Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
Mahābhārata
MBh, 1, 16, 15.17 tacchrutvā devadeveśo lokasyāsya hitepsayā /
MBh, 1, 68, 9.24 tasmāt putri kumāreṇa gantavyaṃ matpriyepsayā /
MBh, 1, 121, 1.2 viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā /
MBh, 1, 122, 31.1 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā /
MBh, 1, 122, 31.26 paropasevāṃ pāpiṣṭhāṃ na ca kuryāṃ dhanepsayā /
MBh, 1, 124, 10.4 manasyamañcān vipulān akarod darśanepsayā //
MBh, 1, 136, 11.8 purocanena pāpena duryodhanahitepsayā //
MBh, 1, 172, 9.2 upājagmur amitraghna rakṣasāṃ jīvitepsayā //
MBh, 2, 12, 35.2 prārthito rājasūyo me na cāsau kevalepsayā /
MBh, 2, 22, 3.2 tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā //
MBh, 2, 61, 60.1 ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā /
MBh, 2, 72, 36.2 uktavān na gṛhītaṃ ca mayā putrahitepsayā //
MBh, 3, 106, 24.2 dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā //
MBh, 3, 150, 18.2 viloḍayāmāsa tadā saugandhikavanepsayā //
MBh, 3, 154, 51.2 puñjīkṛtāś ca śataśaḥ parasparavadhepsayā //
MBh, 3, 178, 49.1 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā /
MBh, 3, 259, 23.1 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā /
MBh, 3, 277, 14.2 apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā /
MBh, 3, 284, 11.1 upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā /
MBh, 3, 285, 6.2 ahaṃ tu tvāṃ bravīmyetad bhakto 'sīti hitepsayā //
MBh, 4, 65, 7.1 parihāsepsayā vākyaṃ virāṭasya niśamya tat /
MBh, 5, 104, 15.2 vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā //
MBh, 5, 111, 4.1 muhūrtāt pratibuddhastu suparṇo gamanepsayā /
MBh, 5, 112, 12.1 so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ /
MBh, 5, 155, 19.1 viditaḥ pāṇḍaveyānāṃ vāsudevapriyepsayā /
MBh, 5, 167, 6.2 yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā //
MBh, 6, 99, 14.1 abhyadravanta gāṅgeyaṃ yudhiṣṭhirahitepsayā /
MBh, 7, 52, 5.2 tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā //
MBh, 7, 120, 68.3 sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā //
MBh, 7, 121, 5.2 mohayann iva nārācair jayadrathavadhepsayā //
MBh, 7, 140, 15.2 citraseno rurodhāśu śarair droṇavadhepsayā //
MBh, 7, 149, 30.1 tato ghaṭotkaco rājann alaṃbalavadhepsayā /
MBh, 7, 156, 26.1 mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā /
MBh, 7, 159, 6.2 abhidravantu vegena bhāradvājavadhepsayā //
MBh, 7, 165, 30.2 ajñānānmūḍhavad brahman putradāradhanepsayā //
MBh, 7, 172, 1.3 nyavārayad ameyātmā droṇaputravadhepsayā //
MBh, 7, 172, 83.2 avākarṣastvam ātmānaṃ niyamaistatpriyepsayā //
MBh, 8, 15, 34.2 prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā //
MBh, 9, 11, 29.2 prayayuḥ siṃhanādena duryodhanavadhepsayā //
MBh, 9, 29, 5.2 hṛṣṭaḥ paryapatad rājan duryodhanavadhepsayā //
MBh, 9, 43, 43.2 idam ūcur vaco rājan kārttikeyapriyepsayā //
MBh, 12, 38, 20.1 tatastaṃ nṛpatiśreṣṭhaṃ cāturvarṇyahitepsayā /
MBh, 12, 260, 30.2 yajño yaṣṭavya ityeva yo yajatyaphalepsayā //
MBh, 13, 67, 26.1 tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā /
MBh, 14, 6, 26.1 sa cet tvām anuyuñjīta mamābhigamanepsayā /
MBh, 14, 51, 17.2 idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā //
MBh, 14, 69, 15.2 saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā //
Rāmāyaṇa
Rām, Utt, 6, 51.2 jayepsayā devalokaṃ yayau mālīvaśe sthitam //
Saundarānanda
SaundĀ, 11, 28.1 ākāṅkṣecca yathā rogaṃ pratīkārasukhepsayā /
Harivaṃśa
HV, 30, 9.1 yena lokān kramair jitvā tribhis trīṃs tridaśepsayā /
Kūrmapurāṇa
KūPur, 2, 33, 127.1 svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā /
Matsyapurāṇa
MPur, 143, 12.1 adharmo balavāneṣa hiṃsā dharmepsayā tava /
MPur, 145, 36.2 trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā //
Nāṭyaśāstra
NāṭŚ, 1, 39.2 pitāmahājñayāsmābhirlokasya ca guṇepsayā //
Bhāratamañjarī
BhāMañj, 1, 862.1 bahuputro 'pi sadṛśaṃ putraṃ droṇavadhepsayā /
BhāMañj, 7, 284.1 tūrṇaṃ praviśatastasya sindhurājavadhepsayā /
Skandapurāṇa
SkPur, 13, 3.1 jānann api mahāśailaḥ samācārakriyepsayā /
SkPur, 25, 27.1 gaṇāścāsya tato 'bhyetya sarve devapriyepsayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 7.2 cacāra ca tapaḥ so 'pi paralokasukhepsayā //