Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Lalitavistara
Mahābhārata
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Vātūlanāthasūtravṛtti
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 2.0 api ha yady aindram evāta ūrdhvaṃ chandaḥ śasyate taddha sarvam marutvatīyam bhavaty eṣa ced acyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 4, 31, 12.0 yad vāvāneti dhāyyācyutā //
AB, 4, 31, 14.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 4, 32, 10.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 15.0 agnir netā tvaṃ soma kratubhiḥ pinvanty āpa iti dhāyyā acyutāḥ //
AB, 5, 1, 19.0 yad vāvāneti dhāyyācyutā //
AB, 5, 1, 22.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 2, 16.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 4, 20.0 yad vāvāneti dhāyyācyutā //
AB, 5, 4, 23.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 5, 15.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 7, 6.0 yad vāvāneti dhāyyācyutā //
AB, 5, 7, 9.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 8, 13.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 12, 15.0 yad vāvāneti dhāyyācyutā //
AB, 5, 12, 18.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 15, 7.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 16, 26.0 yad vāvāneti dhāyyācyutā //
AB, 5, 16, 29.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 17, 15.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 18, 22.0 yad vāvāneti dhāyyācyutā //
AB, 5, 18, 25.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 19, 17.0 jātavedase sunavāma somam iti jātavedasyācyutā //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 18.0 jātavedase sunavāma somam iti jātavedasyācyutā //
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 12.1 acyutacyut samado gamiṣṭho mṛdho jetā puraetāyodhyaḥ /
AVŚ, 5, 28, 14.1 ghṛtād ulluptam madhunā samaktaṃ bhūmidṛṃham acyutam pārayiṣṇu /
AVŚ, 6, 88, 3.1 dhruvo 'cyutaḥ pra mṛṇīhi śatrūn chatrūyato 'dharān pādayasva /
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 12, 3, 35.1 dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu /
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 1.4 acyutakṣid asīty uttaram //
Chāndogyopaniṣad
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
Jaiminīyabrāhmaṇa
JB, 2, 419, 15.0 acyutaṃ sma yajñasya mā cyāvayata //
Kauśikasūtra
KauśS, 4, 11, 12.0 ṛdhaṅmantra ity ekā yatheyaṃ pṛthivy acyuteti garbhadṛṃhaṇāni //
KauśS, 13, 6, 2.1 acyutā dyaur acyutam antarikṣam acyutā bhūmir diśo acyutā imāḥ /
KauśS, 13, 6, 2.1 acyutā dyaur acyutam antarikṣam acyutā bhūmir diśo acyutā imāḥ /
KauśS, 13, 6, 2.1 acyutā dyaur acyutam antarikṣam acyutā bhūmir diśo acyutā imāḥ /
KauśS, 13, 6, 2.1 acyutā dyaur acyutam antarikṣam acyutā bhūmir diśo acyutā imāḥ /
KauśS, 13, 6, 2.2 acyuto 'yaṃ rodhāvarodhād dhruvo rāṣṭre pratitiṣṭhāmi jiṣṇuḥ /
KauśS, 13, 6, 2.4 yathāgniḥ pṛthivīm āviveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.6 yathāpaḥ pṛthivīmāviviśur evāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.9 dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ /
Kauṣītakibrāhmaṇa
KauṣB, 10, 8, 24.0 tat puroḍāśasviṣṭakṛd acyutaḥ //
KauṣB, 10, 8, 26.0 tasmād acyuto bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
Mānavagṛhyasūtra
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 3.0 tasyā avaṭamabhijuhoty acyutāya bhaumāya svāheti //
Taittirīyāraṇyaka
TĀ, 5, 6, 4.1 pṛṣṭhāni vā acyutaṃ cyāvayanti /
TĀ, 5, 6, 4.2 pṛṣṭhair evāsmā acyutaṃ cyāvayitvāvarunddhe /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 13.3 acyutakṣid asi divaṃ dṛṃha /
VSM, 7, 25.1 upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ /
VSM, 7, 25.1 upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ /
Vārāhagṛhyasūtra
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 19, 26, 16.0 tvaṃ tyā cid acyuteti yājyānuvākyāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 20.0 nityāni hotur iti gautamaḥ saṃghātādāv anupravṛttatvād acyutaśabdatvāc ca //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
Ṛgveda
ṚV, 1, 52, 2.1 sa parvato na dharuṇeṣv acyutaḥ sahasramūtis taviṣīṣu vāvṛdhe /
ṚV, 1, 56, 5.1 vi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā /
ṚV, 1, 85, 4.1 vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā /
ṚV, 1, 167, 8.2 uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ //
ṚV, 2, 3, 3.2 sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam //
ṚV, 2, 12, 9.2 yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ //
ṚV, 2, 24, 2.2 prācyāvayad acyutā brahmaṇaspatir ā cāviśad vasumantaṃ vi parvatam //
ṚV, 3, 30, 4.1 tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ /
ṚV, 6, 2, 9.1 tvaṃ tyā cid acyutāgne paśur na yavase /
ṚV, 6, 15, 1.2 vetīd divo januṣā kaccid ā śucir jyok cid atti garbho yad acyutam //
ṚV, 6, 17, 5.2 mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt //
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
ṚV, 6, 22, 6.2 acyutā cid vīᄆitā svojo rujo vi dṛᄆhā dhṛṣatā virapśin //
ṚV, 6, 31, 2.1 tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi /
ṚV, 8, 20, 5.1 acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ /
ṚV, 10, 61, 10.2 dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan //
ṚV, 10, 111, 3.2 ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ //
ṚV, 10, 115, 4.1 vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ /
ṚV, 10, 170, 3.2 viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam //
Lalitavistara
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
Mahābhārata
MBh, 1, 76, 27.12 kariṣyāmi vacastasyāḥ pṛṣṭvā rājānam acyutam /
MBh, 1, 114, 1.3 āhvayāmāsa vai kuntī garbhārthaṃ dharmam acyutam //
MBh, 1, 114, 10.1 tam apyatibalaṃ jātaṃ vāg abhyavadad acyutam /
MBh, 1, 114, 13.10 maitre muhūrte sā kuntī suṣuve bhīmam acyutam //
MBh, 1, 122, 24.1 maharṣer agniveśyasya sakāśam aham acyuta /
MBh, 1, 150, 1.5 bubodha dharmarājastu hṛṣitaṃ bhīmam acyutam /
MBh, 1, 194, 4.2 nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta //
MBh, 1, 199, 27.2 maṇḍayāṃcakrire tad vai puraṃ svargavad acyutāḥ /
MBh, 1, 205, 25.3 yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam /
MBh, 1, 209, 1.3 āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam //
MBh, 1, 218, 39.1 tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau /
MBh, 2, 2, 23.8 nivṛtya dharmarājastu saha bhrātṛbhir acyutaḥ /
MBh, 2, 18, 9.1 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa /
MBh, 2, 18, 29.2 kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ //
MBh, 2, 25, 9.2 upāvartasva kalyāṇa paryāptam idam acyuta //
MBh, 3, 4, 4.2 jagrāha pādau dhaumyasya bhrātṝṃścāsvajatācyutaḥ //
MBh, 3, 28, 20.1 bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta /
MBh, 3, 33, 49.3 anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta //
MBh, 3, 49, 38.2 śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta /
MBh, 3, 101, 13.1 te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam /
MBh, 3, 103, 3.1 etāvad uktvā vacanaṃ maitrāvaruṇir acyutaḥ /
MBh, 3, 110, 29.1 so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyutaḥ /
MBh, 3, 145, 36.2 brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ //
MBh, 3, 148, 23.1 pādena hrasate dharmo raktatāṃ yāti cācyutaḥ /
MBh, 3, 158, 13.1 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam /
MBh, 3, 185, 19.2 nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ //
MBh, 3, 189, 16.1 idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta /
MBh, 3, 190, 34.1 mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta /
MBh, 3, 243, 1.2 praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam /
MBh, 3, 275, 4.2 tanmahotsavasaṃkāśam āsīd ākāśam acyuta //
MBh, 3, 295, 2.3 vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ //
MBh, 4, 24, 20.2 adṛśyamānair duṣṭātmā saha bhrātṛbhir acyuta //
MBh, 5, 57, 17.2 na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta //
MBh, 5, 103, 24.2 tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ //
MBh, 5, 141, 27.2 adhirohanmayā dṛṣṭaḥ saha bhrātṛbhir acyuta //
MBh, 5, 146, 5.1 tataḥ siṃhāsane rājan sthāpayitvainam acyutam /
MBh, 5, 158, 14.2 yudhi dhuryam avikṣobhyam anīkadharam acyutam //
MBh, 6, 15, 6.1 ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham /
MBh, 6, 15, 22.1 māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam /
MBh, 6, 15, 23.2 kaccinna kuravo bhītāstatyajuḥ saṃjayācyutam //
MBh, 6, 60, 62.2 yuktaṃ tasya paritrāṇaṃ kartum asmābhir acyutāḥ //
MBh, 6, 74, 1.3 śaravarṣaiḥ punar bhīmaṃ pratyavārayad acyutam //
MBh, 6, 99, 7.2 strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ //
MBh, 7, 8, 5.1 pāñcālaputro nyavadhīd diṣṭyā sa varam acyutam /
MBh, 7, 9, 11.1 ke duṣpradharṣaṃ rājānam iṣvāsavaram acyutam /
MBh, 7, 89, 38.2 praviṣṭau māmakaṃ sainyaṃ sātvatena sahācyutau //
MBh, 7, 101, 13.1 tad asya rājan kaikeyaḥ pratyavārayad acyutaḥ /
MBh, 7, 122, 48.2 abhyadravat susaṃkruddho raṇe śaineyam acyutam //
MBh, 7, 125, 7.1 yasya vīryaṃ samāśritya śamaṃ yācantam acyutam /
MBh, 7, 164, 155.2 divyānyastrāṇi sarveṣāṃ yudhi nighnantam acyutam /
MBh, 7, 165, 24.2 rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyutaḥ //
MBh, 7, 168, 8.2 ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta //
MBh, 8, 5, 13.1 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam /
MBh, 8, 5, 69.1 yaś ca nāgāyutaprāṇaṃ vātaraṃhasam acyutam /
MBh, 8, 64, 31.1 na cāpi karṇaṃ guruputra saṃstavād upāramety arhasi vaktum acyuta /
MBh, 9, 34, 78.1 tatastu camasodbhedam acyutastvagamad balī /
MBh, 9, 36, 29.2 dharmātmā nāgadhanvānaṃ tīrtham āgamad acyutaḥ //
MBh, 9, 43, 31.1 śakrastathābhyayād draṣṭuṃ kumāravaram acyutam /
MBh, 9, 47, 55.2 tapasogreṇa sā labdhvā tena reme sahācyuta //
MBh, 9, 53, 9.2 ṛṣīṃstān abhivādyātha pārśve himavato 'cyutaḥ /
MBh, 9, 53, 33.3 viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ //
MBh, 10, 4, 1.2 diṣṭyā te pratikartavye matir jāteyam acyuta /
MBh, 10, 7, 53.1 taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam /
MBh, 10, 12, 21.3 na caitad aśakat sthānāt saṃcālayitum acyuta //
MBh, 12, 39, 49.1 sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta /
MBh, 12, 54, 1.3 devavrate mahābhāge śaratalpagate 'cyute //
MBh, 12, 160, 53.1 tatastad dānavānīkaṃ saṃpraṇetāram acyutam /
MBh, 12, 172, 26.1 acalitamatir acyutaḥ svadharmāt parimitasaṃsaraṇaḥ parāvarajñaḥ /
MBh, 12, 201, 11.1 śaśabindośca bhāryāṇāṃ sahasrāṇi daśācyuta /
MBh, 12, 248, 14.1 na hyantaram abhūt kiṃcit kvacijjantubhir acyuta /
MBh, 12, 296, 6.1 anenāpratibuddheti vadantyavyaktam acyutam /
MBh, 12, 302, 10.1 jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam /
MBh, 12, 306, 55.1 tenaitannābhijānanti pañcaviṃśakam acyutam /
MBh, 12, 306, 76.1 tenaitannābhinandanti pañcaviṃśakam acyutam /
MBh, 12, 312, 23.2 paśyann apaśyann iva tat samatikrāmad acyutaḥ //
MBh, 12, 312, 46.1 anena vidhinā kārṣṇistad ahaḥśeṣam acyutaḥ /
MBh, 12, 335, 22.1 tāvapaśyat sa bhagavān anādinidhano 'cyutaḥ /
MBh, 12, 336, 61.1 devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam /
MBh, 13, 27, 3.1 śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam /
MBh, 13, 49, 24.2 tad gotravarṇatastasya kuryāt saṃskāram acyuta //
MBh, 13, 51, 26.3 gobhistulyaṃ na paśyāmi dhanaṃ kiṃcid ihācyuta //
MBh, 13, 97, 7.2 ānāyya sā tadā tasmai prādād asakṛd acyuta //
MBh, 13, 103, 14.1 sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ /
MBh, 14, 86, 26.2 hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ //
MBh, 15, 17, 2.1 sa gatvā rājavacanād uvācācyutam īśvaram /
MBh, 15, 36, 4.1 vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ /
MBh, 15, 39, 9.1 pāṇḍuṃ marudgaṇaṃ viddhi viśiṣṭatamam acyutam /
MBh, 15, 43, 18.1 papraccha tam ṛṣiṃ cāpi vaiśaṃpāyanam acyutam /
Saundarānanda
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 16, 27.2 necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat //
Daśakumāracarita
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
Harivaṃśa
HV, 3, 105.2 ūne varṣaśate cāsyā dadarśāntaram acyutaḥ //
HV, 4, 13.1 paścimasyāṃ diśi tathā rajasaḥ putramacyutam /
HV, 5, 45.1 jvaladbhir niśitair bāṇair dīptatejasam acyutam /
HV, 9, 33.2 tad vadhyamānaṃ rakṣobhir diśaḥ prākramad acyuta //
HV, 10, 27.1 śakānāṃ pahlavānāṃ ca dharmaṃ nirasad acyutaḥ /
HV, 10, 28.2 kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ /
HV, 10, 29.1 dharmaṃ kulocitaṃ kruddho rājā nirasad acyutaḥ /
HV, 10, 35.1 tasyāśrame ca taṃ garbhaṃ gareṇaiva sahācyutam /
HV, 15, 43.1 tato 'haṃ tasya durbuddher vijñāya matam acyuta /
HV, 19, 14.1 sa rājānam athānvicchat sahamantriṇam acyutam /
HV, 25, 10.2 dhārayāmāsa gārgyasya garbhaṃ durdharam acyutam //
Kirātārjunīya
Kir, 12, 35.1 ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 51.1 parātparataraṃ tattvaṃ śāśvataṃ śivamacyutam /
KūPur, 1, 11, 80.2 vyomamūrtirvyomalayā vyomādhārācyutāmarā //
KūPur, 1, 20, 30.1 praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ /
KūPur, 2, 11, 62.2 oṅkārabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam //
KūPur, 2, 22, 19.1 tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam /
Liṅgapurāṇa
LiPur, 1, 86, 57.2 ahrasvaṃ tadapāraṃ ca tadānandaṃ tadacyutam //
LiPur, 1, 86, 154.2 evaṃ saṃkṣepataḥ proktaṃ mayā yuṣmākamacyutam //
LiPur, 2, 3, 16.1 brahmādayaḥ surāḥ sarve nirastāḥ sthānato 'cyutāḥ /
Matsyapurāṇa
MPur, 14, 16.1 dvīpe tu badarīprāye bādarāyaṇamacyutam /
MPur, 152, 19.2 grastumaicchadraṇe daityaḥ sa garutmantamacyutam //
MPur, 168, 14.1 tatastasminmahātoye mahīśo hariracyutaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.2 niśādāv ardharātre ca niśānte cācyutavrataḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 146.2 śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ //
ViPur, 1, 20, 18.3 teṣu teṣvacyutā bhaktir acyutāstu sadā tvayi //
ViPur, 1, 22, 11.1 paścimasyāṃ diśi tathā rajasaḥ putram acyutam /
ViPur, 5, 3, 2.1 tato 'khilajagatpadmabodhāyācyutabhānunā /
Viṣṇusmṛti
ViSmṛ, 98, 71.1 acyutārcana //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 17.1 iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
BhāgPur, 1, 9, 12.2 jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ //
BhāgPur, 3, 1, 36.1 api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum /
BhāgPur, 3, 5, 1.3 kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ //
BhāgPur, 4, 22, 55.1 gopīthāya jagatsṛṣṭeḥ kāle sve sve 'cyutātmakaḥ /
BhāgPur, 11, 7, 13.3 uddhavaḥ praṇipatyāha tattvaṃ jijñāsur acyutam //
BhāgPur, 11, 8, 34.2 yānyam icchanty asaty asmād ātmadāt kāmam acyutāt //
Bhāratamañjarī
BhāMañj, 14, 5.1 śokasyāvasaro nāyaṃ svadharmādacyutasya te /
Garuḍapurāṇa
GarPur, 1, 34, 17.1 samastaparivārāya acyutāya nama iti /
GarPur, 1, 137, 11.2 tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya //
Skandapurāṇa
SkPur, 18, 20.2 icchāmi bhagavanputraṃ tvayotpāditamacyuta /
SkPur, 20, 46.1 tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 4.1, 17.0 tasyā niṣṭhā varagurupradarśitadṛśā satatam acyutā gatiḥ keṣāṃcid bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 12.1, 2.0 tasya samāveśaḥ akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam //
Haribhaktivilāsa
HBhVil, 3, 123.3 labhante te'cyutasthānaṃ śrutir eṣā purātanī //
HBhVil, 5, 365.1 yad āmananti vedāntā brahma nirguṇam acyutam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 17.2 tvatto bhavatyacyute sarvam etadbhedādirūpo 'si vibho tvamātman //
Sātvatatantra
SātT, 3, 4.2 avikārād acyutāc ca nirbhedād brahmarūpiṇaḥ //