekṣaṇam /
LiPur, 1, 20, 85.1 bhuvanānalasaṃkāśāḥ padmapatrāyatekṣaṇāḥ /
LiPur, 1, 20, 95.1 jñātvā ceśvarasadbhāvaṃ jñātvā māmaṃbujekṣaṇam /
LiPur, 1, 21, 43.2 vṛṣṭighnāya namaścaiva namaḥ saumyekṣaṇāya ca //
LiPur, 1, 22, 1.2 atyantāvanatau dṛṣṭvā madhupiṅgāyatekṣaṇaḥ /
LiPur, 1, 22, 12.2 tadevaṃ svasti te vatsa gamiṣyāmyaṃbujekṣaṇa //
LiPur, 1, 29, 9.1 vikṛtaṃ rūpamāsthāya digvāsā viṣamekṣaṇaḥ /
LiPur, 1, 29, 66.2 brahmāṇamabhivandyārtāḥ procurākulitekṣaṇāḥ //
LiPur, 1, 34, 21.2 īkṣaṇena ca panthānaṃ ye śmaśānāni bhejire /
LiPur, 1, 37, 27.2 anantabhogaśayyāyāṃ śāyinaṃ paṅkajekṣaṇam //
LiPur, 1, 41, 45.1 vāmāṃ raudrīṃ mahāmāyāṃ vaiṣṇavīṃ vārijekṣaṇām /
LiPur, 1, 52, 39.1 padmaprabhāḥ padmamukhāḥ padmapattranibhekṣaṇāḥ /
LiPur, 1, 64, 13.1 evamuktvātha dharmajñā karābhyāṃ kamalekṣaṇā /
LiPur, 1, 64, 16.1 arundhatī karābhyāṃ tāṃ saṃspṛśyāsrākulekṣaṇām /
LiPur, 1, 64, 19.1 vyomāṅgaṇastho'tha hariḥ puṇḍarīkanibhekṣaṇaḥ /
LiPur, 1, 64, 24.1 tataḥ praṇamya śirasā vasiṣṭho vārijekṣaṇam /
LiPur, 1, 64, 60.2 tyaktvā hyapālayadbālaṃ bālā bālamṛgekṣaṇā //
LiPur, 1, 64, 61.2 āsīnāmākulāṃ sādhvīṃ bāṣpaparyākulekṣaṇām //
LiPur, 1, 64, 68.2 śrutvā parāśaro dhīmānprāha cāsrāvilekṣaṇaḥ //
LiPur, 1, 64, 82.1 paśya bālaṃ mahābhāge bāṣpaparyākulekṣaṇam /
LiPur, 1, 64, 89.1 so 'pi dṛṣṭvā mahādevamānandāsrāvilekṣaṇaḥ /
LiPur, 1, 64, 95.2 śakte paśya sutaṃ bālamānandāsrāvilekṣaṇam /
LiPur, 1, 65, 113.1 atharvaśīrṣaḥ sāmāsya ṛksahasrorjitekṣaṇaḥ /
LiPur, 1, 70, 132.1 pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ /
LiPur, 1, 71, 35.1 sarvadā kṣudhitaiścaiva dāvāgnisadṛśekṣaṇaiḥ /
LiPur, 1, 80, 40.2 nīlotpaladalaprakhyāḥ padmapatrāyatekṣaṇāḥ //
LiPur, 1, 82, 17.1 menāyā nandinī devī vārijā vārijekṣaṇā /
LiPur, 1, 82, 21.2 ekānekasthitā loke indīvaranibhekṣaṇā //
LiPur, 1, 94, 23.1 manasā karmaṇā vācā varade vārijekṣaṇe /
LiPur, 1, 95, 20.2 sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī //
LiPur, 1, 98, 16.2 tato niśamya teṣāṃ vai vacanaṃ vārijekṣaṇaḥ //
LiPur, 1, 98, 60.1 lokapālo 'ntarhitātmā kalpādiḥ kamalekṣaṇaḥ /
LiPur, 1, 100, 29.1 krodharaktekṣaṇaḥ śrīmān atiṣṭhat puruṣarṣabhaḥ /
LiPur, 1, 103, 47.1 pādau prakṣālya devasya karābhyāṃ kamalekṣaṇaḥ /
LiPur, 1, 106, 14.1 tāṃ ca jñātvā tathābhūtāṃ tṛtīyenekṣaṇena vai /
LiPur, 1, 107, 62.1 varayāmāsa ca tadā vareṇyaṃ virajekṣaṇam /
LiPur, 2, 1, 77.1 śokāviṣṭena manasā saṃtaptahṛdayekṣaṇaḥ /
LiPur, 2, 5, 34.2 aprameyo vibhurviṣṇurgovindaḥ kamalekṣaṇaḥ //
LiPur, 2, 8, 11.1 vijñāpya śitikaṇṭhāya tapaścakre 'mbujekṣaṇaḥ /
LiPur, 2, 22, 60.1 vivṛttāsyo 'ñjaliṃ kṛtvā bhrukuṭīkuṭilekṣaṇaḥ /
Matsyapurāṇa
MPur, 11, 49.1 unnataśroṇijaghanā padmapattrāyatekṣaṇā /
MPur, 11, 49.2 pūrṇenduvadanā tanvī vilāsollāsitekṣaṇā //
MPur, 27, 33.1 vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam /
MPur, 31, 6.2 dadarśa yauvanaṃ prāptā ṛtuṃ sā kamalekṣaṇā //
MPur, 47, 17.1 jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ /
MPur, 47, 246.2 buddho navamako jajñe tapasā puṣkarekṣaṇaḥ /
MPur, 61, 28.1 gacchantī cāmbaraṃ tadvatstokamindīvarekṣaṇā /
MPur, 70, 14.2 lālapyamānā bahuśo bāṣpaparyākulekṣaṇāḥ //
MPur, 82, 7.2 śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau //
MPur, 114, 70.2 padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ //
MPur, 120, 6.2 kāntaniḥśvāsavātena nīrajaskakṛtekṣaṇā //
MPur, 131, 38.2 tatraiva dṛṣṭvā te'nyonyaṃ sakrodhāpūritekṣaṇāḥ //
MPur, 132, 19.1 agnivarṇamajaṃ devamagnikuṇḍanibhekṣaṇam /
MPur, 134, 9.2 abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ //
MPur, 138, 43.1 tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ /
MPur, 140, 68.2 tathaiva so'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni //
MPur, 150, 122.1 roṣaraktekṣaṇayuto rathādāplutya dānavaḥ /
MPur, 153, 38.2 saṃmārjya vāmahastena saṃrambhavivṛtekṣaṇaḥ //
MPur, 154, 452.2 mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan //
MPur, 154, 533.2 gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ //
MPur, 170, 9.2 dīptau mumūrṣū saṃkruddhau roṣavyākulitekṣaṇau //
MPur, 173, 23.2 svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 14.1 vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ /
Su, Sū., 33, 24.1 lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ /
Su, Nid., 1, 69.1 śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ /
Su, Utt., 1, 26.1 uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca /
Su, Utt., 12, 45.2 kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ //
Su, Utt., 39, 263.2 pippalī saindhavaṃ tailaṃ nepālī cekṣaṇāñjanam //
Su, Utt., 41, 29.2 śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ //
Su, Utt., 44, 7.1 kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 8.1 pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 9.1 śuklekṣaṇaṃ śuklasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 48, 9.1 mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataśca dāhaḥ /
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 30.2 dharādharaṃ dhīrataroddhatekṣaṇam //
ViPur, 1, 9, 67.1 praṇamya praṇatāḥ pūrvaṃ saṃkṣobhastimitekṣaṇāḥ /
ViPur, 1, 9, 91.2 vyākṣiptacetasaś caiva babhūvuḥ stimitekṣaṇāḥ //
ViPur, 1, 11, 15.2 śvāsakṣāmekṣaṇā dīnā sunītir vākyam abravīt //
ViPur, 1, 15, 19.1 uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām /
ViPur, 1, 15, 31.2 tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām /
ViPur, 3, 10, 19.2 nātibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahetstriyam //
ViPur, 3, 10, 21.1 nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām /
ViPur, 3, 18, 16.1 punaśca raktāmbaradhṛṅ māyāmoho 'jitekṣaṇaḥ /
ViPur, 3, 18, 93.1 tataścitāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā /
ViPur, 5, 7, 33.3 gopāṃśca trāsavidhurān vilokya stimitekṣaṇaḥ //
ViPur, 5, 11, 21.1 gopagopījanairhṛṣṭaiḥ prītivistāritekṣaṇaiḥ /
ViPur, 5, 12, 5.2 śakraḥ sasmitamāhedaṃ prītivistāritekṣaṇaḥ //
ViPur, 5, 14, 9.1 agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ /
ViPur, 5, 18, 36.2 kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam //
ViPur, 5, 20, 42.1 sakhyaḥ paśyata kṛṣṇasya mukhamatyaruṇekṣaṇam /
ViPur, 5, 21, 8.2 tāḥ samāśvāsayāmāsa svayamasrāvilekṣaṇaḥ //
ViPur, 5, 27, 13.2 pradyumnāyānurāgāndhā tannyastahṛdayekṣaṇā //
ViPur, 5, 27, 14.1 prasajantīṃ tu tāmāha sa kārṣṇiḥ kamalekṣaṇām /
ViPur, 5, 27, 28.2 darśayāmāsa daityasya tasyeyaṃ madirekṣaṇā //
ViPur, 5, 33, 15.2 avāpa baladevo 'pi śramamāmīlitekṣaṇaḥ //
ViPur, 6, 6, 3.1 tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam /
ViPur, 6, 7, 80.1 prasannacāruvadanaṃ padmapattropamekṣaṇam /
Viṣṇusmṛti
ViSmṛ, 1, 4.1 ahorātrekṣaṇo divyo vedāṅgaśrutibhūṣaṇaḥ /
Śatakatraya
ŚTr, 2, 1.1 śambhusvayambhuharayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛhakumbhadāsāḥ /
ŚTr, 2, 33.2 antarā dustarā na syur yadi te madirekṣaṇām //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 10.2 avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni //
Abhidhānacintāmaṇi
AbhCint, 2, 113.1 paśupramathabhūtomāpatiḥ piṅgajaṭekṣaṇaḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.2 jambūnāmā bhaviṣyati trayo 'mī kevalekṣaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 34.2 prāhārjunaṃ prakupito bhagavān ambujekṣaṇaḥ //
BhāgPur, 1, 10, 16.2 vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ //
BhāgPur, 1, 11, 23.1 prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ /
BhāgPur, 1, 11, 25.2 harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ //
BhāgPur, 1, 18, 31.1 eṣa kiṃ nibhṛtāśeṣakaraṇo mīlitekṣaṇaḥ /
BhāgPur, 2, 2, 9.1 rasannavaktraṃ nalināyatekṣaṇaṃ kadambakiñjalkapiśaṅgavāsasam /
BhāgPur, 2, 2, 12.1 adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṃsūcitabhūryanugraham /
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 3, 9, 21.2 tasmai namas ta udarasthabhavāya yoganidrāvasānavikasannalinekṣaṇāya //
BhāgPur, 3, 15, 28.2 vaktraṃ bhruvā kuṭilayā sphuṭanirgamābhyāṃ raktekṣaṇena ca manāg rabhasaṃ dadhānau //
BhāgPur, 3, 21, 10.2 śvetotpalakrīḍanakaṃ manaḥsparśasmitekṣaṇam //
BhāgPur, 3, 23, 24.1 sā tad bhartuḥ samādāya vacaḥ kuvalayekṣaṇā /
BhāgPur, 3, 28, 13.1 prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam /
BhāgPur, 3, 30, 19.1 yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau /
BhāgPur, 4, 8, 45.1 prasādābhimukhaṃ śaśvat prasannavadanekṣaṇam /
BhāgPur, 4, 8, 46.1 taruṇaṃ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam /
BhāgPur, 4, 12, 20.1 tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau /
BhāgPur, 4, 17, 15.1 tāmanvadhāvattadvainyaḥ kupito 'tyaruṇekṣaṇaḥ /
BhāgPur, 4, 21, 15.1 prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ /
BhāgPur, 8, 6, 2.1 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ /
BhāgPur, 8, 6, 3.2 svacchāṃ marakataśyāmāṃ kañjagarbhāruṇekṣaṇām //
BhāgPur, 8, 8, 33.1 dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ /
BhāgPur, 10, 3, 9.1 tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham /
BhāgPur, 11, 1, 14.2 eṣā pṛcchati vo viprā antarvatny asitekṣaṇā //
BhāgPur, 11, 8, 41.1 saṃsārakūpe patitaṃ viṣayair muṣitekṣaṇam /
BhāgPur, 11, 14, 32.3 hastāv utsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ //
BhāgPur, 11, 14, 41.2 sarvāṅgasundaraṃ hṛdyaṃ prasādasumukhekṣaṇam //
Bhāratamañjarī
BhāMañj, 1, 210.2 vidhāya dikṣu nīhāraṃ bheje tāṃ hariṇekṣaṇām //
BhāMañj, 1, 236.2 sācīkṛtekṣaṇacchāyā kalpitaśravaṇotpalā //
BhāMañj, 1, 332.2 yaduṃ ca turvasuṃ ceti kāle kuvalayekṣaṇā //
BhāMañj, 1, 607.1 dṛṣṭvā jalapadīṃ nāma tāṃ phullajalajekṣaṇām /
BhāMañj, 1, 673.2 mānī lilekha vasudhāṃ lajjāmukulitekṣaṇaḥ //
BhāMañj, 1, 783.2 svayaṃ bhagavatā dattā kāmena kamalekṣaṇā //
BhāMañj, 1, 926.1 kasyāsi candravadane kā tvaṃ kuvalayekṣaṇā /
BhāMañj, 1, 936.1 ityuktvākāśamaviśattapatī taralekṣaṇā /
BhāMañj, 1, 959.1 daratturuṣkacīnāṃśca mlecchāñśokāruṇekṣaṇā /
BhāMañj, 1, 1097.2 muhūrtaṃ svakathāḥ śrutvā tasthurbāṣpākulekṣaṇāḥ //
BhāMañj, 1, 1273.1 tāvanyonyaṃ pariṣvajya harṣavistāritekṣaṇau /
BhāMañj, 1, 1280.1 śuśubhe śaśiśubhreṇa hāreṇa hariṇekṣaṇā /
BhāMañj, 1, 1320.1 sa subhadrādibhiḥ kāmaṃ kāntābhiḥ kamalekṣaṇaḥ /
BhāMañj, 5, 77.2 uvāca jñānavṛttāntastāmasrululitekṣaṇām //
BhāMañj, 5, 289.2 bāṣpāddurdinamādāya kṛṣṇasārāyatekṣaṇā //
BhāMañj, 5, 294.1 uktvetyudagraduḥkhāgnidhūmenevākulekṣaṇā /
BhāMañj, 5, 378.1 puṣkaro nāma putro 'yaṃ varuṇasyāmbujekṣaṇaḥ /
BhāMañj, 6, 91.1 bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ /
BhāMañj, 6, 486.1 aśrupūrṇekṣaṇānūce saṃbhāvya kurupuṃgavaḥ /
BhāMañj, 7, 522.1 hutvā prāṇānalaṃ bāṇairbhrūmadhye nihitekṣaṇaḥ /
BhāMañj, 7, 656.1 virathaḥ kopahutabhugjvālāvalayitekṣaṇaḥ /
BhāMañj, 7, 700.2 kṣaṇaṃ bhajantu viśrāntiṃ nidrāmukulitekṣaṇāḥ //
BhāMañj, 7, 757.1 dhṛṣṭadyumnavacaḥ śrutvā tiryagjihmīkṛtekṣaṇaḥ /
BhāMañj, 12, 17.2 gāndhārīṃ bhartṛsādṛśyātsadā vastrāvṛtekṣaṇām //
BhāMañj, 13, 909.2 iti pṛṣṭā mahendreṇa sāvadatkamalekṣaṇā //
BhāMañj, 15, 47.1 nirnimeṣekṣaṇo maunī taṃ vīkṣya kṣapitāśayaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 115.2 kekare piṅgale netre śyāme lolekṣaṇā satī //
GarPur, 1, 92, 9.1 śrīvatsakaustubhayuto lakṣmīvandyekṣaṇānvitaḥ /
GarPur, 1, 154, 14.1 raktekṣaṇatvaṃ satataṃ śoṣo dāho 'tidhūmakaḥ /
GarPur, 1, 155, 27.1 bhinnavat pītanīlābho raktanīlākulekṣaṇaḥ /
GarPur, 1, 162, 10.1 kṛṣṇekṣaṇaṃ kṛṣṇaśirānakhaviṇmūtranetratā /
Hitopadeśa
Hitop, 4, 110.9 sarasi bahuśas tārāchāyekṣaṇāt parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsvavicakṣaṇaḥ /
Kathāsaritsāgara
KSS, 1, 3, 64.1 āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
KSS, 2, 4, 31.1 atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ /
KSS, 2, 5, 82.2 sā tu devasmitā tatra tasthau padmārpitekṣaṇā //
KSS, 3, 2, 50.2 āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā //
KSS, 3, 4, 13.1 vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ /
KSS, 3, 4, 308.2 kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ //
KSS, 4, 3, 42.1 tatrārpitekṣaṇo drakṣyasyantaḥ pratimitām iva /
KSS, 5, 1, 72.2 animeṣekṣaṇāsvādyaśobhā śakrapurī yathā //
KSS, 5, 1, 145.2 tatkṣaṇaṃ so 'pi dhūrto 'bhūcchanairunmīlitekṣaṇaḥ //
KSS, 5, 2, 253.1 tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ /
KSS, 6, 2, 19.2 dṛṣṭastaruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 17.2 narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ /
KAM, 1, 186.1 karāvalambanaṃ dehi śrīkṛṣṇa kamalekṣaṇa /
Mātṛkābhedatantra
MBhT, 6, 57.1 oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī /
Narmamālā
KṣNarm, 3, 11.1 athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ /
KṣNarm, 3, 73.1 taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.1 nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.2 nātirūkṣacchaviṃ pāṇḍukarajāmaruṇekṣaṇām //
Rasamañjarī
RMañj, 6, 110.2 hāvabhāvavilāsoktikaṭākṣacañcalekṣaṇaiḥ //
Rasaprakāśasudhākara
RPSudh, 3, 9.1 gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /
Rājanighaṇṭu
RājNigh, Mūl., 12.1 cirbhiṭā ca śaśāṇḍūlī kuḍuhuñcī munīkṣaṇaiḥ /
RājNigh, 12, 22.1 raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut /
RājNigh, 13, 192.1 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
RājNigh, Manuṣyādivargaḥ, 34.2 īkṣaṇaṃ grahaṇaṃ cākṣi darśanaṃ ca vilocanam //
RājNigh, Manuṣyādivargaḥ, 89.2 vaidyāḥ śarekṣaṇamitāni vadanti marmasthānāni cāṅgagatināśakarāṇi martye //
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Skandapurāṇa
SkPur, 13, 55.1 te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam /
SkPur, 18, 8.2 upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā //
SkPur, 22, 1.3 aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam //
Ānandakanda
ĀK, 1, 2, 10.2 ākuñcitasnigdhakeśā padmapatrāyatekṣaṇā //
ĀK, 1, 15, 19.2 nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ //
Āryāsaptaśatī
Āsapt, 1, 22.2 jayati surāsurahasitā lajjājihmekṣaṇā lakṣmīḥ //
Āsapt, 2, 232.1 cumbanahṛtāñjanārghaṃ sphuṭajāgararāgam īkṣaṇaṃ kṣipasi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.1 śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ /
Śukasaptati
Śusa, 13, 2.10 patiḥ kruddho raktekṣaṇaḥ kimidamityāha /
Śyainikaśāstra
Śyainikaśāstra, 1, 9.1 yadi sarvātmanāsevyāḥ smarasmerālasekṣaṇāḥ /
Śyainikaśāstra, 6, 20.1 netṛdattekṣaṇaḥ savyo vyāmamātrāvakāśataḥ /
Haribhaktivilāsa
HBhVil, 4, 109.2 śyāmalaṃ śāntavadanaṃ prasannaṃ varadekṣaṇam //
HBhVil, 5, 194.1 tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā /
HBhVil, 5, 205.8 pītāmbaradharaṃ kṛṣṇaṃ puṇḍarīkanibhekṣaṇam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
Kokilasaṃdeśa
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.2 yā sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.3 nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 7, 3.2 dvādaśādityasaṃkāśaṃ sahasracaraṇekṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 7, 22.1 ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 8, 36.2 tato 'haṃ tāṃ varārohāmapṛcchaṃ kamalekṣaṇām //
SkPur (Rkh), Revākhaṇḍa, 14, 26.2 jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 14, 31.2 oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 34.2 vidyujjvālākulā raudrā vidyudagninibhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 14, 40.1 jātāṭṭaahāsā durnāsā vahnikuṇḍasamekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 33, 8.2 narmadā janayāmāsa kanyāṃ padmadalekṣaṇām //
SkPur (Rkh), Revākhaṇḍa, 85, 45.1 raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 97, 25.2 pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 97, 27.2 manmathena tu saṃtaptācintayatsā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 97, 47.1 gṛhītā tena tanvaṅgī hyaputreṇa mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 97, 47.2 bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 9.3 vidyāvinayasampanne padmapatranibhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 28.2 mahāvrate mahāprājñe sattvavati śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 85.2 kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 90.1 īkṣaṇāccaiva saṃjātaṃ lalāṭe maṇḍalaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 155, 59.2 mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān //
SkPur (Rkh), Revākhaṇḍa, 172, 16.2 gate caiva tu sā kanyā dṛṣṭvā padmadalekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 181, 12.1 tacchrutvā vacanaṃ gaurī krodhasaṃvartitekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 192, 44.2 na rejuravanīpāla tallakṣyahṛdayekṣaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 56.1 prasannabuddhe śāntātmanprasannavadanekṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 192, 88.1 yasmān madūrorniṣpannā tviyamindīvarekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 194, 36.2 nārāyaṇagirirnāma devarūpaṃ śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 198, 52.1 tasmāt satīti saṃjajña iyamindīvarekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 200, 4.1 padmānanā padmavarṇā padmapatranibhekṣaṇā /
Sātvatatantra
SātT, 4, 27.2 dṛṣṭvā viṣṇujanādīnām īkṣaṇaṃ sādareṇa ca //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 30.1 padmanābhaḥ padmagarbhaḥ padmī padmanibhekṣaṇaḥ /