Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 2, 16.1 sa vācaṃ saṃsṛṣṭāṃ yajamāna īśvaro 'nu parābhavitoḥ //
TS, 1, 7, 6, 72.1 īśvaraṃ vai vratam avisṛṣṭam pradahaḥ //
TS, 2, 1, 1, 1.6 atikṣiprā devatety āhuḥ sainam īśvarā pradaha iti /
TS, 2, 1, 2, 6.9 sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 2, 2, 4, 7.2 sa īśvara ārtim ārtor yad agnaye 'gnivate nirvapati /
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 3, 4, 3, 4.1 īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 5, 1, 5, 54.1 sa īśvaraḥ prajāḥ śucā pradahaḥ //
TS, 5, 2, 1, 2.6 īśvaro vā eṣa parāṅ pradagho yo viṣṇukramān kramate /
TS, 5, 2, 8, 17.1 īśvaro vā eṣa ārtim ārtor yo 'vidvān iṣṭakām upadadhāti //
TS, 5, 2, 8, 64.1 sa enam īśvaro hiṃsitoḥ //
TS, 5, 4, 4, 24.0 yo vā agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 6, 2, 5, 44.0 tasmād yad dīkṣitaḥ pravaset sa enam īśvaro 'nūtthāya hantoḥ //
TS, 6, 6, 4, 46.0 seśvarā purastāt pratyañcaṃ yajñaṃ saṃmarditoḥ //