Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu

Kūrmapurāṇa
KūPur, 1, 46, 9.1 tatrātha devadevasya viṣṇorviśvāmareśituḥ /
Liṅgapurāṇa
LiPur, 1, 59, 44.2 nakṣatrādhipatiḥ somo nayanaṃ vāmamīśituḥ //
LiPur, 2, 16, 19.2 bhavaviṣṇuviriñcākhyamavasthātrayamīśituḥ //
Śatakatraya
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 38.2 bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ //
BhāgPur, 1, 15, 34.2 kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam //
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 11, 15, 27.1 yo vai madbhāvam āpanna īśitur vaśituḥ pumān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt sā cec chādirūpeti vakṣyāmaḥ //
Rājanighaṇṭu
RājNigh, 2, 39.2 amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau //
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //