Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 5.2 praṇamya sarvabhūtastham acyutaṃ puruṣottamam //
ViPur, 1, 9, 56.1 sarveśa sarvabhūtātman sarva sarvāśrayācyuta /
ViPur, 1, 9, 58.2 taṃ natāḥ smo jagaddhāma tava sarvagatācyuta //
ViPur, 1, 11, 42.3 na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
ViPur, 1, 11, 44.2 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ /
ViPur, 1, 12, 45.1 śaṅkhacakragadāśārṅgavarāsidharam acyutam /
ViPur, 1, 12, 52.2 tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam //
ViPur, 1, 14, 17.2 tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati //
ViPur, 1, 15, 57.1 brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau /
ViPur, 1, 17, 15.1 anādimadhyāntam ajam avṛddhikṣayam acyutam /
ViPur, 1, 17, 90.2 sarvatra daityāḥ samatām upeta samatvam ārādhanam acyutasya //
ViPur, 1, 19, 4.2 prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi //
ViPur, 1, 19, 49.2 prasīdatyacyutas tasmin prasanne kleśasaṃkṣayaḥ //
ViPur, 1, 19, 63.2 tuṣṭāvāhnikavelāyām ekāgramatir acyutam //
ViPur, 1, 19, 69.2 eteṣāṃ paramārthaśca sarvam etat tvam acyuta //
ViPur, 1, 19, 74.1 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa /
ViPur, 1, 20, 1.3 tanmayatvam avāpāgryaṃ mene cātmānam acyutam //
ViPur, 1, 20, 3.2 śuddhe 'ntaḥkaraṇe viṣṇus tasthau jñānamayo 'cyutaḥ //
ViPur, 1, 20, 11.1 karālasaumyarūpātman vidyāvidyāmayācyuta /
ViPur, 1, 20, 18.3 teṣu teṣvacyutā bhaktir acyutāstu sadā tvayi //
ViPur, 1, 22, 72.1 bibharti yaccāsiratnam acyuto 'tyantanirmalam /
ViPur, 2, 13, 9.1 yajñeśācyuta govinda mādhavānanta keśava /
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 3, 8, 7.1 yadyadicchati yāvacca phalamārādhite 'cyute /
ViPur, 4, 1, 62.1 yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī /
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 4, 13, 29.1 satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt //
ViPur, 4, 13, 56.1 acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 149.1 tam ālokyātīva balabhadro mamāyam acyutenaiva sāmānyaḥ samanvicchita iti kṛtaspṛho 'bhūt //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 4, 15, 12.1 tataś ca tatkālakṛtānāṃ teṣām aśeṣāṇām evācyutanāmnām anavaratam anekajanmasu vardhitavidveṣānubandhicitto vinindanasaṃtarjanādiṣūccāraṇam akarot //
ViPur, 5, 7, 69.2 tatsvabhāvo 'yam atrāsti nāparādho mamācyuta //
ViPur, 5, 7, 74.1 hatavīryo hataviṣo damito 'haṃ tvayācyuta /
ViPur, 5, 16, 19.1 sādhu sādhu jagannātha līlayaiva yadacyuta /
ViPur, 5, 18, 24.2 pāsyantyacyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ //
ViPur, 5, 18, 47.2 tuṣṭāva sarvavijñānamayamacyutamīśvaram //
ViPur, 5, 18, 54.2 tataḥ kṛṣṇācyutānantaviṣṇusaṃjñābhirīḍyase //
ViPur, 5, 19, 6.2 antarjale yadāścaryaṃ dṛṣṭaṃ tatra mayācyuta /
ViPur, 5, 20, 35.2 nihatā yena durvṛttā dṛśyatāṃ so 'yam acyutaḥ //
ViPur, 5, 20, 85.1 yajñaistvam ijyase nityaṃ sarvadevamayācyuta /
ViPur, 5, 24, 4.2 ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ /
ViPur, 5, 29, 26.2 jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava //
ViPur, 5, 30, 9.2 hutāśano mano buddhirbhūtādistvaṃ tathācyuta //
ViPur, 5, 30, 42.1 tadalaṃ sakalairdevairvigraheṇa tavācyuta /
ViPur, 5, 33, 38.1 krameṇa tattu bāhūnāṃ bāṇasyācyutacoditam /
ViPur, 5, 37, 31.1 nāśāyāsya nimittāni kulasyācyuta lakṣaye //
ViPur, 6, 4, 8.2 nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute //
ViPur, 6, 8, 34.1 samabhyarcyācyutaṃ samyaṅ mathurāyāṃ samāhitaḥ /
ViPur, 6, 8, 54.1 yas tvetat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ /
ViPur, 6, 8, 55.2 brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ /
ViPur, 6, 8, 56.4 kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite //