Occurrences

Pañcaviṃśabrāhmaṇa
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Divyāvadāna
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṃśatikākārikā
Viṃśatikāvṛtti
Abhidhānacintāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda

Pañcaviṃśabrāhmaṇa
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
Ṛgveda
ṚV, 10, 91, 4.2 ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ //
Avadānaśataka
AvŚat, 14, 1.4 na cāsya sā ītir upaśamaṃ gacchati /
AvŚat, 14, 1.7 apy eva bhagavatā svalpakṛcchreṇāsyā īter vyupaśamaḥ syād iti /
AvŚat, 14, 3.2 tato bhagavatā tan nagaraṃ sarvaṃ hṛdimaitryā sphuṭam yato marakāḥ prakrāntāḥ ītiś ca vyupaśāntā /
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 14, 5.12 sādhu bhagavan kriyatām asyā īter upaśamopāya iti /
AvŚat, 14, 5.17 taddhetutatpratyayaṃ ca sarvā ītayaḥ praśāntāḥ /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 16, 6.4 tatas tena rājñā ītipraśamanahetor bhagavān śrāvakasaṃghatraimāsye bhaktenopanimantritaḥ /
Carakasaṃhitā
Ca, Sū., 5, 101.1 īteḥ praśamanaṃ balyaṃ guptyāvaraṇaśaṅkaram /
Lalitavistara
LalVis, 10, 15.5 īkāre ītibahulaṃ jagaditi /
Mahābhārata
MBh, 3, 148, 34.1 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā /
MBh, 5, 60, 17.2 dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me //
MBh, 5, 145, 25.3 ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana //
Divyāvadāna
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 493.0 ratnaprabhāvācca te ītayo vilayaṃ gamiṣyanti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 32.0 īta ityājñāyāṃ niyoge ca //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 162.0 avyucchinnapravāho nityatvam atrābhipretaṃ yathā nityapravāhā gaṅgetī //
Suśrutasaṃhitā
Su, Sū., 5, 32.2 ītayaste praśāmyantu sadā bhava gatavyathaḥ //
Viṃśatikākārikā
ViṃKār, 1, 15.1 ekatve na krameṇetir yugapan na grahāgrahau /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 60.1 sāgre ca gavyūtiśatadvaye rujāvairetayo māryativṛṣṭyavṛṣṭayaḥ /
Rasārṇava
RArṇ, 2, 129.2 na tatra rogadaurgatyaṃ netayaḥ prabhavanti ca //
Skandapurāṇa
SkPur, 25, 30.2 ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //
Ānandakanda
ĀK, 1, 21, 80.2 ītihīnaṃ kālavṛṣṭisahitaṃ dhānyasaṅkulam //