Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 15.3 hṛṣīkeśa jagaddhātre acyutāya mahātmane //
SkPur (Rkh), Revākhaṇḍa, 90, 53.3 hiraṇyakaśipuprakhyānapumāṃso hi te 'cyuta //
SkPur (Rkh), Revākhaṇḍa, 109, 13.1 cakratīrthe tu yaḥ snātvā pūjayed devamacyutam /
SkPur (Rkh), Revākhaṇḍa, 142, 42.1 pratyuvācācyutaṃ kruddhas tiṣṭha tiṣṭheti mā vraja /
SkPur (Rkh), Revākhaṇḍa, 146, 97.1 iti stuto mayā deva prasādaṃ kuru me 'cyuta /
SkPur (Rkh), Revākhaṇḍa, 151, 21.1 tathā buddhatvamaparaṃ navamaṃ prāpsyate 'cyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 118.1 gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam /
SkPur (Rkh), Revākhaṇḍa, 157, 4.1 huṅkāratīrthe yaḥ snātvā paśyatyavyayamacyutam /
SkPur (Rkh), Revākhaṇḍa, 172, 34.1 gateṣu teṣu sarveṣu sthāpayāmāsa cācyutam /
SkPur (Rkh), Revākhaṇḍa, 192, 56.2 prasīda yogināmīśa nara sarvagatācyuta //
SkPur (Rkh), Revākhaṇḍa, 193, 22.1 sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu /
SkPur (Rkh), Revākhaṇḍa, 193, 43.1 pralayāgnisahasrasya samā dīptistavācyuta /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /