Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Vātūlanāthasūtravṛtti
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 12.1 acyutacyut samado gamiṣṭho mṛdho jetā puraetāyodhyaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 1.4 acyutakṣid asīty uttaram //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 13.3 acyutakṣid asi divaṃ dṛṃha /
VSM, 7, 25.1 upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 20.0 nityāni hotur iti gautamaḥ saṃghātādāv anupravṛttatvād acyutaśabdatvāc ca //
Ṛgveda
ṚV, 2, 12, 9.2 yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ //
ṚV, 6, 18, 5.2 hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ //
Mahābhārata
MBh, 2, 18, 9.1 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.2 niśādāv ardharātre ca niśānte cācyutavrataḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 146.2 śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ //
ViPur, 5, 3, 2.1 tato 'khilajagatpadmabodhāyācyutabhānunā /
Viṣṇusmṛti
ViSmṛ, 98, 71.1 acyutārcana //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 17.1 iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
BhāgPur, 1, 9, 12.2 jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ //
BhāgPur, 3, 5, 1.3 kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ //
BhāgPur, 4, 22, 55.1 gopīthāya jagatsṛṣṭeḥ kāle sve sve 'cyutātmakaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 12.1, 2.0 tasya samāveśaḥ akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam //
Haribhaktivilāsa
HBhVil, 3, 123.3 labhante te'cyutasthānaṃ śrutir eṣā purātanī //