Occurrences

Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Tantrasāra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 53.3 upapattim avasthāṃ ca vijñāya śaucaṃ śaucajñaḥ kuśalo dharmepsuḥ samācaret //
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 15.0 saṃvatsarepsoḥ phālgunyuddṛṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā vā yajeta paurṇamāsyām //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 42.0 teṣāṃ saṃskārepsur vrātyastomeneṣṭvā kāmam adhīyīran vyavahāryā bhavantīti vacanāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
Āpastambagṛhyasūtra
ĀpGS, 23, 3.1 asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāḥ sambādha upavapet //
Buddhacarita
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 5, 2.2 vanabhūmididṛkṣayā śamepsurnaradevānumato bahiḥ pratasthe //
BCar, 11, 61.2 vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā //
Carakasaṃhitā
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Mahābhārata
MBh, 1, 124, 15.2 darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām /
MBh, 1, 124, 15.3 kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha //
MBh, 1, 139, 2.3 daṃṣṭrākarālavadanaḥ piśitepsuḥ kṣudhārditaḥ /
MBh, 1, 139, 2.8 piśitepsuḥ kṣudhārtastān apaśyata yadṛcchayā //
MBh, 1, 170, 17.3 kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha /
MBh, 1, 189, 4.2 tasmād bhayād udvijantaḥ sukhepsavaḥ prayāma sarve śaraṇaṃ bhavantam //
MBh, 1, 194, 5.2 śaṅkitāścepsavaścaiva pitṛpaitāmahaṃ padam //
MBh, 2, 11, 4.2 darśanepsustathā rājann ādityam aham abruvam //
MBh, 3, 93, 24.1 gayasya yajñe ke tvadya prāṇino bhoktum īpsavaḥ /
MBh, 3, 151, 12.2 puṣkarepsum upāyāntam anyonyam abhicukruśuḥ //
MBh, 3, 164, 25.3 yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi //
MBh, 3, 188, 17.2 vairabaddhā bhaviṣyanti parasparavadhepsavaḥ //
MBh, 3, 216, 3.1 saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ /
MBh, 3, 256, 1.3 prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ //
MBh, 3, 284, 17.2 nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ //
MBh, 4, 5, 6.11 aṭavī ca mayā dūraṃ sṛtā mṛgavadhepsunā /
MBh, 4, 27, 24.2 śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ /
MBh, 4, 63, 51.2 praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ //
MBh, 5, 9, 52.3 upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ //
MBh, 5, 22, 36.2 anāmayaṃ madvacanena pṛccher dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ //
MBh, 5, 125, 20.1 iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ /
MBh, 6, BhaGī 18, 24.1 yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ /
MBh, 6, 44, 37.3 krandantaḥ samadṛśyanta tṛṣitā jīvitepsavaḥ //
MBh, 6, 110, 11.3 āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau //
MBh, 7, 32, 22.2 yatra rājyepsavaḥ śūrā bāle śastram apātayan //
MBh, 7, 88, 59.1 nigṛhītāstu bhojena bhojānīkepsavo raṇe /
MBh, 7, 147, 16.3 utsṛjyotsṛjya gacchanti tvaritā jīvitepsavaḥ //
MBh, 8, 52, 25.2 kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi //
MBh, 8, 57, 68.1 jayepsavaḥ svargamanāya cotsukāḥ patanti nāgāśvarathāḥ paraṃtapa /
MBh, 8, 62, 25.2 ekena śīghraṃ nakulena kṛttāḥ sārepsunevottamacandanās te //
MBh, 8, 65, 13.2 parasparasyāntarepsū vimarde subhīmam abhyāyayatuḥ prahṛṣṭau //
MBh, 9, 14, 35.2 siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge //
MBh, 9, 29, 36.1 nikṛtestasya pāpasya te pāraṃ gamanepsavaḥ /
MBh, 9, 29, 64.2 pāṇḍavāścāpi samprāptāstaṃ deśaṃ yuddham īpsavaḥ //
MBh, 10, 18, 1.3 yajñaṃ vedapramāṇena vidhivad yaṣṭum īpsavaḥ //
MBh, 12, 84, 44.2 mantriṇaḥ prakṛtijñāḥ syustryavarā mahad īpsavaḥ //
MBh, 12, 112, 74.2 hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ //
MBh, 12, 139, 80.2 suhṛnme tvaṃ sukhepsuśced āpado māṃ samuddhara /
MBh, 12, 246, 4.1 upāsate mahāvṛkṣaṃ sulubdhāstaṃ phalepsavaḥ /
MBh, 12, 276, 46.1 karmaṇā yatra pāpena vartante jīvitepsavaḥ /
MBh, 12, 326, 59.2 tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi //
MBh, 12, 348, 6.1 sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā /
MBh, 13, 44, 40.1 tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ /
MBh, 13, 46, 3.2 pūjyā lālayitavyāśca bahukalyāṇam īpsubhiḥ //
MBh, 13, 85, 18.2 vaikhānasāḥ samutpannāstapaḥśrutaguṇepsavaḥ /
MBh, 13, 94, 25.2 apratigrāhyam evaitat pretya ceha sukhepsunā //
MBh, 14, 16, 41.1 yadīpsur upapannastvaṃ tasya kālo 'yam āgataḥ /
MBh, 14, 36, 32.2 ṛṣayo munayo devā muhyantyatra sukhepsavaḥ //
MBh, 14, 63, 14.2 idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ //
Manusmṛti
ManuS, 2, 61.2 śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ //
ManuS, 3, 55.2 pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ //
ManuS, 10, 127.1 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
Rāmāyaṇa
Rām, Bā, 15, 8.2 ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ //
Rām, Ay, 102, 17.1 sa tām abhyavadad vipro varepsuṃ putrajanmani /
Rām, Yu, 47, 69.2 viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt //
Rām, Utt, 31, 10.1 rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu /
Rām, Utt, 34, 34.2 yuddhepsur ahaṃ samprāptaḥ sa cādyāsāditastvayā //
Bodhicaryāvatāra
BoCA, 3, 17.2 pārepsūnāṃ ca nodbhūtaḥ setuḥ saṃkrama eva ca //
BoCA, 7, 62.2 tatkarmaśauṇḍo'tṛptātmā krīḍāphalasukhepsuvat //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 190.2 pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ //
Harivaṃśa
HV, 25, 16.3 kuśasthalīṃ dvāravatīṃ niveśayitum īpsavaḥ //
Kāvyādarśa
KāvĀ, 1, 105.1 tadastatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ /
Kūrmapurāṇa
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
Matsyapurāṇa
MPur, 10, 22.1 yakṣaiśca vasudhā dugdhā purāntardhānam īpsubhiḥ /
MPur, 13, 25.1 tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ /
MPur, 22, 77.2 tatra śrāddhaṃ pradātavyamanantaphalamīpsubhiḥ //
MPur, 47, 196.2 eṣa vai gururasmākamantarepsurayaṃ dvijaḥ //
MPur, 60, 32.2 kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ //
MPur, 136, 3.1 indro'pi bibhyate yasya sthito yuddhepsuragrataḥ /
Suśrutasaṃhitā
Su, Utt., 39, 43.2 sa gātrastambhaśītābhyāṃ śayanepsuracetanaḥ //
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Su, Utt., 60, 12.2 māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ //
Su, Utt., 60, 13.2 nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.20 ābhyantaraṃ pradhānam apyatra svapnendrajālasadṛśam iti viraktasya mokṣepsoryad utpadyate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 5.0 tatrābhyudayepsor mantrapūrvake suvarṇādidāne vaiśākhyādinimitte samahīnayorapravṛttiḥ api tu viśiṣṭe //
Viṣṇupurāṇa
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
Viṣṇusmṛti
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
ViSmṛ, 73, 1.1 atha śrāddhepsuḥ pūrvedyur brāhmaṇān āmantrayet //
Bhāratamañjarī
BhāMañj, 13, 963.1 paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ /
BhāMañj, 13, 981.2 paropaghāte nandanti lubdhāḥ kāmaphalepsavaḥ //
Garuḍapurāṇa
GarPur, 1, 19, 15.2 vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 26.1 anavacchinnapadepsus tāṃ saṃvidam ātmasātkuryāt /
Tantrāloka
TĀ, 16, 304.1 tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 63.1 tathāpi yeṣu sthāneṣu draṣṭavyā siddhim īpsubhiḥ /