Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 107.1 tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
KSS, 1, 6, 117.2 na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ //
KSS, 1, 6, 125.2 nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana //
KSS, 1, 6, 130.1 tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasā prabhoḥ /
KSS, 1, 8, 24.2 asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti //
KSS, 3, 2, 34.2 mānuṣī kāpi devī sā yasyā vijñānam īdṛśam //
KSS, 3, 4, 75.2 nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ //
KSS, 3, 4, 337.2 śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ //
KSS, 3, 5, 22.1 īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani /
KSS, 4, 1, 42.2 brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā //
KSS, 4, 1, 136.2 puṇyānām īdṛśaṃ pātram īdṛśyapi na mādṛśī //
KSS, 4, 1, 136.2 puṇyānām īdṛśaṃ pātram īdṛśyapi na mādṛśī //
KSS, 5, 1, 73.2 iti tenāsmi gatavān pathā sāpi purīdṛśī //
KSS, 5, 2, 175.1 te tannirūpya jagadur nedṛśo deva śakyate /
KSS, 5, 2, 232.1 abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam /
KSS, 5, 2, 244.1 atredṛśāni jāyante hemābjāni samantataḥ /
KSS, 5, 3, 49.1 upaviṣṭam apṛcchacca kalyāṇin kastvam īdṛśaḥ /
KSS, 5, 3, 128.2 ārohasi kimarthaṃ tvam īdṛśān prāṇasaṃśayān //
KSS, 5, 3, 171.2 īdṛśyadhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe //
KSS, 5, 3, 266.1 śāpānto hīdṛśastasyā vicitro vidhiyogataḥ /
KSS, 6, 1, 179.1 īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /
KSS, 6, 2, 20.2 katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam //
KSS, 6, 2, 22.1 ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam /
KSS, 6, 2, 69.1 samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām /