Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Mānavagṛhyasūtra
Mahābhārata
Agnipurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
Mānavagṛhyasūtra
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
Mahābhārata
MBh, 12, 46, 35.2 suyuktam āvedayad acyutāya kṛtāñjalir dāruko rājasiṃha //
Agnipurāṇa
AgniPur, 21, 1.3 samastaparivārāya acyutāya namo yajet //
Viṣṇusmṛti
ViSmṛ, 67, 2.1 vāsudevāya saṃkarṣaṇāya pradyumnāyāniruddhāya puruṣāya satyāyācyutāya vāsudevāya //
Garuḍapurāṇa
GarPur, 1, 31, 15.1 oṃ samastaparivārāyācyutāya namaḥ /
GarPur, 1, 32, 18.1 oṃ samastaparivārāyācyutāya namaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 15.3 hṛṣīkeśa jagaddhātre acyutāya mahātmane //