Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 10, 7.0 īśānam asya jagataḥ svardṛśam ity asau vāva svardṛk tena sūryaṃ nātiśaṃsati //
Atharvaveda (Paippalāda)
AVP, 4, 30, 9.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata sarvābhyo digbhya īśānena rājñādhyakṣeṇa /
AVP, 5, 22, 8.1 yāv īśānau carato dvipado 'sya catuṣpadaḥ /
Atharvaveda (Śaunaka)
AVŚ, 15, 1, 5.0 sa devānām īśāṃ paryait sa īśāno 'bhavat //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.1 tasmai sarvebhyo antardeśebhya īśānam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 6.3 om īśānaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.11 om īśānasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.19 om īśānasya devasya sutaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 7, 6.1 athainām adbhiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti //
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 26.1 īśānāya sthālīpākaṃ vā śrapayanti tasmād etat sarvaṃ karoti yad gavā kāryam //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
BaudhGS, 3, 7, 14.2 īśāno devaḥ sa na āyur dadhātu tasmai juhomi haviṣā ghṛtena svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 4, 4, 15.2 īśānaṃ bhūtabhavyasya na tato vijugupsate //
BĀU, 5, 6, 1.3 sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiṃca //
Gautamadharmasūtra
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
HirGS, 2, 8, 6.5 īśānāya devāya svāhā /
HirGS, 2, 8, 7.5 īśānasya devasya patnyai svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 3.2 sa ha sa īśāno nāma /
JUB, 3, 21, 2.2 yad dakṣiṇato vāsīśāno bhūto vāsi /
Jaiminīyabrāhmaṇa
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
Kauśikasūtra
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 7, 2, 8.0 anyasmin bhavaśarvapaśupatyugrarudramahādeveśānānāṃ pṛthag āhutīḥ //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 3, 29.0 sa vai tvam ity abravīd īśāna eveti //
KauṣB, 6, 3, 30.0 yad īśāno 'nnaṃ tena //
KauṣB, 6, 3, 31.0 na ha vā enam īśāno hinasti //
Kāṭhakagṛhyasūtra
KāṭhGS, 21, 2.0 etā eva devatāḥ puṃsaḥ kumbhaṃ vaiśravaṇam īśānaṃ ca yajeta //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
Mānavagṛhyasūtra
MānGS, 2, 3, 5.0 tasyāgniṃ rudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ pṛṣātakaṃ gā iti yajati //
MānGS, 2, 10, 2.2 īśānāyetyeke //
MānGS, 2, 16, 3.1 akṣatasaktūnāṃ sarpabaliṃ harati īśānāyety eke /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.4 vasūṃśca rudrān ādityān īśānaṃ jagadaiḥ saha /
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 2.0 yathādiśaṃ tannāmādinā digdevatās tarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirṛtiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmi //
VaikhGS, 1, 9, 3.0 uddhanyamānamiti madhyapūrvāparayamāgninirṛtisomeśānamaruto barhiṣā khanati //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 2.0 yajamāno nama īśānāya prajā iti japati //
Āpastambagṛhyasūtra
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
ĀpGS, 20, 1.1 uttarayā dakṣiṇasyām īśānam āvāhayati //
ĀpGS, 20, 12.1 īśānavad āvāhanam //
Āpastambaśrautasūtra
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 19.0 harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 6, 1, 3, 17.1 tamabravīd īśāno 'sīti /
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 7.1 vaiśravaṇam īśānaṃ ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 11.0 manyur mametīśāna āviveśa //
ŚāṅkhĀ, 11, 5, 11.0 manyau ma īśānaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 1, 61, 11.2 īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ //
ṚV, 1, 64, 5.1 īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata /
ṚV, 2, 17, 4.1 adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata /
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam //
ṚV, 6, 18, 6.1 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye /
ṚV, 7, 90, 2.1 īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo /
ṚV, 7, 90, 5.2 indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante //
ṚV, 7, 90, 6.1 īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ /
ṚV, 9, 86, 37.1 īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ /
ṚV, 10, 63, 17.2 īśānāso naro amartyenāstāvi jano divyo gayena //
ṚV, 10, 73, 8.1 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau /
Mahābhārata
MBh, 1, 1, 21.2 ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam /
MBh, 1, 36, 22.1 sa devaṃ param īśānaṃ sarvabhūtahite ratam /
MBh, 1, 93, 3.1 īśānāḥ sarvalokasya vasavaste ca vai katham /
MBh, 1, 157, 11.1 tām atha pratyuvācedam īśāno vadatāṃ varaḥ /
MBh, 1, 179, 15.3 īśānaṃ varadaṃ prabhuṃ kṛṣṇaṃ ca manasā kṛtvā /
MBh, 2, 7, 13.2 īśānaṃ sarvalokasya vajriṇaṃ samupāsate //
MBh, 3, 31, 21.2 dadhāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 3, 42, 36.1 kuntīmātar mahābāho tvam īśānaḥ purātanaḥ /
MBh, 3, 80, 70.1 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet /
MBh, 3, 83, 25.1 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ /
MBh, 3, 104, 11.1 śaṃkaraṃ bhavam īśānaṃ śūlapāṇiṃ pinākinam /
MBh, 3, 108, 6.2 īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā //
MBh, 3, 258, 16.1 īśānena tathā sakhyaṃ putraṃ ca nalakūbaram /
MBh, 5, 31, 2.2 dadāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 5, 45, 8.2 īśānaḥ sarvabhūteṣu havirbhūtam akalpayat /
MBh, 7, 57, 40.1 lokādiṃ viśvakarmāṇam ajam īśānam avyayam /
MBh, 7, 57, 50.2 īśānāya bhagaghnāya namo 'stvandhakaghātine //
MBh, 7, 102, 43.2 brahmeśānendravaruṇān avahad yaḥ purā rathaḥ /
MBh, 7, 172, 57.1 rudram īśānam ṛṣabhaṃ cekitānam ajaṃ param /
MBh, 7, 172, 64.2 ajam īśānam avyagraṃ kāraṇātmānam acyutam //
MBh, 8, 12, 16.1 brahmeśānāv ivājayyau vīrāv ekarathe sthitau /
MBh, 8, 24, 35.1 te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam /
MBh, 8, 24, 40.1 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim /
MBh, 8, 24, 48.1 īśānāyāprameyāya niyantre carmavāsase /
MBh, 8, 24, 108.2 sārathye kalpito devair īśānasya mahātmanaḥ //
MBh, 8, 25, 7.2 īśānasya yathā brahmā yathā pārthasya keśavaḥ /
MBh, 8, 63, 50.1 brahmeśānāv atho vākyam ūcatus tridaśeśvaram /
MBh, 8, 63, 57.2 āmantrya sarvabhūtāni brahmeśānānuśāsanāt //
MBh, 9, 16, 44.1 īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām /
MBh, 10, 7, 2.2 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram /
MBh, 12, 122, 30.1 rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ /
MBh, 12, 272, 43.2 stuvantaḥ śakram īśānaṃ tathā prācodayann api //
MBh, 12, 300, 13.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 12, 304, 17.2 śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam //
MBh, 12, 326, 37.3 so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu //
MBh, 12, 326, 105.3 paramātmānam īśānam ātmanaḥ prabhavaṃ tathā //
MBh, 12, 327, 50.3 bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum //
MBh, 12, 328, 22.1 yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam /
MBh, 12, 330, 2.3 hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ //
MBh, 12, 330, 63.2 uvāca devam īśānam īśaḥ sa jagato hariḥ //
MBh, 12, 335, 28.2 tato vacanam īśānaṃ prāha vedair vinākṛtaḥ //
MBh, 12, 337, 53.3 uktvā vacanam īśānaḥ sādhayasvetyathābravīt //
MBh, 13, 14, 49.1 tapaḥ sumahad āsthāya toṣayeśānam īśvaram /
MBh, 13, 14, 167.1 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ /
MBh, 13, 14, 196.2 mameśāno varaṃ dattvā tatraivāntaradhīyata //
MBh, 13, 15, 27.1 purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata /
MBh, 13, 15, 42.3 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 13, 16, 66.1 iti taṇḍistapoyogāt tuṣṭāveśānam avyayam /
MBh, 13, 17, 72.2 īśāna īśvaraḥ kālo niśācārī pinākadhṛk //
MBh, 13, 17, 146.1 prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ /
MBh, 13, 18, 8.1 so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ /
MBh, 13, 135, 21.1 īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ /
MBh, 13, 145, 37.2 sa candramāḥ sa ceśānaḥ sa sūryo varuṇaśca saḥ //
MBh, 14, 8, 27.1 īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam /
MBh, 14, 40, 5.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
Pāśupatasūtra
PāśupSūtra, 5, 41.0 īśānaḥ sarvavidyānām //
Rāmāyaṇa
Rām, Utt, 6, 18.1 sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam /
Rām, Utt, 7, 34.1 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
ŚiraUpan, 1, 35.15 īśānam asya jagataḥ svadarśam īśānam indratasthuṣa iti tasmād ucyate īśānaḥ /
ŚiraUpan, 1, 35.15 īśānam asya jagataḥ svadarśam īśānam indratasthuṣa iti tasmād ucyate īśānaḥ /
ŚiraUpan, 1, 35.15 īśānam asya jagataḥ svadarśam īśānam indratasthuṣa iti tasmād ucyate īśānaḥ /
ŚiraUpan, 1, 36.6 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti /
ŚiraUpan, 1, 36.11 yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
Śvetāśvataropaniṣad
ŚvetU, 4, 11.2 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti //
Agnipurāṇa
AgniPur, 20, 21.1 bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija /
AgniPur, 21, 5.1 prahvīṃ satyāṃ tatheśānānugrahāsanamūrtikām /
Amarakośa
AKośa, 1, 37.1 īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ /
Harṣacarita
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 15, 2.1 apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ /
Kir, 15, 32.2 prāpya pāram iveśānam āśaśvāsa patākinī //
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kumārasaṃbhava
KumSaṃ, 7, 56.1 tasmin muhūrte purasundarīṇām īśānasaṃdarśanalālasānām /
Kūrmapurāṇa
KūPur, 1, 1, 37.2 brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama //
KūPur, 1, 9, 42.2 pradhānapuruṣeśānaṃ vedāhaṃ parameśvaram //
KūPur, 1, 9, 53.1 taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ /
KūPur, 1, 9, 58.1 śaṅkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ /
KūPur, 1, 9, 77.2 bhaviṣyati taveśāno yogakṣemavaho hariḥ //
KūPur, 1, 10, 25.1 bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
KūPur, 1, 11, 2.2 triśūlapāṇirīśānaḥ prādurāsīt trilocanaḥ //
KūPur, 1, 11, 166.2 viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā //
KūPur, 1, 11, 233.1 īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca /
KūPur, 1, 11, 318.2 sampūjya devamīśānaṃ śaraṇyaṃ śaraṇaṃ vraja //
KūPur, 1, 13, 29.1 dhyātvārkasaṃstham īśānaṃ śirasyādhāya cāñjalim /
KūPur, 1, 13, 43.1 ihaiva devamīśānaṃ devānāmapi daivatam /
KūPur, 1, 14, 21.2 nāpaśyan devamīśānamṛte nārāyaṇaṃ harim //
KūPur, 1, 14, 55.1 evamuktā apīśānaṃ māyayā naṣṭacetasaḥ /
KūPur, 1, 14, 96.1 samārādhya tapoyogādīśānaṃ tridaśādhipam /
KūPur, 1, 15, 65.2 mā nindasvainamīśānaṃ bhūtānāmekamavyayam //
KūPur, 1, 15, 141.2 āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje //
KūPur, 1, 15, 149.2 praṇamya devamīśānaṃ pṛṣṭavatyo varāṅganāḥ //
KūPur, 1, 15, 162.2 ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ //
KūPur, 1, 15, 166.1 prārthayāmāsurīśāne bhaktiṃ bhaktajanapriye /
KūPur, 1, 17, 5.2 yayau śaraṇamīśānaṃ gopatiṃ nīlalohitam //
KūPur, 1, 18, 24.1 ārādhya devadeveśamīśānaṃ tripurāntakam /
KūPur, 1, 19, 15.2 tam ādikṛṣṇam īśānam ārādhyāpnoti satsutam //
KūPur, 1, 20, 47.1 setumadhye mahādevamīśānaṃ kṛttivāsasam /
KūPur, 1, 24, 66.2 mahādevāya te nityamīśānāya namo namaḥ //
KūPur, 1, 25, 39.1 dṛṣṭvā nanṛturīśānaṃ sthitāḥ prāsādamūrdhasu /
KūPur, 1, 25, 55.3 tathāpi devamīśānaṃ pūjayāmi sanātanam //
KūPur, 1, 25, 59.2 tato 'ham ātmam īśānaṃ pūjayāmyātmanaiva tu //
KūPur, 1, 25, 109.2 jagāma manasā devamīśānaṃ viśvatomukham //
KūPur, 1, 26, 15.2 vinindya devamīśānaṃ sa yāti narakāyutam //
KūPur, 1, 26, 18.1 dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ /
KūPur, 1, 27, 14.2 praṇamya devamīśānaṃ yugadharmān sanātanān //
KūPur, 1, 28, 37.2 viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet //
KūPur, 1, 28, 38.1 ye namanti virūpākṣamīśānaṃ kṛttivāsasam /
KūPur, 1, 28, 45.2 mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim //
KūPur, 1, 28, 54.2 babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm //
KūPur, 1, 29, 16.1 meruśṛṅge purā devamīśānaṃ tripuradviṣam /
KūPur, 1, 30, 10.2 upāsya devamīśānaṃ prāptavantaḥ paraṃ padam //
KūPur, 1, 32, 5.2 madhyameśvaramīśānamarcayāmāsa śūlinam //
KūPur, 1, 44, 3.1 tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim /
KūPur, 1, 44, 26.1 tatreśānasya bhavanaṃ rudraviṣṇutanoḥ śubham /
KūPur, 1, 46, 23.2 dhyāyanti devamīśānaṃ yena sarvamidaṃ tatam //
KūPur, 1, 47, 22.2 tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate //
KūPur, 1, 49, 2.2 tathāvatārān dharmārthamīśānasya kalau yuge //
KūPur, 1, 50, 11.1 ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam /
KūPur, 2, 1, 27.1 kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati /
KūPur, 2, 1, 33.2 jayāśeṣamunīśāna tapasābhiprapūjita //
KūPur, 2, 1, 35.1 sahasracaraṇeśāna śaṃbho yogīndravandita /
KūPur, 2, 5, 2.1 taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim /
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 6, 26.2 īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā //
KūPur, 2, 8, 9.1 īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ /
KūPur, 2, 11, 66.3 cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam //
KūPur, 2, 18, 96.1 athavā devamīśānaṃ bhagavantaṃ sanātanam /
KūPur, 2, 18, 97.2 īśānenātha vā rudraistryambakena samāhitaḥ //
KūPur, 2, 18, 100.2 dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam //
KūPur, 2, 26, 35.1 yat kiṃcid devamīśānamuddiśya brāhmaṇe śucau /
KūPur, 2, 29, 15.2 ākāśe devamīśānaṃ dhyāyītākāśamadhyagam //
KūPur, 2, 29, 19.2 anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ //
KūPur, 2, 31, 108.2 sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata //
KūPur, 2, 33, 92.1 yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati /
KūPur, 2, 33, 117.2 dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam //
KūPur, 2, 34, 48.2 dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ //
KūPur, 2, 35, 36.1 nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
KūPur, 2, 37, 86.3 brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām //
KūPur, 2, 41, 5.2 bhagavan devamīśānaṃ bhargamekaṃ kapardinam /
KūPur, 2, 41, 20.1 sa vavre varamīśānaṃ vareṇyaṃ girijāpatim /
Liṅgapurāṇa
LiPur, 1, 2, 1.2 īśānakalpavṛttāntamadhikṛtya mahātmanā /
LiPur, 1, 10, 46.1 īśānaṃ viśvarūpākhyo viśvarūpaṃ tadāha mām //
LiPur, 1, 11, 2.1 aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi /
LiPur, 1, 16, 4.2 tathāvidhaṃ sa bhagavānīśānaṃ parameśvaram //
LiPur, 1, 16, 6.1 vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum /
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 7.1 namo'stu sarvavidyānāmīśāna parameśvara /
LiPur, 1, 16, 7.2 namo'stu sarvabhūtānāmīśāna vṛṣavāhana //
LiPur, 1, 16, 10.2 bhavodbhava bhaveśāna māṃ bhajasva mahādyute //
LiPur, 1, 17, 24.2 viṣṇumacyutamīśānaṃ viśvasya prabhavodbhavam //
LiPur, 1, 17, 89.2 īśānamīśamukuṭaṃ puruṣāsyaṃ purātanam //
LiPur, 1, 18, 5.1 īśānāya śmaśānāya ativegāya vegine /
LiPur, 1, 26, 37.2 īśānena śirodeśaṃ mukhaṃ tatpuruṣeṇa ca //
LiPur, 1, 27, 18.2 prokṣaṇīpātrasaṃsthena īśānādyaiś ca pañcabhiḥ //
LiPur, 1, 27, 31.1 īśānaḥ sarvavidyānāmiti mantreṇa pūjayet /
LiPur, 1, 28, 6.2 pradhānapuruṣeśānaṃ yāthātathyaṃ prapadyate //
LiPur, 1, 31, 10.2 tasmāddhi devadeveśamīśānaṃ prabhumavyayam //
LiPur, 1, 31, 46.2 punastuṣṭuvurīśānaṃ devadāruvanaukasaḥ //
LiPur, 1, 37, 30.1 paramātmānamīśānaṃ tamasā kālarūpiṇam /
LiPur, 1, 41, 59.1 saṃsārānmoktumīśāna māmihārhasi śaṅkara /
LiPur, 1, 42, 22.1 īśāno nirṛtiryakṣo yamo varuṇa eva ca /
LiPur, 1, 44, 44.2 āruhya vṛṣamīśāno mayā devyā gataḥ śivaḥ //
LiPur, 1, 46, 14.1 sāmarthyātparameśānāḥ krauñcārerjanakātprabhoḥ /
LiPur, 1, 54, 62.2 so'pi sākṣāddvijaśreṣṭhāśceśānaḥ paramaḥ śivaḥ //
LiPur, 1, 58, 15.1 pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram /
LiPur, 1, 64, 84.2 prāha bhartāramīśānaṃ śaṅkaraṃ jagatāmumā //
LiPur, 1, 64, 103.1 īpsitaṃ varayeśānaṃ jagatāṃ prabhavaṃ prabhum /
LiPur, 1, 65, 96.2 īśāna īśvaraḥ kālo niśācārī hyanekadṛk //
LiPur, 1, 71, 41.2 yajvā yajñabhugīśāno yajvanāṃ phaladaḥ prabhuḥ //
LiPur, 1, 71, 103.2 yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ //
LiPur, 1, 71, 129.1 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam /
LiPur, 1, 71, 154.1 tuṣṭuvur gaṇapeśānaṃ devadevamivāparam /
LiPur, 1, 72, 60.2 apāmpatis tatheśāno bhavaṃ cānu samāgatāḥ //
LiPur, 1, 72, 65.2 vighneśvaro vighnagaṇaiś ca sārdhaṃ taṃ deśamīśānapadaṃ jagāma //
LiPur, 1, 72, 142.2 tatpuruṣāya namo'stu īśānāya namonamaḥ //
LiPur, 1, 72, 164.2 mūrtirno vai daivakīśāna devairlakṣyā yatnairapyalakṣyaṃ kathaṃ tu //
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
LiPur, 1, 76, 15.2 kṛtvā yajñeśamīśānaṃ viṣṇuloke mahīyate //
LiPur, 1, 77, 63.1 saṃkrame devamīśānaṃ dṛṣṭvā liṅgākṛtiṃ prabhum /
LiPur, 1, 77, 72.1 punaraṣṭābhir īśānaṃ daśāre daśabhis tathā /
LiPur, 1, 77, 102.2 prārthayeddevamīśānaṃ śivalokaṃ sa gacchati //
LiPur, 1, 79, 21.1 stutvā ca devamīśānaṃ punaḥ sampūjya śaṅkaram /
LiPur, 1, 79, 21.2 īśānaṃ puruṣaṃ caiva aghoraṃ vāmameva ca //
LiPur, 1, 80, 52.2 taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam //
LiPur, 1, 82, 5.2 īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca //
LiPur, 1, 82, 7.2 sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ //
LiPur, 1, 82, 25.1 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ /
LiPur, 1, 82, 38.2 bhavaḥ śarvastatheśāno rudraḥ paśupatis tathā //
LiPur, 1, 82, 40.2 īśāno vijayo bhīmo devadevo bhavodbhavaḥ //
LiPur, 1, 82, 46.1 varuṇo vāyusomau ca īśāno bhagavān hariḥ /
LiPur, 1, 84, 11.2 snāpyeśānaṃ yajedbhaktyā sahasraiḥ kamalaiḥ sitaiḥ //
LiPur, 1, 84, 62.2 ṭaṅkaṃ ceśānadevasya nivedyaivaṃ krameṇa ca //
LiPur, 1, 86, 130.2 īśānaḥ somabimbe ca mahādeva iti smṛtaḥ //
LiPur, 1, 88, 44.1 yukto yogena ceśānaṃ sarvataś ca sanātanam /
LiPur, 1, 92, 152.1 gocarmeśvaram īśānaṃ tathendreśvaram adbhutam /
LiPur, 1, 93, 20.1 sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt /
LiPur, 1, 95, 8.1 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ /
LiPur, 1, 95, 51.2 īśānāya namastubhyamīśvarāya namonamaḥ //
LiPur, 1, 96, 17.1 uvāca vākyamīśānaḥ pitā putramivaurasam /
LiPur, 1, 96, 74.2 hariṃ harantaṃ vṛṣabhaṃ viśveśānaṃ tamīśvaram //
LiPur, 1, 97, 8.1 taṃ jitvā sarvamīśānaṃ gaṇapair nandinā kṣaṇāt /
LiPur, 1, 97, 13.2 kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam //
LiPur, 1, 98, 28.2 īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt //
LiPur, 1, 100, 20.2 jaghāna devamīśānaṃ triśūlena mahābalam //
LiPur, 1, 102, 19.1 vāyuḥ somastatheśāno rudrāś ca munayas tathā /
LiPur, 1, 102, 34.2 īśānaś ca tathā śūlaṃ tīvramudyamya saṃsthitaḥ //
LiPur, 1, 102, 40.2 bubudhe devamīśānam umotsaṃge tamāsthitam //
LiPur, 1, 102, 41.1 sa buddhvā devamīśānaṃ śīghram utthāya vismitaḥ /
LiPur, 1, 106, 3.2 brahmāṇaṃ ca tatheśānaṃ kumāraṃ viṣṇumeva ca //
LiPur, 1, 106, 22.1 taṃ dṛṣṭvā bālamīśānaṃ māyayā tasya mohitā /
LiPur, 1, 107, 34.2 prāha savyagramīśānaḥ śakrarūpadharaḥ svayam //
LiPur, 2, 3, 85.1 vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit /
LiPur, 2, 12, 39.1 īśānamūrterekasya bhedāḥ sarve prakīrtitāḥ /
LiPur, 2, 13, 9.1 pavanātmā budhairdeva īśāna iti kīrtyate /
LiPur, 2, 13, 9.2 īśānasya jagatkarturdevasya pavanātmanaḥ //
LiPur, 2, 13, 17.2 ugra ityucyate sadbhirīśānaśceti cāparaiḥ //
LiPur, 2, 14, 6.2 bhoktā prakṛtivargasya bhogyasyeśānasaṃjñitaḥ //
LiPur, 2, 14, 11.1 īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
LiPur, 2, 14, 16.2 vāgindriyātmakatvena budhairīśāna ucyate //
LiPur, 2, 14, 21.1 īśānaṃ prāṇināṃ devaṃ śabdatanmātrarūpiṇam /
LiPur, 2, 14, 26.1 ākāśātmānam īśānam ādidevaṃ munīśvarāḥ /
LiPur, 2, 18, 14.1 paraṃ brahmā sa īśāna eko rudraḥ sa eva ca /
LiPur, 2, 18, 22.1 īśānamasya jagataḥ svardṛśāṃ cakṣur īśvaram /
LiPur, 2, 18, 22.2 īśānamindrasūrayaḥ sarveṣāmapi sarvadā //
LiPur, 2, 18, 23.1 īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
LiPur, 2, 18, 23.1 īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
LiPur, 2, 18, 31.2 aṃbikāpatirīśāno hemaretā vṛṣadhvajaḥ //
LiPur, 2, 18, 38.2 ūrdhvaretasam īśānaṃ virūpākṣamajodbhavam //
LiPur, 2, 18, 39.2 dehaṃ pañcavidhaṃ yena tamīśānaṃ purātanam //
LiPur, 2, 19, 18.1 īśānaṃ varadaṃ devamīśānaṃ parameśvaram /
LiPur, 2, 19, 18.1 īśānaṃ varadaṃ devamīśānaṃ parameśvaram /
LiPur, 2, 21, 11.2 īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham //
LiPur, 2, 21, 19.1 īśānamukuṭaṃ devaṃ puruṣāsyaṃ purātanam /
LiPur, 2, 21, 23.1 īśānaṃ pañcadhā kṛtvā pañcamūrtyā vyavasthitam /
LiPur, 2, 21, 26.1 ūrdhvaretasam īśānaṃ virūpākṣamumāpatim /
LiPur, 2, 21, 33.2 pañcagavyaṃ tataḥ prāśya īśānenābhimantritam //
LiPur, 2, 21, 41.1 īśānena ca mantreṇa kuryātpuṣpāñjaliṃ prabhoḥ /
LiPur, 2, 21, 42.2 dhyātvā tu devadeveśamīśāne saṃkṣipetsvayam //
LiPur, 2, 21, 51.1 śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ /
LiPur, 2, 21, 53.2 teṣāṃ pūrṇāhutirvipra īśānena vidhīyate //
LiPur, 2, 21, 58.1 rudre rudraṃ tamīśāne śive devaṃ maheśvaram /
LiPur, 2, 23, 14.1 oṃ īśānaḥ sarvavidyānāṃ hṛdayāya śaktibījāya namaḥ /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 15.3 īśānena puṣpāṇi athābhimantrayet //
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 25, 58.1 oṃ hiraṇyāyai cāmīkarābhāyai īśānajihvāyai jñānapradāyai svāhā //
LiPur, 2, 25, 90.1 ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā /
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 26, 1.2 athavā devamīśānaṃ liṅge sampūjayecchivam /
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
LiPur, 2, 27, 58.2 vitteśeśānayormadhye vaśitvaṃ sthāpya pūjayet //
LiPur, 2, 27, 59.1 aindreśeśānayor madhye yajet kāmāvasāyakam /
LiPur, 2, 28, 20.1 aindrikeśānayor madhye pradhānaṃ brahmaṇaḥ suta /
LiPur, 2, 28, 91.1 tejosītyājyam īśānamantreṇaivābhiṣecayet /
LiPur, 2, 29, 7.1 īśānādyairyathānyāyaṃ pañcabhiḥ paripūjayet /
LiPur, 2, 33, 8.1 pūjayed devam īśānaṃ lokapālāṃśca yatnataḥ /
LiPur, 2, 46, 4.2 īśānasya dharāyāśca śrīpratiṣṭhātha vā katham //
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
LiPur, 2, 47, 16.2 lakṣayetparito liṅgamīśānena pratiṣṭhitam //
LiPur, 2, 47, 27.1 prākśiraskaṃ nyaselliṅgamīśānena yathāvidhi /
LiPur, 2, 55, 38.1 praṇemurdevamīśānaṃ prītikaṇṭakitatvacaḥ /
Matsyapurāṇa
MPur, 47, 152.2 sukarmaṇe prasahyāya ceśānāya sucakṣuṣe //
MPur, 56, 4.2 haramāśvayuje māsi tatheśānaṃ ca kārttike //
MPur, 95, 11.2 stanau tatpuruṣāyeti tatheśānāya codaram //
MPur, 97, 8.1 śāntamīśānabhāge tu namaskāreṇa vinyaset /
MPur, 111, 2.3 brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ //
MPur, 132, 22.2 īśānāya bhayaghnāya namastvandhakaghātine //
MPur, 154, 229.1 vīrakaṃ lokavīreśamīśānasadṛśadyutim /
MPur, 154, 345.0 ajamīśānamavyaktam ameyamahimodayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 15.0 kuśikeśānasambandhāt prāk //
PABh zu PāśupSūtra, 5, 21, 5.0 sadyojātatatpuruṣeśānavad arcivarcagāḥ //
PABh zu PāśupSūtra, 5, 41, 1.0 atra īśanād īśānaḥ //
PABh zu PāśupSūtra, 5, 41, 2.0 atreśanād īśāna ityuktaṃ kāraṇam //
PABh zu PāśupSūtra, 5, 41, 3.0 īśānaḥ prabhuḥ dhātetyarthaḥ //
PABh zu PāśupSūtra, 5, 41, 4.0 āha kasyāyamīśānaḥ //
PABh zu PāśupSūtra, 5, 41, 5.1 taducyate sarvasyeśānaḥ /
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 41, 7.0 āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 17.0 nigamanam īśa īśāna īśvaro'dhipatirbrahmā śiva iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 90.2 dhyāyanneva tamīśānaṃ yadi prāṇān vimuñcati //
Suśrutasaṃhitā
Su, Cik., 29, 13.2 candramasaṃ rājate tāv upayujyāṣṭaguṇam aiśvaryam avāpyeśānaṃ devam anupraviśati /
Su, Utt., 39, 270.2 sampūjayeddvijān gāśca devamīśānamambikām //
Viṣṇupurāṇa
ViPur, 1, 8, 6.1 bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija /
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 5, 2, 20.2 prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
Abhidhānacintāmaṇi
AbhCint, 2, 7.1 saudharmeśānasanatkumāramāhendrabrahmalāntakajāḥ /
AbhCint, 2, 83.2 varuṇo vāyukuberāvīśānaśca yathākramam //
AbhCint, 2, 109.1 śaṃbhuḥ śarvaḥ sthāṇurīśāna īśo rudroḍḍīśau vāmadevo vṛṣāṅkaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 392.1 īśvaraḥ śarvaḥ īśānaḥ śaṃkaraś candraśekharaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 28.1 manye tvāṃ kālam īśānam anādinidhanaṃ vibhum /
BhāgPur, 10, 2, 42.3 brahmeśānau purodhāya devāḥ pratiyayurdivam //
BhāgPur, 10, 3, 26.2 nimeṣādirvatsarānto mahīyāṃstaṃ tveśānaṃ kṣemadhāma prapadye //
Bhāratamañjarī
BhāMañj, 7, 802.2 viṣamadṛśamanīśaṃ śāntamīśānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram //
Garuḍapurāṇa
GarPur, 1, 7, 6.13 oṃ hrauṃ īśānāya namaḥ /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 15, 55.1 yamasya kāraṇaṃ caiva īśānasya ca kāraṇam /
GarPur, 1, 16, 17.1 pūrvādīśānaparyantā ete pūjyā vṛṣadhvaja /
GarPur, 1, 20, 3.1 aṣṭavargaṃ cāṣṭamaṃ ca khyātamīśānapatrake /
GarPur, 1, 21, 7.1 oṃ hauṃ īśānāya namo niścalā ca nirañjanā /
GarPur, 1, 23, 8.2 agnyādau vimaleśānamārādhya paramaṃ sukham //
GarPur, 1, 30, 9.26 oṃ īśānāya namaḥ /
GarPur, 1, 31, 22.35 oṃ īśānāya vidyādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 32, 18.36 oṃ īśānāya namaḥ /
GarPur, 1, 34, 45.1 somamīśānamevaṃ vai brahmāṇaṃ paripūjayet /
GarPur, 1, 40, 3.2 mantrairetairmaheśāna parivārayutaṃ haram //
GarPur, 1, 40, 12.1 oṃ hāṃ īśānāya namaḥ /
GarPur, 1, 40, 12.7 īśānasya kalāḥ pañca jānīhi vṛṣabhadhvaja //
GarPur, 1, 40, 13.9 oṃ hāṃ īśānāya sarvavidyādhipataye namaḥ /
GarPur, 1, 42, 12.1 puṣpaṃ gandhayutaṃ dadyānmūleneśānagocare /
GarPur, 1, 46, 1.3 īśānakoṇādārabhya hyekāśītipade yajet //
GarPur, 1, 46, 23.1 īśānādyāstato bāhye devādyā hetukādayaḥ /
GarPur, 1, 46, 38.2 gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ /
GarPur, 1, 48, 18.2 tamīśānamataścaiva viṣṇor nu keti madhyame //
GarPur, 1, 48, 27.1 śakrīṃ diśamathārabhya yāvadīśānagocaram /
GarPur, 1, 48, 34.2 devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ //
GarPur, 1, 48, 69.1 brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu /
GarPur, 1, 85, 21.1 sākṣiṇaḥ santu me devā brahmeśānādayastathā /
GarPur, 1, 91, 5.1 muktasaṅgaṃ maheśānaṃ sarvadevaprapūjitam /
Kathāsaritsāgara
KSS, 2, 2, 32.1 prāptaśca devamīśānaṃ sā pūjayitumāgatā /
KSS, 3, 6, 133.2 buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ //
KSS, 5, 2, 81.2 sārdhacandram iveśānaṃ mahāvratinam aikṣata //
Kṛṣiparāśara
KṛṣiPar, 1, 55.1 īśānādidakṣiṇāṅkān sa likhed analāditaḥ /
KṛṣiPar, 1, 198.2 kedāreśānakoṇe ca sapatraṃ kṛṣakaḥ śuciḥ //
KṛṣiPar, 1, 207.2 pūjayitvā yathānyāyamīśāne lavanaṃ caret //
Mātṛkābhedatantra
MBhT, 2, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
MBhT, 6, 1.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 3.1 rudramantrapatīśānapadabhājo bhavanti te /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 4.0 atha kathaṃ bhagavata īśānamūrdhatvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 3.0 kaśabdena mūrdhā sadānugrahaikavyāpāra īśānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 4.0 īśānamūrdheti mantraliṅgam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 9.3 sarveśānaikavīrau ca pracaṇḍaś ceśvaraḥ pumān //
Rasaratnasamuccaya
RRS, 6, 44.3 pūjyā aṣṭadaleṣvete pūrvādīśānagaṃ kramāt //
RRS, 6, 45.3 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
Rasaratnākara
RRĀ, V.kh., 1, 59.2 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
Rasārṇava
RArṇ, 2, 111.2 yāvad bhrūmadhyam īśānamardhacandraṃ lalāṭakam //
RArṇ, 14, 32.2 aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Ekārthavarga, 13.1 śamyāmīśāna ityāhurdivāndho ghūka ucyate /
Skandapurāṇa
SkPur, 2, 1.2 prapadye devamīśānaṃ sarvajñamaparājitam /
SkPur, 13, 44.1 namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ /
SkPur, 13, 48.2 ugra īśāna ātmā ca ajaḥ śaṃkara eva ca //
SkPur, 15, 18.1 dṛṣṭvā sa tu tamīśānaṃ praṇamya śirasā prabhum /
SkPur, 16, 5.1 atha dṛṣṭvā tamīśānam idam āhānatānanaḥ /
SkPur, 21, 50.3 icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam //
SkPur, 23, 52.2 pramathāya vareṇyāya īśānāyārpitāya ca //
SkPur, 25, 5.2 mā naḥ parāniveśāna yācanena vibhāvaya //
Tantrāloka
TĀ, 8, 161.2 īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ //
TĀ, 8, 245.2 tābhya īśānamūrtiryā sā merau sampratiṣṭhitā //
TĀ, 8, 449.1 samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau /
TĀ, 9, 8.1 vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ /
TĀ, 11, 20.2 īśānāntaṃ tatra tatra dharādigaganāntakam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.2 vada īśāna sarvajña sarvatattvavidāṃ vara /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 12.1 īśānaṃ vahnisaṃyuktaṃ vāmanetrendusaṃyutam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 23.1 tanmantraṃ vada īśāna yadi sneho'sti māṃ prati /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 25.1 īśānabindusaṃyuktaṃ vāmakarṇavibhūṣitam /
ToḍalT, Pañcamaḥ paṭalaḥ, 24.1 mahādevaṃ ca īśānaṃ ṅeyutaṃ kuru yatnataḥ /
Ānandakanda
ĀK, 1, 2, 57.2 īśānādyaiḥ pañcamantraistattatsthāneṣu nikṣipet //
ĀK, 1, 2, 157.9 hrāṃ īśānāya namaḥ /
ĀK, 1, 12, 126.1 pratyakṣo bhavatīśāno dadāti hi varaṃ param /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 35.0 sadyojātādikeśānaparyantabrahmavigraham //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 40.2 kruddhaḥ san tāṃ saṃjihīrṣuḥ kiṃcid īśānabhāgagaḥ //
GokPurS, 1, 43.1 didhakṣor mama saṃsthityā bhūyād īśānabhūr iyam /
Haribhaktivilāsa
HBhVil, 3, 90.2 yad yat kārayasīśāna tat karomi tavājñayā //
Janmamaraṇavicāra
JanMVic, 1, 24.2 tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.2 mahādevaṃ mahātmānamīśānamajam avyayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 24.2 sa tayā sārddham īśānaścikrīḍa puruṣo virāṭ //
SkPur (Rkh), Revākhaṇḍa, 8, 27.2 paśyāmi liṅgamīśānaṃ mahāliṅgaṃ tameva ca //
SkPur (Rkh), Revākhaṇḍa, 9, 14.1 prasuptaṃ devamīśānaṃ bodhayansamupasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 55.1 ya evamīśānavarasya dehaṃ vibhajya devīmiha saṃśṛṇoti /
SkPur (Rkh), Revākhaṇḍa, 10, 50.2 ye mahāvṛkṣamīśānaṃ tyaktvā śākhāvalambinaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 52.2 ye punardevamīśānaṃ bhavaṃ bhaktisusaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 4.2 mucyante kalidoṣaiste deveśānasamarcanāt //
SkPur (Rkh), Revākhaṇḍa, 11, 14.1 īśānāttu punarmokṣo jāyate chinnasaṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 41.2 īśānaṃ paśyate sākṣāt ṣaṇmāsāt saṅgavarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 25.2 viṣṇuṃ brahmāṇamīśānamanyaṃ vā suramuttamam //
SkPur (Rkh), Revākhaṇḍa, 14, 13.1 yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam /
SkPur (Rkh), Revākhaṇḍa, 14, 14.2 dhyānārthavijñānamayaṃ susūkṣmam ātmastham īśānavaraṃ vareṇyam //
SkPur (Rkh), Revākhaṇḍa, 15, 40.1 taṃ devamīśānamajaṃ vareṇyaṃ dṛṣṭvā jagatsaṃharaṇaṃ maheśam /
SkPur (Rkh), Revākhaṇḍa, 16, 12.3 pūrṇe ca śete parivatsarāṇāṃ bhaviṣyatīśānavibhurna citram //
SkPur (Rkh), Revākhaṇḍa, 18, 2.2 ghorāḥ payodā jagadandhakāraṃ kurvanta īśānavaraprayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 7.1 tato mahāmeghavivardhamānam īśānam indrāśanibhir vṛtāṅgam /
SkPur (Rkh), Revākhaṇḍa, 19, 28.2 prapaśyāmyahamīśānaṃ suptamekārṇave prabhum //
SkPur (Rkh), Revākhaṇḍa, 19, 41.1 vārāhamīśānavaro 'pyato 'sau rūpaṃ samāsthāya jagadvidhātā /
SkPur (Rkh), Revākhaṇḍa, 26, 19.2 pañcavaktramayeśāna vedaistvaṃ tu pragīyase //
SkPur (Rkh), Revākhaṇḍa, 26, 46.3 jaya śaṅkara īśāna rudreśvara namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 31, 5.1 arcayeddevamīśānaṃ viṣṇuṃ vā parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 38, 69.1 yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 22.2 arcayed devamīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 51, 15.2 dṛṣṭvā mārkaṇḍamīśānaṃ mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 57.2 dṛṣṭvā devastamīśānaṃ gacchantaṃ diśamuttarām //
SkPur (Rkh), Revākhaṇḍa, 69, 5.1 tvatprasādena īśāna pūjyo 'haṃ sarvadaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 24.1 saumye tu kāñcanaṃ dadyād īśāne ghṛtameva ca /
SkPur (Rkh), Revākhaṇḍa, 120, 24.2 pūjayed devamīśānaṃ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 155, 116.1 prāpnoti jñānamīśānānmokṣaṃ prāpnoti keśavāt /
SkPur (Rkh), Revākhaṇḍa, 177, 13.2 pūjayed devamīśānaṃ sa bāhyābhyantaraḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 5.2 pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 179, 8.2 pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 190, 22.1 mantraiḥ pañcabhir īśānaṃ puruṣastryambakaṃ yajet /
SkPur (Rkh), Revākhaṇḍa, 192, 71.1 brahmāṇam indram īśānam ādityamaruto 'khilān /
SkPur (Rkh), Revākhaṇḍa, 194, 78.1 snātvātra tridaśeśānā yat phalaṃ samprapadyate /
SkPur (Rkh), Revākhaṇḍa, 223, 9.1 pūjayeddevamīśānaṃ sa dainyaṃ nāpnuyāt kvacit /
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.3 dāpayed devam īśānaṃ ghṛtena vacayā saha //
UḍḍT, 1, 53.3 devam abhyarcya ceśānaṃ śatam aṣṭādhikaṃ japet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //