Occurrences

Mahābhārata
Rāmāyaṇa
Kāvyālaṃkāra
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 93, 18.1 eṣā gaur uttamā devi vāruṇer asitekṣaṇe /
MBh, 1, 113, 23.1 asmākam api te janma viditaṃ kamalekṣaṇe /
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 224, 5.2 prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe //
MBh, 10, 16, 27.1 prayāṇe vāsudevasya śamārtham asitekṣaṇe /
MBh, 14, 60, 34.2 mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe //
Rāmāyaṇa
Rām, Ār, 44, 25.2 bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe //
Rām, Ār, 58, 23.1 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe /
Rām, Su, 22, 30.2 saha rākṣasarājena cara tvaṃ madirekṣaṇe //
Rām, Yu, 25, 3.1 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe /
Rām, Yu, 25, 26.2 pratineṣyati rāmastvām ayodhyām asitekṣaṇe //
Kāvyālaṃkāra
KāvyAl, 1, 56.1 āpāṇḍugaṇḍametatte vadanaṃ vanajekṣaṇe /
Liṅgapurāṇa
LiPur, 1, 94, 23.1 manasā karmaṇā vācā varade vārijekṣaṇe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.3 nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 14, 26.2 jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 97, 25.2 pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 97, 47.2 bhāryāṃ svāmāha tanvaṅgi pālayasva mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 9.3 vidyāvinayasampanne padmapatranibhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 28.2 mahāvrate mahāprājñe sattvavati śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 194, 36.2 nārāyaṇagirirnāma devarūpaṃ śubhekṣaṇe //