Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 8, 5.1 daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām /
MPur, 8, 6.1 prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām /
MPur, 8, 6.2 gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra //
MPur, 8, 8.1 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra /
MPur, 8, 10.2 sa ketumantaṃ ca digīśamīśaścakāra paścād bhuvanāṇḍagarbhaḥ //
MPur, 22, 46.2 yatrāste bhagavānīśaḥ svayameva trilocanaḥ //
MPur, 22, 76.1 nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca /
MPur, 26, 22.3 tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ //
MPur, 37, 12.2 te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu //
MPur, 47, 125.2 prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau //
MPur, 47, 139.2 anāhatāya śarvāya bhavyeśāya yamāya ca //
MPur, 47, 161.1 ātmeśāyātmavaśyāya sarveśātiśayāya ca /
MPur, 47, 161.1 ātmeśāyātmavaśyāya sarveśātiśayāya ca /
MPur, 55, 12.2 grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu //
MPur, 70, 15.2 bhartāraṃ jagatāmīśamanantamaparājitam //
MPur, 70, 18.2 kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ //
MPur, 73, 4.1 namaste sarvalokeśa namaste bhṛgunandana /
MPur, 73, 7.2 suvarṇapātre sauvarṇamamareśapurohitam //
MPur, 83, 28.1 tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ /
MPur, 93, 39.1 viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ /
MPur, 95, 1.2 bhagavanbhūtabhavyeśa tathānyadapi yacchrutam /
MPur, 97, 19.2 sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ //
MPur, 100, 13.1 abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam /
MPur, 102, 28.1 namaste śiva sarveśa namaste sarvavatsala /
MPur, 102, 29.2 namaste sarvalokeśa jagatsarvaṃ vibodhase //
MPur, 115, 17.1 rūpakāmaḥ sa madreśastapase kṛtaniścayaḥ /
MPur, 118, 58.2 etān adviṣṭānmadreśo viruddhāṃśca parasparam //
MPur, 132, 18.1 taṃ bhavaṃ bhūtabhavyeśaṃ giriśaṃ śūlapāṇinam /
MPur, 138, 39.1 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ /
MPur, 140, 28.2 vidyunmāliśaraiśchinnaḥ papāta patageśavat //
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 148, 84.2 narayuktarathe devo rākṣaseśo viyaccaraḥ //
MPur, 148, 96.1 rākṣaseśasya ketorvai pretasya mukhamābabhau /
MPur, 150, 148.2 nirmame dānavendreśaḥ śarīre bhāskarāyutam //
MPur, 153, 18.2 kapālīśādayo rudrā vidrāvitamahāsurāḥ //
MPur, 153, 19.2 ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā //
MPur, 153, 186.2 pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ //
MPur, 154, 55.2 jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ //
MPur, 154, 204.2 sa gatvā śakrabhavanamamareśaṃ dadarśa ha //
MPur, 154, 215.1 pramādādatha vibhraśyedīśaṃ prati vicintyatām /
MPur, 154, 229.1 vīrakaṃ lokavīreśamīśānasadṛśadyutim /
MPur, 154, 238.1 vaśitvena bubodheśo vikṛtiṃ madanātmikām /
MPur, 154, 270.2 itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu /
MPur, 154, 327.2 kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam //
MPur, 154, 388.2 vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam //
MPur, 154, 444.2 karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam //
MPur, 154, 446.2 niṣpannābharaṇaṃ devaṃ prasādhyeśaṃ prasādhanaiḥ //
MPur, 155, 25.1 tasyāṃ vrajantyāṃ deveśagaṇaiḥ kilakilo dhvaniḥ /
MPur, 159, 18.3 nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha //
MPur, 159, 25.2 śakrastvāmāha deveśo daityaketo divaspatiḥ /
MPur, 164, 20.2 tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām /
MPur, 167, 65.2 evamādipurāṇeśo vadanneva mahāmatiḥ //
MPur, 168, 14.1 tatastasminmahātoye mahīśo hariracyutaḥ /
MPur, 170, 11.2 āvābhyāṃ paramīśābhyāmaśaktastvamihārṇave //
MPur, 171, 43.1 bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā /