Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Kālikāpurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 12, 40.2 īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet //
Mahābhārata
MBh, 2, 3, 34.1 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ /
MBh, 3, 30, 40.1 tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet /
MBh, 3, 31, 19.2 niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm //
MBh, 3, 138, 18.2 īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati //
MBh, 4, 3, 1.5 īdṛśīm āpadaṃ prāpya kathaṃ tatra nivatsyasi /
MBh, 5, 132, 22.2 atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase //
MBh, 7, 169, 19.1 punaśced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi /
MBh, 8, 46, 41.2 yatrāvasthām īdṛśīṃ prāpito 'haṃ kaccit tvayā so 'dya hataḥ sametya //
MBh, 12, 10, 4.1 yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm /
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 76, 4.3 dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate //
Rāmāyaṇa
Rām, Ay, 79, 2.2 yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi //
Rām, Utt, 37, 14.1 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 54.2 hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 77.2 jvareṇānubhavāmy etām avasthām īdṛśīm iti //
BKŚS, 27, 81.2 avocat sakhi mā bhaiṣīr janayitvedṛśīṃ sutām //
Daśakumāracarita
DKCar, 1, 5, 23.7 satatasaṃbhogasiddhyapāyābhāvenāsāv īdṛśīm avasthām anubhavati iti /
Kumārasaṃbhava
KumSaṃ, 4, 5.2 tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ //
Kūrmapurāṇa
KūPur, 1, 31, 25.1 īdṛśīṃ yonimāpannaḥ paiśācīṃ kṣudhayānvitaḥ /
Liṅgapurāṇa
LiPur, 1, 96, 39.1 doṣaṃ tvaṃ paśya etattvamavasthāmīdṛśīṃ gataḥ /
Matsyapurāṇa
MPur, 72, 21.3 īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 18.1 yenedṛśīṃ gatim asau daśamāsya īśa saṃgrāhitaḥ purudayena bhavādṛśena /
Garuḍapurāṇa
GarPur, 1, 163, 12.1 hikkāṃ ca sa gato 'vasthāmīdṛśīṃ labhate naraḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.1 icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām /
Kathāsaritsāgara
KSS, 4, 1, 42.2 brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā //
Kālikāpurāṇa
KālPur, 53, 35.1 īdṛśīmambikāṃ dhyātvā namaḥ phaḍiti mastake /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 39.2 īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava //
SkPur (Rkh), Revākhaṇḍa, 171, 8.1 mayi jīvati madbhrātā hyavasthāmīdṛśīṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 42.2 īdṛśīṃ vartamānāṃ ca hyavasthāṃ pūrvadaivikīm //