Occurrences

Baudhāyanadharmasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Gūḍhārthadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 11.3 īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhug iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 36.0 eṣa lokeśaḥ //
Carakasaṃhitā
Ca, Cik., 5, 3.1 sarvaprajānāṃ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ /
Mahābhārata
MBh, 1, 30, 13.1 īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām /
MBh, 1, 58, 43.2 prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ //
MBh, 1, 60, 23.1 tasya śākho viśākhaśca naigameśaśca pṛṣṭhajaḥ /
MBh, 1, 105, 7.19 madhuparkaṃ ca madreśaḥ papracchāgamane 'rthitām /
MBh, 1, 148, 3.5 īśo janapadasyāsya purasya ca mahābalaḥ /
MBh, 1, 189, 15.2 īśo 'ham asmīti samanyur abravīd dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam //
MBh, 1, 214, 17.22 bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit /
MBh, 2, 4, 22.4 kirātarājaśca tathā vaṅgeśaḥ sahapuṇḍrakaḥ /
MBh, 2, 10, 22.13 drumaḥ kiṃpuruṣeśaśca upāste dhanadeśvaram /
MBh, 2, 60, 8.3 kasyeśo naḥ parājaiṣīr iti tvām āha draupadī /
MBh, 2, 61, 4.1 na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān /
MBh, 2, 62, 26.2 īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 62, 33.1 īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ /
MBh, 2, 63, 18.2 imāṃ cet pūrvaṃ kitavo 'glahīṣyad īśo 'bhaviṣyad aparājitātmā //
MBh, 2, 63, 21.2 īśo rājā pūrvam āsīd glahe naḥ kuntīputro dharmarājo mahātmā /
MBh, 2, 63, 21.3 īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva //
MBh, 3, 13, 52.2 īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ //
MBh, 3, 46, 23.2 jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam //
MBh, 3, 164, 19.1 maghavān api deveśo ratham āruhya suprabham /
MBh, 3, 183, 11.1 rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ /
MBh, 3, 195, 29.2 suraśatrum amitraghnas trilokeśa ivāparaḥ /
MBh, 4, 1, 12.3 abravīt sarvabhūteśastat tathā na tad anyathā //
MBh, 5, 102, 26.2 īśastvam asi lokānāṃ carāṇām acarāśca ye /
MBh, 6, 41, 21.2 mithaḥ saṃkathayāṃcakrur neśo 'sti kulapāṃsanaḥ //
MBh, 7, 24, 16.2 madreśastaṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam //
MBh, 7, 36, 18.1 bhūriśravāstribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ /
MBh, 7, 69, 46.1 dhātā vidhātā lokeśo diśaśca sadigīśvarāḥ /
MBh, 7, 69, 56.3 pinākī sarvabhūteśo bhaganetranipātanaḥ //
MBh, 8, 24, 111.1 abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ /
MBh, 8, 26, 72.1 evam astv iti madreśa uktvā nottaram uktavān /
MBh, 9, 10, 24.1 āviṣṭa iva madreśo manyunā pauruṣeṇa ca /
MBh, 9, 10, 24.3 vinardamāno madreśo meghahrādo mahābalaḥ //
MBh, 12, 27, 32.2 ata eva hi siddhiste neśastvam ātmanā nṛpa //
MBh, 12, 231, 32.2 īśaḥ sarvasya bhūtasya sthāvarasya carasya ca //
MBh, 12, 235, 15.2 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ //
MBh, 12, 235, 16.1 atithistvindralokeśo devalokasya cartvijaḥ /
MBh, 12, 258, 44.1 āśramaṃ mama samprāptastrilokeśaḥ puraṃdaraḥ /
MBh, 12, 270, 8.1 īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ /
MBh, 12, 326, 42.3 icchanmuhūrtānnaśyeyam īśo 'haṃ jagato guruḥ //
MBh, 12, 330, 25.2 anādyo hyamadhyas tathā cāpyanantaḥ pragīto 'ham īśo vibhur lokasākṣī //
MBh, 12, 330, 63.2 uvāca devam īśānam īśaḥ sa jagato hariḥ //
MBh, 12, 331, 5.1 sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ /
MBh, 12, 338, 11.3 ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ //
MBh, 12, 339, 19.2 ahaṃ brahmā ādya īśaḥ prajānāṃ tasmājjātastvaṃ ca mattaḥ prasūtaḥ /
MBh, 13, 14, 97.1 yāvacchaśāṅkaśakalāmalabaddhamaulir na prīyate paśupatir bhagavānmameśaḥ /
MBh, 13, 14, 100.2 hetubhir vā kim anyaiste īśaḥ kāraṇakāraṇam /
MBh, 13, 14, 174.2 āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ //
MBh, 13, 17, 134.2 varo varāho varado vareśaḥ sumahāsvanaḥ //
MBh, 13, 27, 73.2 deveśaśca yathā nṝṇāṃ gaṅgeha saritāṃ tathā //
MBh, 13, 31, 15.2 saudevistvatha kāśīśo divodāso 'bhyaṣicyata //
MBh, 13, 84, 79.2 yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ //
MBh, 13, 86, 30.2 īśo goptā ca devānāṃ priyakṛcchaṃkarasya ca //
MBh, 13, 91, 33.2 īśaḥ kartā kṛtir dakṣo bhuvano divyakarmakṛt //
MBh, 16, 9, 34.2 sa eveśaś ca bhūtveha parair ājñāpyate punaḥ //
Manusmṛti
ManuS, 4, 182.1 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
ManuS, 4, 182.2 atithis tv indralokeśo devalokasya caṛtvijaḥ //
ManuS, 7, 116.2 śaṃsed grāmadaśeśāya daśeśo viṃśatīśine //
ManuS, 7, 117.1 viṃśatīśas tu tat sarvaṃ śateśāya nivedayet /
ManuS, 7, 117.2 śaṃsed grāmaśateśas tu sahasrapataye svayam //
ManuS, 9, 241.1 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
ManuS, 9, 241.2 īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ //
Rāmāyaṇa
Rām, Ār, 15, 39.2 kṛtābhiṣekas tv agarājaputryā rudraḥ sanandī bhagavān iveśaḥ //
Rām, Ki, 40, 7.2 kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat //
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Su, 56, 115.2 rākṣaseśa harīśastvāṃ vākyam āha samāhitam /
Rām, Su, 62, 7.1 yuvarājastvam īśaśca vanasyāsya mahābala /
Rām, Yu, 4, 16.2 sārvabhaumeṇa bhūteśo draviṇādhipatir yathā //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 34.2 mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ //
Rām, Utt, 17, 11.2 abhipretastrilokeśastasmānnānyasya me pitā //
Rām, Utt, 34, 33.2 rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt //
Śvetāśvataropaniṣad
ŚvetU, 1, 8.1 saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ /
ŚvetU, 5, 3.2 bhūyaḥ sṛṣṭvā patayati tatheśaḥ sarvādhipatyaṃ kurute mahātmā //
ŚvetU, 6, 16.2 pradhānakṣetrajñapatir guṇeśaḥ saṃsāramokṣasthitibandhahetuḥ //
Agnipurāṇa
AgniPur, 4, 1.3 hiraṇyākṣo 'sureśo 'bhūt devān jitvā divi sthitaḥ //
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
AgniPur, 8, 4.1 ṛṣyamūke harīśāya kiṣkindheśo 'bravītsa ca /
Amarakośa
AKośa, 1, 36.2 śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
AKośa, 1, 90.1 kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt /
Bodhicaryāvatāra
BoCA, 9, 121.1 nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ /
BoCA, 9, 122.2 kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca //
BoCA, 9, 125.2 nākartum īśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ //
BoCA, 9, 126.1 karoty anicchann īśaś cet parāyattaḥ prasajyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 292.2 pātayāmāsa vatseśaḥ śanakair lekhitākṣaram //
Daśakumāracarita
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
Harivaṃśa
HV, 30, 32.1 candrasūryadvayaṃ jyotir yogīśaḥ kṣaṇadātanuḥ /
Harṣacarita
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kirātārjunīya
Kir, 15, 18.2 yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā //
Kir, 15, 19.2 icchatīśaś cyutācārān dārān iva nigopitum //
Kir, 17, 48.2 śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha //
Kir, 18, 44.1 iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā /
Kumārasaṃbhava
KumSaṃ, 6, 80.2 mātaraṃ kalpayanty enām īśo hi jagataḥ pitā //
KumSaṃ, 7, 95.1 navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 62.1 kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo 'cyutaḥ /
KūPur, 1, 3, 17.1 prīṇātu bhagavānīśaḥ karmaṇānena śāśvataḥ /
KūPur, 1, 5, 21.2 eko hi bhagavānīśaḥ kālaḥ kaviriti śrutiḥ //
KūPur, 1, 7, 26.1 sa eva bhagavānīśastejorāśiḥ sanātanaḥ /
KūPur, 1, 7, 29.2 sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
KūPur, 1, 9, 3.1 kathaṃ sa bhagavānīśaḥ pūrvajo 'pi pinākadhṛk /
KūPur, 1, 9, 4.2 aṇḍajo jagatāmīśastanno vaktumihārhasi //
KūPur, 1, 11, 34.2 tayedaṃ bhrāmayedīśo māyāvī puruṣottamaḥ //
KūPur, 1, 11, 38.2 māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ //
KūPur, 1, 13, 41.2 adhyāste bhagavānīśo bhaktānāmanukampayā //
KūPur, 1, 14, 69.2 saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam //
KūPur, 1, 15, 144.2 samāste bhagavānīśo devyā saha varāsane //
KūPur, 1, 15, 170.1 kṛtvātha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ /
KūPur, 1, 17, 7.1 saṃstuto bhagavānīśaḥ śaṅkaro nīlalohitaḥ /
KūPur, 1, 20, 21.1 prītaśca bhagavānīśastriśūlī nīlalohitaḥ /
KūPur, 1, 24, 33.1 kathaṃ sa bhagavānīśo dṛśyo yogavidāṃ varaḥ /
KūPur, 1, 24, 92.1 pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ /
KūPur, 1, 25, 96.1 tataḥ sa bhagavānīśaḥ prahasan parameśvaraḥ /
KūPur, 1, 39, 43.1 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ /
KūPur, 2, 1, 36.1 saṃstuto bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 5, 32.1 bhavānīśo 'nādimāṃstejorāśir brahmā viśvaṃ parameṣṭhī variṣṭhaḥ /
KūPur, 2, 6, 51.1 ahaṃ hi bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 9, 17.2 svayaṃprabhaḥ parameṣṭhī mahīyān brahmānandī bhagavānīśa eṣaḥ //
KūPur, 2, 10, 14.2 atrāntaraṃ brahmavido 'tha nityaṃ paśyanti tattvamacalaṃ yat sa īśaḥ //
KūPur, 2, 11, 139.2 yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ //
KūPur, 2, 22, 85.2 ārādhito bhavedīśastena samyak sanātanaḥ //
KūPur, 2, 31, 14.2 yo yajñairakhilairīśo yogena ca samarcyate /
KūPur, 2, 31, 21.1 ayaṃ sa bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ /
KūPur, 2, 31, 67.1 tataḥ sa bhagavānīśaḥ kaparde nīlalohitaḥ /
KūPur, 2, 31, 104.2 uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ //
KūPur, 2, 34, 49.1 so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
KūPur, 2, 34, 56.1 prasanno bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 35, 26.1 prekṣyāyāntaṃ śailaputrīmatheśaḥ so 'nvīkṣyānte viśvamāyāvidhijñaḥ /
KūPur, 2, 36, 50.2 prasanno bhagavānīśo munīndrān prāha bhāvitān //
KūPur, 2, 37, 8.2 dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ //
KūPur, 2, 37, 12.1 evaṃ sa bhagavānīśo devadāruvane haraḥ /
KūPur, 2, 37, 25.1 so 'bravīd bhagavānīśastapaścartumihāgataḥ /
KūPur, 2, 37, 27.1 athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
KūPur, 2, 37, 162.1 antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 55.2 teṣāṃ patitvātsarveśo bhavaḥ paśupatiḥ smṛtaḥ //
LiPur, 1, 16, 18.1 uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi /
LiPur, 1, 20, 56.1 adyaprabhṛti sarveśaḥ śvetoṣṇīṣavibhūṣitaḥ /
LiPur, 1, 20, 65.2 samāgato bhavānīśo hyanādiścāntakṛtprabhuḥ //
LiPur, 1, 21, 86.1 bhavānīśo 'nādimāṃstvaṃ ca sarvalokānāṃ tvaṃ brahmakartādisargaḥ /
LiPur, 1, 38, 2.3 āvayorakhilasyeśaḥ śaraṇaṃ ca maheśvaraḥ //
LiPur, 1, 43, 42.2 mukuṭaṃ cābabandheśo mama mūrdhni vṛṣadhvajaḥ //
LiPur, 1, 44, 44.1 sānvayaṃ ca gṛhītveśas tathā saṃbandhibāndhavaiḥ /
LiPur, 1, 54, 39.2 vārīṇi varṣatītyabhramabhrasyeśaḥ sahasradṛk //
LiPur, 1, 60, 7.2 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ //
LiPur, 1, 60, 8.1 sūrya eva trilokeśo mūlaṃ paramadaivatam /
LiPur, 1, 65, 124.2 amareśo mahāghoro viśvadevaḥ surārihā //
LiPur, 1, 70, 58.2 buddhau ca bhagavānīśaḥ sarvataḥ parameśvaraḥ //
LiPur, 1, 70, 62.1 aṇḍājjajñe sa eveśaḥ puruṣo'rkasamaprabhaḥ /
LiPur, 1, 71, 52.1 sa eva sarvadeveśaḥ sarveṣāmapi śaṅkaraḥ /
LiPur, 1, 72, 52.2 vimānamāruhya puraṃ prahartuṃ jagāma mṛtyuṃ bhagavāniveśaḥ //
LiPur, 1, 73, 3.2 vidyunmālī ca daityeśaḥ anye cāpi sabāndhavāḥ //
LiPur, 1, 82, 5.1 padmāsanasthaḥ someśaḥ pāpamāśu vyapohatu /
LiPur, 1, 82, 6.2 anantaḥ sarvavidyeśaḥ sarvajñaḥ sarvadaḥ prabhuḥ //
LiPur, 1, 82, 7.2 sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ //
LiPur, 1, 82, 9.2 ekākṣo bhagavānīśaḥ śivārcanaparāyaṇaḥ //
LiPur, 1, 82, 10.2 trimūrtir bhagavān īśaḥ śivabhaktiprabodhakaḥ //
LiPur, 1, 82, 41.1 kapālīśaś ca vijñeyo rudrā rudrāṃśasaṃbhavāḥ /
LiPur, 1, 86, 88.1 eka eva hi sarvajñaḥ sarveśastveka eva saḥ /
LiPur, 1, 87, 3.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ /
LiPur, 1, 88, 21.1 īśo bhavati sarvatra pravibhāgena yogavit /
LiPur, 1, 88, 88.2 āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam //
LiPur, 1, 98, 34.2 īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ //
LiPur, 1, 98, 116.2 parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ //
LiPur, 1, 98, 134.1 trilokātmā trilokeśaḥ śuddhaḥ śuddhī rathākṣajaḥ /
LiPur, 1, 98, 158.1 dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ /
LiPur, 1, 101, 29.1 devaḥ śākho viśākhaś ca naigameśaś ca vīryavān /
LiPur, 1, 103, 16.1 pañcabhiś ca kapālīśaḥ ṣaḍbhiḥ saṃdārakaḥ śubhaḥ /
LiPur, 1, 103, 23.1 nīlo navatyā deveśaḥ pūrṇabhadrastathaiva ca /
LiPur, 1, 103, 40.1 manmūrtistuhinādrīśo yajñārthaṃ sṛṣṭa eva hi /
LiPur, 1, 103, 78.1 oṃkāreśaḥ kṛttivāsā mṛtānāṃ na punarbhavaḥ /
LiPur, 2, 9, 47.2 sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ //
LiPur, 2, 16, 11.1 virāṭ hiraṇyagarbhātmā kaiścidīśo nigadyate /
LiPur, 2, 16, 14.1 antaryāmī paraḥ kaiścitkaiścidīśaḥ prakīrtyate /
LiPur, 2, 17, 15.1 āpo'haṃ bhagavānīśas tejo'haṃ vedirapyaham /
LiPur, 2, 27, 108.2 kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ //
LiPur, 2, 46, 18.1 naigameśaśca bhagavāṃllokapālā grahāstathā /
LiPur, 2, 49, 10.2 prīyeta bhagavānīśo hyaghoraḥ parameśvaraḥ //
Matsyapurāṇa
MPur, 8, 10.2 sa ketumantaṃ ca digīśamīśaścakāra paścād bhuvanāṇḍagarbhaḥ //
MPur, 22, 46.2 yatrāste bhagavānīśaḥ svayameva trilocanaḥ //
MPur, 83, 28.1 tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ /
MPur, 115, 17.1 rūpakāmaḥ sa madreśastapase kṛtaniścayaḥ /
MPur, 118, 58.2 etān adviṣṭānmadreśo viruddhāṃśca parasparam //
MPur, 138, 39.1 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ /
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 148, 84.2 narayuktarathe devo rākṣaseśo viyaccaraḥ //
MPur, 150, 148.2 nirmame dānavendreśaḥ śarīre bhāskarāyutam //
MPur, 153, 19.2 ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā //
MPur, 153, 186.2 pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ //
MPur, 154, 238.1 vaśitvena bubodheśo vikṛtiṃ madanātmikām /
MPur, 154, 270.2 itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu /
MPur, 154, 388.2 vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam //
MPur, 154, 444.2 karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam //
MPur, 159, 25.2 śakrastvāmāha deveśo daityaketo divaspatiḥ /
MPur, 167, 65.2 evamādipurāṇeśo vadanneva mahāmatiḥ //
MPur, 168, 14.1 tatastasminmahātoye mahīśo hariracyutaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 74.0 atreśa ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 5, 39, 75.0 īśaḥ kasmāt //
PABh zu PāśupSūtra, 5, 39, 76.0 vidyādikāryasyeśanādīśaḥ //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 17.0 nigamanam īśa īśāna īśvaro'dhipatirbrahmā śiva iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 89.2 tasyāpīśaḥ prasannastāṃ siddhiṃ dadyādanuttamām //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.1 tasya dehāntakāle vai dadyādīśaḥ parāṃ gatim /
Viṣṇupurāṇa
ViPur, 1, 2, 28.2 sarvagaḥ sarvabhūteśaḥ sarvātmā parameśvaraḥ //
ViPur, 1, 2, 68.1 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ /
ViPur, 1, 9, 45.1 procyate parameśo hi yaḥ śuddho 'py upacārataḥ /
ViPur, 1, 19, 81.1 yo 'ntastiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham /
ViPur, 4, 12, 3.1 tattanayaḥ śaśibinduḥ caturdaśamahāratneśaś cakravarty abhavat //
ViPur, 5, 1, 45.2 tathā bhavān sarvagataikarūpo rūpāṇyanekānyanupuṣyatīśaḥ //
ViPur, 5, 2, 17.2 tairantaḥsthairananto 'sau sarveśaḥ sarvabhāvanaḥ //
ViPur, 5, 7, 48.2 jñāto 'si devadeveśa sarveśastvamanuttamaḥ /
ViPur, 5, 10, 19.1 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
ViPur, 5, 23, 4.1 sabhājayāmāsa ca taṃ yavaneśo hyanātmajaḥ /
ViPur, 5, 23, 32.1 buddhiravyākṛtaṃ prāṇāḥ prāṇeśastvaṃ tathā pumān /
ViPur, 5, 24, 1.3 prāheśaḥ sarvabhūtānāmanādirbhagavānhariḥ //
ViPur, 5, 30, 56.2 cicheda līlayaiveśo jagatāṃ madhusūdanaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 7.1 śatror horārāśis tadadhipatir janmabhaṃ tadīśo vā /
Ṭikanikayātrā, 7, 14.1 rāhvarkāraśikhisitā yāyina iti śarvarīśa ākrandaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 109.1 śaṃbhuḥ śarvaḥ sthāṇurīśāna īśo rudroḍḍīśau vāmadevo vṛṣāṅkaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 391.2 śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 10.2 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam //
BhāgPur, 1, 3, 37.1 bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ /
BhāgPur, 1, 5, 6.2 parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ //
BhāgPur, 1, 10, 24.2 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate //
BhāgPur, 1, 18, 5.2 yāvadīśo mahān urvyām ābhimanyava ekarāṭ //
BhāgPur, 1, 19, 14.1 tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam /
BhāgPur, 2, 5, 21.1 kālaṃ karma svabhāvaṃ ca māyeśo māyayā svayā /
BhāgPur, 2, 6, 17.1 so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt /
BhāgPur, 2, 7, 23.1 asmatprasādasumukhaḥ kalayā kaleśa ikṣvākuvaṃśa avatīrya gurornideśe /
BhāgPur, 2, 8, 10.2 muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ //
BhāgPur, 3, 1, 43.2 vadhāt prapannārtijihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām //
BhāgPur, 3, 2, 15.2 parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ //
BhāgPur, 3, 6, 10.1 smaran viśvasṛjām īśo vijñāpitam adhokṣajaḥ /
BhāgPur, 3, 12, 36.2 sa vai viśvasṛjām īśo vedādīn mukhato 'sṛjat /
BhāgPur, 3, 13, 17.3 yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me //
BhāgPur, 4, 5, 9.2 yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāvanāgām //
BhāgPur, 4, 21, 19.2 ūcivānidamurvīśaḥ sadaḥ saṃharṣayanniva //
BhāgPur, 4, 22, 3.2 sasadasyānugo vainya indriyeśo guṇāniva //
BhāgPur, 11, 1, 2.2 kṛtvā nimittam itaretarataḥ sametān hatvā nṛpān niraharat kṣitibhāram īśaḥ //
BhāgPur, 11, 5, 42.1 svapādamūlam bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ /
BhāgPur, 11, 6, 1.3 bhavaś ca bhūtabhavyeśo yayau bhūtagaṇair vṛtaḥ //
BhāgPur, 11, 6, 20.2 ity abhiṣṭūya vibudhaiḥ seśaḥ śatadhṛtir harim /
BhāgPur, 11, 13, 32.2 svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāt triguṇavṛttidṛg indriyeśaḥ //
BhāgPur, 11, 19, 44.2 guṇeṣv asaktadhīr īśo guṇasaṅgo viparyayaḥ //
Devīkālottarāgama
DevīĀgama, 1, 55.1 īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca /
Garuḍapurāṇa
GarPur, 1, 1, 18.1 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam /
GarPur, 1, 15, 6.2 avikāro vareśaśca varuṇo varuṇādhipaḥ //
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 17.1 satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ /
GarPur, 1, 15, 38.2 mahāvāto mahābhāgo maheśo 'tītamānuṣaḥ //
GarPur, 1, 15, 47.1 suvarṇasya pradātā ca suvarṇeśastathaiva ca /
GarPur, 1, 15, 82.2 uddhavaścoddhavasyeśo hyuddhavena vicintitaḥ //
GarPur, 1, 15, 125.2 praṇavaḥ praṇaveśaśca praṇavena pravanditaḥ //
GarPur, 1, 15, 144.1 acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ /
GarPur, 1, 15, 157.1 īśaśca sarvadevānāṃ dvārakāsaṃsthitastathā /
GarPur, 1, 46, 4.1 īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ /
GarPur, 1, 56, 5.1 vapuṣmāñchālmalasyeśastatsutā varṣanāmakāḥ /
GarPur, 1, 82, 7.1 janārdanaśca kāleśastathānyaḥ prapitāmahaḥ /
GarPur, 1, 92, 15.1 sarvalokahitaiṣī ca sarveśaḥ sarvabhāvanaḥ /
Kathāsaritsāgara
KSS, 2, 3, 32.1 yasyāṃ vasati viśveśo mahākālavapuḥ svayam /
KSS, 2, 5, 23.2 vatseśo niśi mattebhabhinnaprākāravartmanā //
KSS, 2, 5, 29.1 vatseśo 'pi tamāyāntaṃ pathi bāṇairayodhayat /
KSS, 2, 5, 34.1 viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā /
KSS, 2, 5, 43.2 sa vatseśo viśaśrāma saha vāsavadattayā //
KSS, 2, 5, 50.1 etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
KSS, 2, 6, 31.2 pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām //
KSS, 3, 1, 3.1 evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt /
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
KSS, 3, 1, 24.1 satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati /
KSS, 3, 1, 112.2 prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām //
KSS, 3, 1, 126.1 etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā /
KSS, 3, 2, 61.1 yaugandharāyaṇoktyā ca vatseśo 'ṅgīcakāra tat /
KSS, 3, 2, 63.2 padmāvatīvivāhāya vatseśo 'trāgamiṣyati //
KSS, 3, 2, 74.1 viveśātha sa vatseśo magadhādhipateḥ puram /
KSS, 3, 2, 76.1 praviśya magadheśasya vatseśo 'pyatha mandiram /
KSS, 3, 2, 88.2 adyaiva nātha vatseśaḥ prayāti tvadgṛhāditi //
KSS, 3, 2, 90.1 athoccacāla vatseśo bhuktapītaparicchadaḥ /
KSS, 3, 2, 93.1 kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
KSS, 3, 2, 103.1 tacchrutvaiva ca vatseśo gopālagṛhamāyayau /
KSS, 3, 3, 55.1 etacchrutvātha saṃmānya vatseśaḥ prajighāya tam /
KSS, 3, 3, 163.1 etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ /
KSS, 3, 4, 45.2 tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau //
KSS, 3, 4, 68.1 evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
KSS, 3, 5, 98.1 athottīrya sa vatseśo revām ujjayinīm agāt /
KSS, 3, 5, 115.1 evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ /
KSS, 3, 5, 116.1 magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
KSS, 3, 6, 1.2 rahasy uvāca vatseśo rājā yaugandharāyaṇam //
KSS, 3, 6, 220.2 utthāya dinakartavyaṃ vatseśo niravartayat //
KSS, 4, 1, 120.1 mayā praviśya vatseśo rājā sadasi yācitaḥ /
KSS, 4, 3, 25.2 saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat //
KSS, 4, 3, 66.2 vatseśaḥ sutajanmaitacchuśrāvābhyāntarājjanāt //
Mātṛkābhedatantra
MBhT, 7, 41.2 sa eva siddho lokeśo nirvāṇapadam īhate //
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 2.1 kāryaṃ kṣityādi karteśastatkartur nopayujyate /
MṛgT, Vidyāpāda, 10, 9.1 tadarthaṃ kṣobhayitveśaḥ kalām eva janikṣamām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 17.0 parameśvaraṃ namaskṛtya sṛṣṭisthitisaṃkṣobhaṇādibhiś cidacillakṣaṇaṃ viśvam īṣṭe itīśaḥ īdṛktvaṃ cānanteśādīnām apy astīti paramapadena viśeṣaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.2 sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.2 āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 2.1 īṣṭe svātantryeṇetīśaḥ tadīyaṃ balaṃ rodhaśaktir dvitīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 5.0 īśatīty aduṣṭam īśa ivācarati iti sarvaprātipadikebhya ityeke iti kvipaḥ smaraṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 2.0 tasya ca kartā prāguktābhiryuktibhirīśaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
Rasaratnākara
RRĀ, Ras.kh., 8, 154.1 acaleśaśca tatraiva sparśavedhakaraḥ paraḥ /
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
Rasārṇava
RArṇ, 15, 81.2 catuḥpale tu rudratvam īśaḥ pañcapale bhavet //
Rājanighaṇṭu
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, Manuṣyādivargaḥ, 113.2 jīvo vibhuḥ pumānīśaḥ sarvajñaḥ śambhuravyayaḥ //
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
Skandapurāṇa
SkPur, 11, 42.1 maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ /
SkPur, 13, 15.2 āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca //
SkPur, 13, 49.1 devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ /
SkPur, 25, 2.2 āmantrya nāmnā tānīśaḥ saśakraḥ sapitāmahaḥ //
SkPur, 25, 29.3 asmākamīśaḥ sarveṣāṃ devānāmapi ceśvaraḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 13.0 oṣadhīnāmīśa oṣadhīśaḥ //
Tantrasāra
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
Tantrāloka
TĀ, 6, 142.1 vibhuradhaḥsthito 'pīśa iti śrīrauravaṃ matam /
TĀ, 8, 10.1 rudro granthau ca māyāyāmīśaḥ sādākhyagocare /
TĀ, 8, 181.1 śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ /
TĀ, 8, 217.2 śarvo bhavaḥ paśupatirīśo bhīma iti kramāt //
TĀ, 8, 302.2 kramāttattattvamāyānti yatreśo 'nanta ucyate //
TĀ, 8, 390.2 tadīśaḥ piṅgalelābhyāṃ vṛtaḥ savyāpasavyayoḥ //
TĀ, 8, 397.1 madhyato vyāpinī tasyāṃ vyāpīśo vyāpinīdharaḥ /
TĀ, 8, 437.2 kālāgniḥ kūṣmāṇḍo narakeśo hāṭako 'tha bhūtalapaḥ //
TĀ, 8, 438.1 brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ /
TĀ, 11, 115.2 sphuṭīkartuṃ svatantratvādīśaḥ so 'smatprabhuḥ śivaḥ //
Ānandakanda
ĀK, 1, 12, 137.1 astyuttare puṣpagiriḥ kapoteśaśca vidyate /
ĀK, 1, 12, 163.2 tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam //
ĀK, 1, 24, 71.1 catuṣpale ca pañcatvamīśaḥ pañcapale bhavet /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 12.0 ity āha bhagavān īśo nityānugrahakārakaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 rasarājasya asureśo gaṃdhakaḥ //
Haribhaktivilāsa
HBhVil, 3, 263.2 anyathā tatphalasyārdhaṃ tīrtheśo harati svayam //
HBhVil, 5, 100.2 ṛṣīkeśaḥ padmanābhas tato dāmodaras tathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 10, 49.1 yasminyasmiṃśca deve tu tāṃtāmīśo 'dadātprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 9.2 īśo 'pi śraddhayā sādhyastena śraddhā viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 13, 30.1 amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 18.2 tvaṃ viṣṇurīśaḥ prapitāmahaśca tvaṃ saptajihvastvamanantajihvaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 48, 90.3 gaṇeṣu me sthitaḥ putra bhṛṅgīśastvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 67, 108.1 dhanado lokapāleśo rakṣakaśceśvarasya ca /
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 146, 21.1 hṛdayeśaḥ svayaṃ viṣṇur japeddevaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 179, 3.2 sthāpito gautameneśo gautameśvara ucyate //
SkPur (Rkh), Revākhaṇḍa, 192, 59.3 prāheśaḥ sarvabhūtānāṃ madhye nārāyaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 193, 70.2 sadasatsarvamīśo 'sau mahādevaḥ paraṃ padam //
Sātvatatantra
SātT, 1, 51.1 ya īśa eko bhagavān ananto brahmasvarūpī puruṣo 'dhiyajñaḥ /
SātT, 2, 1.2 sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā /
SātT, 2, 10.1 siddheśvaraś ca samabhūt kapilākhya īśaḥ śrīdevahūtitanayo vitatāna tasyai /
SātT, 2, 24.2 vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim //
SātT, 2, 26.1 dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam /
SātT, 3, 37.1 kiṃ vā vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.2 siddheśaḥ siddhamārgāgraḥ siddhalokaikapālakaḥ //