Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Pāśupatasūtra
Śira'upaniṣad
Amarakośa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 15, 1, 5.0 sa devānām īśāṃ paryait sa īśāno 'bhavat //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 14.2 īśāno devaḥ sa na āyur dadhātu tasmai juhomi haviṣā ghṛtena svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 5, 6, 1.3 sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiṃca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 3.2 sa ha sa īśāno nāma /
JUB, 3, 21, 2.2 yad dakṣiṇato vāsīśāno bhūto vāsi /
Jaiminīyabrāhmaṇa
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
Kauśikasūtra
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 3, 29.0 sa vai tvam ity abravīd īśāna eveti //
KauṣB, 6, 3, 30.0 yad īśāno 'nnaṃ tena //
KauṣB, 6, 3, 31.0 na ha vā enam īśāno hinasti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 6, 1, 3, 17.1 tamabravīd īśāno 'sīti /
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 2, 11.0 manyur mametīśāna āviveśa //
ŚāṅkhĀ, 11, 5, 11.0 manyau ma īśānaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
Ṛgveda
ṚV, 9, 86, 37.1 īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ /
Mahābhārata
MBh, 1, 157, 11.1 tām atha pratyuvācedam īśāno vadatāṃ varaḥ /
MBh, 3, 31, 21.2 dadhāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 3, 42, 36.1 kuntīmātar mahābāho tvam īśānaḥ purātanaḥ /
MBh, 5, 31, 2.2 dadāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 5, 45, 8.2 īśānaḥ sarvabhūteṣu havirbhūtam akalpayat /
MBh, 12, 300, 13.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 12, 326, 37.3 so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu //
MBh, 12, 330, 2.3 hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ //
MBh, 12, 337, 53.3 uktvā vacanam īśānaḥ sādhayasvetyathābravīt //
MBh, 13, 14, 196.2 mameśāno varaṃ dattvā tatraivāntaradhīyata //
MBh, 13, 15, 42.3 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 13, 17, 72.2 īśāna īśvaraḥ kālo niśācārī pinākadhṛk //
MBh, 13, 17, 146.1 prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ /
MBh, 13, 135, 21.1 īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ /
MBh, 13, 145, 37.2 sa candramāḥ sa ceśānaḥ sa sūryo varuṇaśca saḥ //
MBh, 14, 40, 5.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
Pāśupatasūtra
PāśupSūtra, 5, 41.0 īśānaḥ sarvavidyānām //
Śira'upaniṣad
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
ŚiraUpan, 1, 35.15 īśānam asya jagataḥ svadarśam īśānam indratasthuṣa iti tasmād ucyate īśānaḥ /
Amarakośa
AKośa, 1, 37.1 īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ /
Harṣacarita
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 58.1 śaṅkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ /
KūPur, 1, 9, 77.2 bhaviṣyati taveśāno yogakṣemavaho hariḥ //
KūPur, 1, 10, 25.1 bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
KūPur, 1, 11, 2.2 triśūlapāṇirīśānaḥ prādurāsīt trilocanaḥ //
KūPur, 1, 11, 233.1 īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca /
KūPur, 1, 15, 141.2 āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje //
KūPur, 2, 1, 27.1 kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati /
KūPur, 2, 6, 26.2 īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā //
KūPur, 2, 8, 9.1 īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 27, 31.1 īśānaḥ sarvavidyānāmiti mantreṇa pūjayet /
LiPur, 1, 42, 22.1 īśāno nirṛtiryakṣo yamo varuṇa eva ca /
LiPur, 1, 44, 44.2 āruhya vṛṣamīśāno mayā devyā gataḥ śivaḥ //
LiPur, 1, 54, 62.2 so'pi sākṣāddvijaśreṣṭhāśceśānaḥ paramaḥ śivaḥ //
LiPur, 1, 65, 96.2 īśāna īśvaraḥ kālo niśācārī hyanekadṛk //
LiPur, 1, 71, 41.2 yajvā yajñabhugīśāno yajvanāṃ phaladaḥ prabhuḥ //
LiPur, 1, 71, 103.2 yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ //
LiPur, 1, 71, 129.1 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam /
LiPur, 1, 72, 60.2 apāmpatis tatheśāno bhavaṃ cānu samāgatāḥ //
LiPur, 1, 82, 5.2 īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca //
LiPur, 1, 82, 7.2 sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ //
LiPur, 1, 82, 25.1 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ /
LiPur, 1, 82, 38.2 bhavaḥ śarvastatheśāno rudraḥ paśupatis tathā //
LiPur, 1, 82, 40.2 īśāno vijayo bhīmo devadevo bhavodbhavaḥ //
LiPur, 1, 82, 46.1 varuṇo vāyusomau ca īśāno bhagavān hariḥ /
LiPur, 1, 86, 130.2 īśānaḥ somabimbe ca mahādeva iti smṛtaḥ //
LiPur, 1, 95, 8.1 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ /
LiPur, 1, 96, 17.1 uvāca vākyamīśānaḥ pitā putramivaurasam /
LiPur, 1, 98, 28.2 īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt //
LiPur, 1, 102, 19.1 vāyuḥ somastatheśāno rudrāś ca munayas tathā /
LiPur, 1, 102, 34.2 īśānaś ca tathā śūlaṃ tīvramudyamya saṃsthitaḥ //
LiPur, 1, 107, 34.2 prāha savyagramīśānaḥ śakrarūpadharaḥ svayam //
LiPur, 2, 13, 9.1 pavanātmā budhairdeva īśāna iti kīrtyate /
LiPur, 2, 13, 17.2 ugra ityucyate sadbhirīśānaśceti cāparaiḥ //
LiPur, 2, 14, 11.1 īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
LiPur, 2, 14, 16.2 vāgindriyātmakatvena budhairīśāna ucyate //
LiPur, 2, 18, 14.1 paraṃ brahmā sa īśāna eko rudraḥ sa eva ca /
LiPur, 2, 18, 23.1 īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
LiPur, 2, 18, 23.1 īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
LiPur, 2, 18, 31.2 aṃbikāpatirīśāno hemaretā vṛṣadhvajaḥ //
LiPur, 2, 23, 14.1 oṃ īśānaḥ sarvavidyānāṃ hṛdayāya śaktibījāya namaḥ /
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
Matsyapurāṇa
MPur, 111, 2.3 brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 41, 1.0 atra īśanād īśānaḥ //
PABh zu PāśupSūtra, 5, 41, 2.0 atreśanād īśāna ityuktaṃ kāraṇam //
PABh zu PāśupSūtra, 5, 41, 3.0 īśānaḥ prabhuḥ dhātetyarthaḥ //
PABh zu PāśupSūtra, 5, 41, 4.0 āha kasyāyamīśānaḥ //
PABh zu PāśupSūtra, 5, 41, 5.1 taducyate sarvasyeśānaḥ /
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 41, 7.0 āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 17.0 nigamanam īśa īśāna īśvaro'dhipatirbrahmā śiva iti //
Abhidhānacintāmaṇi
AbhCint, 2, 83.2 varuṇo vāyukuberāvīśānaśca yathākramam //
AbhCint, 2, 109.1 śaṃbhuḥ śarvaḥ sthāṇurīśāna īśo rudroḍḍīśau vāmadevo vṛṣāṅkaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 392.1 īśvaraḥ śarvaḥ īśānaḥ śaṃkaraś candraśekharaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 3.0 kaśabdena mūrdhā sadānugrahaikavyāpāra īśānaḥ //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Ekārthavarga, 13.1 śamyāmīśāna ityāhurdivāndho ghūka ucyate /
Skandapurāṇa
SkPur, 13, 48.2 ugra īśāna ātmā ca ajaḥ śaṃkara eva ca //
Tantrāloka
TĀ, 8, 161.2 īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ //
TĀ, 9, 8.1 vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ /
Ānandakanda
ĀK, 1, 12, 126.1 pratyakṣo bhavatīśāno dadāti hi varaṃ param /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 24.2 sa tayā sārddham īśānaścikrīḍa puruṣo virāṭ //