Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 181, 16.2 atha sākṣāddhariharaḥ sākṣād vā viṣṇur acyutaḥ //
MBh, 2, 12, 30.1 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ /
MBh, 2, 20, 33.2 bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ //
MBh, 2, 22, 26.2 niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ //
MBh, 2, 22, 44.1 indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ /
MBh, 2, 35, 9.1 na hi kevalam asmākam ayam arcyatamo 'cyutaḥ /
MBh, 2, 35, 21.2 sarvam etaddhṛṣīkeśe tasmād abhyarcito 'cyutaḥ //
MBh, 2, 35, 23.2 paraśca sarvabhūtebhyastasmād vṛddhatamo 'cyutaḥ //
MBh, 2, 37, 9.1 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ /
MBh, 2, 41, 32.1 eṣa tiṣṭhati govindaḥ pūjito 'smābhir acyutaḥ /
MBh, 3, 48, 12.2 tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ //
MBh, 3, 194, 10.1 lokakartā mahābhāga bhagavān acyuto hariḥ /
MBh, 4, 67, 35.2 brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ //
MBh, 5, 68, 14.3 āgantā hi mahābāhur ānṛśaṃsyārtham acyutaḥ //
MBh, 5, 87, 18.2 śāsanād dhṛtarāṣṭrasya tatropāviśad acyutaḥ //
MBh, 5, 89, 8.2 vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ //
MBh, 5, 128, 22.2 na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ //
MBh, 6, 63, 5.2 sarasvatīṃ ca vedāṃśca manasaḥ sasṛje 'cyutaḥ //
MBh, 7, 61, 21.2 āgataḥ sarvabhūtānām anukampārtham acyutaḥ //
MBh, 7, 155, 4.2 rathopasthagato bhīmaṃ prāṇadat punar acyutaḥ //
MBh, 7, 157, 29.1 anyāṃścāsmai rathodārān upasthāpayad acyutaḥ /
MBh, 8, 18, 56.2 varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ //
MBh, 8, 69, 13.2 yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ //
MBh, 9, 62, 70.3 prāyāt tatastu tvarito dārukeṇa sahācyutaḥ //
MBh, 10, 11, 30.1 śibirāt svād gṛhītvā sa rathasya padam acyutaḥ /
MBh, 12, 29, 4.2 paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyutaḥ //
MBh, 12, 43, 9.2 acyutaścyāvano 'rīṇāṃ saṃkṛtir vikṛtir vṛṣaḥ //
MBh, 12, 43, 10.2 sindhukṣid ūrmistrikakut tridhāmā trivṛd acyutaḥ //
MBh, 12, 53, 7.1 tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ /
MBh, 12, 54, 14.2 abhigamya durādharṣaṃ pravyāhārayad acyutaḥ //
MBh, 12, 111, 24.2 suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ //
MBh, 12, 202, 33.2 acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ //
MBh, 12, 330, 16.2 tasmānna cyutapūrvo 'ham acyutastena karmaṇā //
MBh, 13, 17, 167.2 yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ //
MBh, 13, 135, 24.1 ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ /
MBh, 13, 135, 48.1 acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ /
MBh, 13, 153, 17.1 ṛtvigbhir brahmakalpaiśca bhrātṛbhiśca sahācyutaḥ /
MBh, 14, 67, 5.2 vṛddhābhiścābhirāmābhiḥ paricārārtham acyutaḥ //
MBh, 14, 68, 17.1 pratijajñe ca dāśārhastasya jīvitam acyutaḥ /
Amarakośa
AKośa, 1, 20.2 pītāmbaro 'cyutaḥ śārṅgī viṣvakseno janārdanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 89.2 śaṅkhacakragadāpāṇis tvām ājñāpayate 'cyutaḥ //
Harivaṃśa
HV, 28, 30.1 evaṃ sa maṇim āhṛtya viśodhyātmānam acyutaḥ /
HV, 29, 19.1 padbhyām eva tato gatvā śatadhanvānam acyutaḥ /
Harṣacarita
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 62.1 kathaṃ sa bhagavānīśaḥ śāśvato niṣkalo 'cyutaḥ /
KūPur, 1, 25, 42.1 tatrāsanavare ramye jāmbavatyā sahācyutaḥ /
KūPur, 1, 25, 50.1 kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ /
KūPur, 1, 49, 47.1 ekaṃ cedaṃ catuṣpādaṃ caturdhā punaracyutaḥ /
KūPur, 2, 31, 94.1 samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 12.2 atha tasyācyutaḥ śrutvā brahmaṇastu śubhaṃ vacaḥ //
LiPur, 1, 37, 22.1 mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ /
LiPur, 1, 69, 83.2 saṃhṛtya tatkulaṃ caiva prabhāse 'tiṣṭhadacyutaḥ //
LiPur, 1, 71, 43.2 sanātanastadā sendrān devān ālokya cācyutaḥ //
LiPur, 1, 71, 73.2 māyī māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ //
LiPur, 1, 71, 77.1 tacchāstramupadiśyaiva puruṣāyācyutaḥ svayam /
LiPur, 2, 5, 123.2 ityuktaḥ puruṣo viṣṇuḥ pidhāya śrotramacyutaḥ /
Matsyapurāṇa
MPur, 47, 5.1 vasudevavacaḥ śrutvā rūpaṃ saṃharate'cyutaḥ /
MPur, 150, 240.2 patitasya rathopasthe dānavasyācyuto'rihā //
MPur, 152, 20.1 athācyuto'pi vijñāya dānavasya cikīrṣitam /
Suśrutasaṃhitā
Su, Cik., 13, 26.2 śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 57.1 brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau /
ViPur, 1, 19, 4.2 prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi //
ViPur, 1, 19, 49.2 prasīdatyacyutas tasmin prasanne kleśasaṃkṣayaḥ //
ViPur, 1, 20, 3.2 śuddhe 'ntaḥkaraṇe viṣṇus tasthau jñānamayo 'cyutaḥ //
ViPur, 1, 22, 72.1 bibharti yaccāsiratnam acyuto 'tyantanirmalam /
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 4, 13, 29.1 satrājid apy acyuto mām etad yācayiṣyatīty avagamya ratnalobhād bhrātre prasenāya tad ratnam adāt //
ViPur, 4, 13, 56.1 acyuto 'py atipraṇatāt tasmād agrāhyam api tan maṇiratnam ātmasaṃśodhanāya jagrāha //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 5, 20, 35.2 nihatā yena durvṛttā dṛśyatāṃ so 'yam acyutaḥ //
ViPur, 6, 8, 55.2 brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 399.1 pītāmbaro'cyutaḥ śārṅgī viṣvakseno janārdanaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 31.2 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalyavivṛddhaye hariḥ //
BhāgPur, 4, 20, 34.3 pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim //
BhāgPur, 4, 20, 37.1 bhagavānapi rājarṣeḥ sopādhyāyasya cācyutaḥ /
BhāgPur, 11, 4, 17.1 haṃsasvarūpy avadad acyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ /
Bhāratamañjarī
BhāMañj, 1, 1272.1 taṃ tīrthasevinaṃ dṛṣṭvā priyaṃ suhṛdamacyutaḥ /
BhāMañj, 5, 6.2 nartayanbhavanodyānanīlakaṇṭhānivācyutaḥ //
BhāMañj, 6, 265.2 anayatphalguṇarathaṃ gāṅgeyāntikamacyutaḥ //
BhāMañj, 7, 292.2 atāḍayanmahāvegī vicacāla na cācyutaḥ //
BhāMañj, 8, 185.1 tato bhīmo 'bravītpārthamacyutaścātivismitaḥ /
Garuḍapurāṇa
GarPur, 1, 12, 13.2 sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ //
GarPur, 1, 15, 144.1 acyutaścaiva satyeśaḥ satyāyāśca priyo varaḥ /
GarPur, 1, 66, 2.1 tricakro 'sāvacyutaḥ syāccatuścakraś caturbhujaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 42.2 pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ //
Ānandakanda
ĀK, 1, 15, 592.2 śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ //
ĀK, 2, 9, 90.1 badhnāti rasarājaṃ sā dānavendramivācyutaḥ /
Haribhaktivilāsa
HBhVil, 4, 277.2 śaṅkhacakragadāpadmaṃ likhitaṃ so 'cyutaḥ svayam //
HBhVil, 5, 282.1 gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā /
HBhVil, 5, 385.2 śālagrāmaśilāṃ vipra sampūjyaivācyuto bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 21.1 tathā buddhatvamaparaṃ navamaṃ prāpsyate 'cyutaḥ /
Sātvatatantra
SātT, 2, 28.2 kalpārṇave 'py avadad acyuta ātmatattvaṃ bhūrūpanāvivasate viharan dvijebhyaḥ //