Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnasamuccaya
Skandapurāṇa
Spandakārikānirṇaya
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 92, 35.3 eṣa me samayo rājan bhaja māṃ tvaṃ yathepsitam /
MBh, 3, 3, 33.2 sa mucyate śokadavāgnisāgarāllabheta kāmān manasā yathepsitān //
MBh, 3, 50, 4.1 īpsito varanārīṇām udāraḥ saṃyatendriyaḥ /
Rāmāyaṇa
Rām, Ay, 4, 12.1 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ /
Rām, Ār, 36, 6.3 vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam //
Rām, Ār, 55, 7.1 rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ /
Rām, Ki, 18, 31.1 āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam /
Bodhicaryāvatāra
BoCA, 5, 96.1 nāthanirvāṇaśayyāvacchayītepsitayā diśā /
Liṅgapurāṇa
LiPur, 1, 64, 103.1 īpsitaṃ varayeśānaṃ jagatāṃ prabhavaṃ prabhum /
Matsyapurāṇa
MPur, 10, 14.1 pṛthur apyavadad vākyam īpsitaṃ dehi suvrate /
MPur, 21, 13.1 varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa /
MPur, 30, 34.2 adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam /
MPur, 33, 29.2 gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān //
MPur, 35, 1.2 evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam /
MPur, 109, 5.1 gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān /
Suśrutasaṃhitā
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 11.2 vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ /
BhāgPur, 3, 21, 20.1 naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūtasūkṣmam /
BhāgPur, 11, 5, 34.2 māyāmṛgaṃ dayitayepsitam anvadhāvad vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 11, 19.2 līlāvatārepsitajanma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ //
Rasaratnasamuccaya
RRS, 6, 57.2 sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //
Skandapurāṇa
SkPur, 14, 27.3 yadā kāryaṃ tadā nastvaṃ dāsyase varamīpsitam //
SkPur, 25, 14.3 varaṃ dadāmi te vatsa anayā sahamīpsitam //
SkPur, 25, 53.2 diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā //
SkPur, 25, 57.3 īpsitaṃ saha devyā vai jagāma sthānamavyayam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 8.0 niyantā anīpsite viṣaye pravartamānasya manasaḥ praṇetā ca manasa evepsite 'rthe //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 13.2 tau ca tām ūcatur bhadre vṛṇīṣva varam īpsitam //
GokPurS, 5, 30.2 siddhir bhavatu te bhadre saputrāyās tvad īpsitā //
GokPurS, 6, 18.2 sa te dadāti bhagavān āyur vai manasepsitam //