Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrāloka
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 35, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
Atharvaveda (Śaunaka)
AVŚ, 3, 1, 2.1 yūyam ugrā maruta īdṛśe sthābhi preta mṛṇata sahadhvam /
AVŚ, 4, 27, 6.1 yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra /
Maitrāyaṇīsaṃhitā
MS, 2, 11, 1, 10.0 īdṛṅ caitādṛṅ ca //
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 12.2 īdṛṅ cānyādṛṅ cety etābhyām /
Ṛgveda
ṚV, 1, 17, 1.2 tā no mṛḍāta īdṛśe //
ṚV, 4, 57, 1.2 gām aśvam poṣayitnv ā sa no mṛᄆātīdṛśe //
ṚV, 6, 45, 5.2 utedṛśe yathā vayam //
ṚV, 6, 60, 5.2 tā no mṛᄆāta īdṛśe //
Avadānaśataka
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
Mahābhārata
MBh, 3, 115, 27.2 na me putro bhaved īdṛk kāmaṃ pautro bhaved iti //
MBh, 6, BhaGī 11, 49.1 mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam /
MBh, 8, 31, 59.1 īdṛg rūpam ahaṃ manye pārthasya yudhi nigraham /
MBh, 12, 208, 10.2 īdṛg alpaṃ ca vaktavyam avikṣiptena cetasā //
MBh, 12, 228, 36.3 ahiṃsraḥ sarvabhūtānām īdṛk sāṃkhyo vimucyate //
MBh, 13, 72, 12.2 īdṛgguṇo mānavaḥ samprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca //
MBh, 13, 96, 13.2 tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke //
Rāmāyaṇa
Rām, Su, 62, 28.1 yadyapyakṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Saundarānanda
SaundĀ, 9, 42.1 śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 39.2 varṇenaivedṛg ubhayaṃ kṛcchraṃ taccottarottaram //
AHS, Cikitsitasthāna, 21, 60.2 tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk //
AHS, Utt., 25, 30.2 srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām //
Bodhicaryāvatāra
BoCA, 1, 23.1 kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
BoCA, 4, 23.2 yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 40.1 bhartur īdṛśi vṛttānte mantrī tasyāvayoḥ pitā /
BKŚS, 4, 9.2 smarer iti na ca nyāyyaṃ tām api smartum īdṛśi //
BKŚS, 15, 48.2 tām adyāpi na paśyāmi prāpyāpi śriyam īdṛśam //
BKŚS, 16, 64.2 gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti //
BKŚS, 17, 7.1 īdṛśaḥ śiṣyatāṃ gatvā rājyalābho 'pi garhati /
BKŚS, 26, 40.2 viruddham idam īdṛk kaḥ śraddadhyād vadatām iti //
BKŚS, 28, 17.1 kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā /
Daśakumāracarita
DKCar, 2, 3, 32.1 māṃ tu na kaścid ihatya īdṛktayā jano jānāti //
Kirātārjunīya
Kir, 2, 28.2 idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ //
Kir, 2, 28.2 idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ //
Kir, 11, 41.1 idam īdṛgguṇopetaṃ labdhāvasarasādhanam /
Kir, 11, 41.2 vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 13.1 iyanta īdṛśā varṇā īdṛgarthābhidhāyinaḥ /
Matsyapurāṇa
MPur, 1, 26.1 athavā vāsudevastvamanya īdṛkkathaṃ bhavet /
Viṣṇupurāṇa
ViPur, 1, 17, 19.2 anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām /
ViPur, 1, 22, 85.2 īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 22.1 īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā /
BhāgPur, 4, 13, 31.3 astyekaṃ prāktanamaghaṃ yadihedṛk tvamaprajaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 66.2 īdṛk sadṛk tathānyādṛk tataḥ pratisadṛk tathā //
GarPur, 1, 164, 38.2 varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram //
Hitopadeśa
Hitop, 3, 132.1 īdṛśi prastāve'mātyās tāvad avaśyam eva puraskartavyāḥ /
Kathāsaritsāgara
KSS, 2, 6, 41.1 sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
KSS, 3, 3, 83.2 īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā //
KSS, 5, 1, 109.1 jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
KSS, 5, 2, 176.1 ratnānīdṛṃśi bhūyāṃsi na bhavantyeva bhūtale /
KSS, 5, 2, 255.1 iyacciraṃ ca jāto 'haṃ daivād īdṛṅniśācaraḥ /
KSS, 5, 3, 227.2 ayam īdṛk ca śāpānto mama jātismarā hyaham //
KSS, 5, 3, 257.1 itīdṛṃśi bhavantyeva kāryāṇi tad idaṃ mama /
KSS, 6, 1, 35.2 kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam //
KSS, 6, 1, 39.1 īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
KSS, 6, 2, 4.1 īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
KSS, 6, 2, 23.1 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
KSS, 6, 2, 67.2 rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 47.0 tad evam īdṛgrūpo bhagavān āgamasya kartā //
Rasendracintāmaṇi
RCint, 8, 151.1 trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
Tantrāloka
TĀ, 1, 105.1 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
TĀ, 1, 266.1 svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam /
TĀ, 3, 269.1 evamātmani yasyedṛgavikalpaḥ sadodayaḥ /
TĀ, 17, 56.2 anye tu guravaḥ prāhurbhāvanāmayamīdṛśam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.2 tasyaitadīdṛgvacanaṃ niśamya daityendra tuṣṭo'smi labhasva sarvam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 18.0 athedṛgbandhasambandhapraśamopāya ucyate //
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.1 athedṛgbhairavāpatter bandhapraśamakāraṇāt /
ŚSūtraV zu ŚSūtra, 1, 11.1, 7.0 īdṛgvismayavadyogabhūmikārūḍhacetasaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 13.0 evam īdṛkprabhāvecchāśaktiyuktasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 4.0 īdṛksādhakasādhyasya mantrasya prathamoditam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 45.0 athedṛṅmātṛkācakrasambodhodbodhitātmanaḥ //
Śukasaptati
Śusa, 23, 19.9 guṇagrāhī tathā caivaṃ eko 'pīdṛgvaraḥ sutaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 5.0 īdṛk pāradaḥ sudine sādhitaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 21.1, 3.0 nanu atyāvaśyakatvena īdṛkkarmavidhānaṃ kutrābhivyāptam iti cet tat sthānaṃ saṃpradarśayati //
Haribhaktivilāsa
HBhVil, 1, 121.1 īdṛṅmāhātmyavākyeṣu saṃgṛhīteṣu sarvataḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 2.0 galitānalpavikalpa iti galito dūrībhūto 'nalpo bahutaro vikalpo mithyājñānaṃ yasya īdṛk syāt //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 33.1 īdṛgrūpāśca ye viprāḥ pāśupatye vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 4.2 tīrthasyāsya kathaṃ jāto mahimedṛṅmunīśvara /
SkPur (Rkh), Revākhaṇḍa, 170, 17.2 īdṛgbhūtasamācāro brāhmaṇo nagare mama //
SkPur (Rkh), Revākhaṇḍa, 171, 56.1 bhavadbhir īdṛgātithyaṃ kṛtaṃ caiva mamaiva tu /
Sātvatatantra
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //