Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 82.1 īśānalāsuramarutkoṇe netre prapūjayet /
ĀK, 1, 2, 138.2 rasaliṅgaṃ hemabaddhaṃ brahmaviṣṇvīśavahnayaḥ //
ĀK, 1, 4, 1.2 rasasaṃskāramīśa tvaṃ yathāvatkathayasva me /
ĀK, 1, 6, 54.1 rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
ĀK, 1, 7, 66.1 arcayedīśaviprāgniguruvaidyapuraḥsarān /
ĀK, 1, 7, 89.1 brahmaviṣṇvīśabhūtātmamātṛkāḥ parikīrtitāḥ /
ĀK, 1, 7, 127.2 sumuhūrte śubhadine pūjiteśādidevataḥ //
ĀK, 1, 7, 182.2 īśatvaṃ pañcadaśake ṣoḍaśābde sadāśivaḥ //
ĀK, 1, 12, 137.1 astyuttare puṣpagiriḥ kapoteśaśca vidyate /
ĀK, 1, 12, 163.2 tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam //
ĀK, 1, 15, 1.2 malamāyāvihīneśa jarājanmagadāpaha /
ĀK, 1, 15, 313.3 pañcakṛtyapradhāneśa namastubhyaṃ parātpara //
ĀK, 1, 15, 314.2 āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam //
ĀK, 1, 24, 71.1 catuṣpale ca pañcatvamīśaḥ pañcapale bhavet /