Occurrences

Avadānaśataka
Viṃśatikākārikā
Viṃśatikāvṛtti

Avadānaśataka
AvŚat, 14, 1.4 na cāsya sā ītir upaśamaṃ gacchati /
AvŚat, 14, 3.2 tato bhagavatā tan nagaraṃ sarvaṃ hṛdimaitryā sphuṭam yato marakāḥ prakrāntāḥ ītiś ca vyupaśāntā /
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
Viṃśatikākārikā
ViṃKār, 1, 15.1 ekatve na krameṇetir yugapan na grahāgrahau /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //