Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Divyāvadāna
Kumārasaṃbhava
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Ānandakanda
Haribhaktivilāsa

Maitrāyaṇīsaṃhitā
MS, 3, 11, 1, 8.2 acchinnaṃ tantuṃ payasā sarasvatīḍā devī bhāratī viśvatūrtiḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 14.1 acchinnasya te deva soma suvīryasya rāyaspoṣasya daditāraḥ syāma /
VSM, 11, 61.6 janayas tvācchinnapatrā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 10.0 acchinno rāyaḥ suvīra ity agraṃ parivāsayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.2 mekhale 'skannam acchinnaṃ saṃtanuṣva vrataṃ mama /
Ṛgveda
ṚV, 1, 22, 11.2 acchinnapatrāḥ sacantām //
Mahābhārata
MBh, 12, 153, 11.2 chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi //
Divyāvadāna
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Kumārasaṃbhava
KumSaṃ, 6, 69.1 acchinnāmalasaṃtānāḥ samudrormyanivāritāḥ /
Matsyapurāṇa
MPur, 153, 171.2 tato'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ //
Bhāratamañjarī
BhāMañj, 13, 1463.1 acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim /
Garuḍapurāṇa
GarPur, 1, 63, 18.2 acchinnā vā vibhaktā vā sa jīveccharadaḥ śatam //
Kṛṣiparāśara
KṛṣiPar, 1, 160.2 acchinnatṛṇake hyasmin kṛṣiḥ syāt tṛṇapūritā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 92.2 acchinnanābhyāṃ kartavyaṃ śrāddhaṃ vai putrajanmani /
Ānandakanda
ĀK, 1, 16, 125.5 acchinnamūlāmādāya śuddhavastrābhiveṣṭitām //
Haribhaktivilāsa
HBhVil, 3, 357.1 aśraddadhānaḥ pāpātmā nāstiko 'cchinnasaṃśayaḥ /
HBhVil, 4, 161.3 acchinnasudaśe śukle ācāmet pīṭhasaṃsthitaḥ //