Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ayurvedarasāyana
Garuḍapurāṇa

Gobhilagṛhyasūtra
GobhGS, 2, 2, 15.0 apareṇāgnim audako 'nusaṃvrajya pāṇigrāham mūrdhadeśe 'vasiñcati tathetarāṃ samañjantv ity etayarcā //
Khādiragṛhyasūtra
KhādGS, 1, 3, 28.1 apareṇāgnim audako gatvā pāṇigrāhaṃ mūrdhany avasiñcet //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
Carakasaṃhitā
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 6, 11.2 audakānūpamāṃsānāṃ medyānām upayojayet //
Ca, Sū., 6, 45.1 vasāṃ tailam avaśyāyamaudakānūpam āmiṣam /
Ca, Sū., 13, 91.1 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān /
Ca, Sū., 14, 29.1 grāmyānūpaudakaṃ māṃsaṃ payo bastaśirastathā /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 21, 30.1 navānnāni navam madyaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 21, 52.1 abhyaṅgotsādanaṃ snānaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 26, 8.5 pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Mahābhārata
MBh, 3, 146, 52.1 tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ /
MBh, 5, 56, 49.2 aham ekaḥ samādāsye timir matsyān ivaudakān //
MBh, 12, 10, 27.1 audakāḥ sṛṣṭayaścaiva jantavaḥ siddhim āpnuyuḥ /
MBh, 13, 70, 35.2 antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaudakāśca //
MBh, 13, 99, 3.2 audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ //
MBh, 14, 87, 7.2 audakāni ca sattvāni śvāpadāni vayāṃsi ca //
Manusmṛti
ManuS, 1, 44.2 yāni caivaṃprakārāṇi sthalajāny audakāni ca //
ManuS, 3, 82.1 kuryād aharahaḥ śrāddham annādyenaudakena vā /
ManuS, 3, 215.2 audakenaiva vidhinā nirvaped dakṣiṇāmukhaḥ //
Rāmāyaṇa
Rām, Ay, 30, 13.2 audakānīva sattvāni grīṣme salilasaṃkṣayāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 19.1 grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān /
AHS, Cikitsitasthāna, 5, 66.2 audakānūpapiśitairupanāhāḥ susaṃskṛtāḥ //
AHS, Cikitsitasthāna, 6, 42.1 kṣīraṃ dadhi guḍaḥ sarpiraudakānūpam āmiṣam /
AHS, Cikitsitasthāna, 10, 86.1 aśnīyād audakānūpapiśitāni bhṛtāni ca /
AHS, Cikitsitasthāna, 21, 2.2 yūṣair grāmyaudakānūparasair vā snehasaṃyutaiḥ //
AHS, Cikitsitasthāna, 22, 31.1 audakaprasahānūpavesavārāḥ susaṃskṛtāḥ /
Harivaṃśa
HV, 3, 83.1 śucir audakān pakṣigaṇān sugrīvī tu paraṃtapa /
Liṅgapurāṇa
LiPur, 1, 70, 242.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ //
Matsyapurāṇa
MPur, 102, 19.3 devabrahmaṛṣīn sarvāṃstarpayed akṣataudakaiḥ //
Suśrutasaṃhitā
Su, Sū., 12, 24.1 grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet /
Su, Sū., 12, 26.2 vraṇaṃ guḍūcīpattrair vā chādayed athavaudakaiḥ //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Śār., 1, 3.2 tadekaṃ bahūnāṃ kṣetrajñānām adhiṣṭhānaṃ samudra ivaudakānāṃ bhāvānām //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 114.1 patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca /
Su, Cik., 4, 15.1 sānūpaudakamāṃsastu sarvasnehasamanvitaḥ /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 8, 13.1 grāmyānūpaudakair māṃsair lāvādyair vāpi viṣkiraiḥ /
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 16, 5.1 sānūpaudakamāṃsastu kākolyādiḥ satarpaṇaḥ /
Su, Cik., 16, 13.1 kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena vā /
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 33, 28.1 yathaudakānāmudake 'panīte carasthirāṇāṃ bhavati praṇāśaḥ /
Su, Utt., 9, 7.2 grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ //
Su, Utt., 38, 22.2 kumbhīsvedairupacaret sānūpaudakasaṃyutaiḥ //
Su, Utt., 42, 22.1 ānūpaudakamajjāno vasā tailaṃ ghṛtaṃ dadhi /
Su, Utt., 64, 29.2 audakānāṃ plavānāṃ ca pādināṃ copasevayet //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 7.0 sūkṣmāṇāṃ caudakajantūnāṃ sthūlaiḥ samānarūpāṇāmanīkṣaṇaṃ na syāt //
Viṣṇupurāṇa
ViPur, 1, 5, 52.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ //
ViPur, 1, 6, 18.1 tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam /
ViPur, 1, 21, 17.1 śucyaudakān pakṣigaṇān sugrīvī tu vyajāyata /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 21.0 ānūpaudakapiśitaṃ śītamapi pittaṃ karoti uṣṇavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.2 saha vṛttyā sthitāḥ kṣīre na tv ānūpaudakāmiṣe //
Garuḍapurāṇa
GarPur, 1, 4, 34.1 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāśca sarīsṛpāḥ /
GarPur, 1, 6, 58.1 śukyaudakānpakṣigaṇānsugrīvī tu vyajāyata /