Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 42.3 īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam //
MBh, 1, 2, 147.2 yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam //
MBh, 1, 2, 173.2 hatapravīre sainye tu netā madreśvaro 'bhavat /
MBh, 1, 2, 241.2 udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ /
MBh, 1, 7, 19.1 kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ /
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 20, 10.1 tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ /
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 24, 14.2 niṣūdayan bahuvidhamatsyabhakṣiṇo bubhukṣito gaganacareśvarastadā //
MBh, 1, 27, 26.2 janayiṣyasi putrau dvau vīrau tribhuvaneśvarau //
MBh, 1, 30, 10.2 tvam ādāya tatastūrṇaṃ harethāstridaśeśvara //
MBh, 1, 30, 14.2 devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim /
MBh, 1, 30, 14.4 idaṃ bhūyo vacaḥ prāha bhagavāṃstridaśeśvaraḥ /
MBh, 1, 32, 17.3 dharme me ramatāṃ buddhiḥ śame tapasi ceśvara //
MBh, 1, 33, 29.1 ityuktvā samudaikṣanta vāsukiṃ pannageśvaram /
MBh, 1, 39, 33.4 adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ //
MBh, 1, 44, 9.2 āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram //
MBh, 1, 48, 20.1 kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram /
MBh, 1, 49, 14.2 etacchrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ /
MBh, 1, 54, 9.1 tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ /
MBh, 1, 55, 3.31 tām ahaṃ varṇayiṣyāmi śṛṇudhvaṃ bho munīśvarāḥ //
MBh, 1, 57, 95.1 kṛṣṇadvaipāyanājjajñe dhṛtarāṣṭro janeśvaraḥ /
MBh, 1, 59, 14.1 adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ /
MBh, 1, 60, 3.1 dahano 'theśvaraścaiva kapālī ca mahādyutiḥ /
MBh, 1, 61, 7.2 dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 9.2 bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ //
MBh, 1, 61, 44.2 daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ //
MBh, 1, 61, 60.2 matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ //
MBh, 1, 62, 4.1 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ /
MBh, 1, 62, 7.2 tadā narā naravyāghra tasmiñ janapadeśvare //
MBh, 1, 62, 8.2 nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare //
MBh, 1, 64, 28.1 tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ /
MBh, 1, 65, 3.3 suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram /
MBh, 1, 65, 20.2 subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram //
MBh, 1, 65, 33.2 tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara //
MBh, 1, 73, 36.10 tasyāham īśvaro nityaṃ tuṣṭenoktaḥ svayaṃbhuvā /
MBh, 1, 75, 10.3 bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ //
MBh, 1, 75, 11.3 tasyeśvaro 'smi yadi te devayānī prasādyatām /
MBh, 1, 75, 12.2 yadi tvam īśvarastāta rājño vittasya bhārgava /
MBh, 1, 84, 16.2 sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutir īśvarāṇām //
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 89, 5.1 pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ /
MBh, 1, 94, 17.1 tasmin kurupatiśreṣṭhe rājarājeśvare sati /
MBh, 1, 94, 81.2 kanyāyāścaiva dharmātman prabhur dānāya ceśvaraḥ //
MBh, 1, 96, 31.4 sālveśvaraṃ sa rājānaṃ hayān kruddho 'bhyacodayat /
MBh, 1, 96, 53.86 yajñasenābhidhāveha pāṇim ālambya ceśvara /
MBh, 1, 100, 21.7 dhṛtarāṣṭraṃ mahāprājñaṃ prajñācakṣuṣam īśvaram /
MBh, 1, 103, 5.2 subalasyātmajā caiva tathā madreśvarasya ca //
MBh, 1, 103, 16.3 gāndhārī sā patiṃ dṛṣṭvā prajñācakṣuṣam īśvaram /
MBh, 1, 104, 19.10 amoghām apratihatāṃ tvattaḥ suragaṇeśvara //
MBh, 1, 114, 21.1 ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram /
MBh, 1, 114, 24.5 udarkastava kalyāṇi tuṣṭo devagaṇeśvaraḥ /
MBh, 1, 114, 58.1 dahano 'theśvaraścaiva kapālī ca viśāṃ pate /
MBh, 1, 127, 16.1 pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ /
MBh, 1, 127, 22.2 putram aṅgeśvaraṃ snehācchannā prītir avardhata //
MBh, 1, 134, 18.21 kṣudrāḥ kapaṭino dhūrtā jāgratsu manujeśvara /
MBh, 1, 140, 1.2 tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ /
MBh, 1, 157, 10.1 atheśvaram uvācedam ātmanaḥ sā vaco hitam /
MBh, 1, 163, 9.1 tapasārādhya varadaṃ devaṃ gopatim īśvaram /
MBh, 1, 168, 14.2 khyātaṃ puravaraṃ lokeṣvayodhyāṃ manujeśvaraḥ //
MBh, 1, 168, 15.2 vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram //
MBh, 1, 171, 12.1 rājabhiśceśvaraiścaiva yadi vai pitaro mama /
MBh, 1, 171, 13.1 ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san /
MBh, 1, 171, 14.1 mama cāpi bhaved etad īśvarasya sato mahat /
MBh, 1, 171, 16.2 tasmād vidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ //
MBh, 1, 177, 21.1 ete cānye ca bahavo nānājanapadeśvarāḥ /
MBh, 1, 181, 8.1 bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī /
MBh, 1, 188, 22.4 dharmādyāstapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ /
MBh, 1, 188, 22.107 varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 1, 189, 42.2 tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam //
MBh, 1, 189, 43.1 saivam uktābravīt kanyā devaṃ varadam īśvaram /
MBh, 1, 192, 7.156 ayudhyata balair vīrair indriyārthair iveśvaraḥ /
MBh, 1, 196, 19.1 tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā /
MBh, 1, 206, 33.2 evam uktastu kaunteyaḥ pannageśvarakanyayā /
MBh, 1, 207, 14.2 atha trayodaśe māse maṇalūreśvaraṃ prabhum /
MBh, 1, 207, 14.4 maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam /
MBh, 1, 207, 18.2 īśvarastoṣitastena mahādeva umāpatiḥ //
MBh, 1, 217, 16.3 kaccin na saṃkṣayaḥ prāpto lokānām amareśvara /
MBh, 1, 218, 28.1 tataḥ śakro 'bhisaṃkruddhastridaśānāṃ maheśvaraḥ /
MBh, 1, 219, 19.1 iti vācam abhiśrutya tathyam ityamareśvaraḥ /
MBh, 2, 3, 10.1 yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā /
MBh, 2, 9, 24.2 sarve vigrahavantaste tam īśvaram upāsate /
MBh, 2, 10, 19.4 upāsate mahātmānaṃ tasyāṃ dhanadam īśvaram //
MBh, 2, 10, 22.10 upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum /
MBh, 2, 10, 22.11 kiṃnarāḥ śataśastatra dhanānām īśvaraṃ prabhum /
MBh, 2, 10, 22.13 drumaḥ kiṃpuruṣeśaśca upāste dhanadeśvaram /
MBh, 2, 10, 22.21 upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum /
MBh, 2, 12, 36.2 yaśca sarveśvaro rājā rājasūyaṃ sa vindati //
MBh, 2, 20, 19.2 samaṃ tejastvayā caiva kevalaṃ manujeśvara //
MBh, 2, 22, 12.1 te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ /
MBh, 2, 24, 8.1 so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ /
MBh, 2, 26, 8.1 so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam /
MBh, 2, 28, 38.2 nijagrāha mahābāhustarasā potaneśvaram //
MBh, 2, 31, 13.3 rājāno rājaputrāśca nānājanapadeśvarāḥ //
MBh, 2, 33, 20.2 hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram //
MBh, 2, 39, 13.2 bhīṣma eva mahābāhur mahāsenam iveśvaraḥ //
MBh, 2, 43, 30.1 īśvaratvaṃ pṛthivyāśca vasumattāṃ ca tādṛśīm /
MBh, 2, 52, 28.2 dadarśa pitaraṃ vṛddhaṃ prajñācakṣuṣam īśvaram //
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 61, 75.1 etāni vai samānyāhur duḥkhāni tridaśeśvarāḥ /
MBh, 2, 61, 78.2 virocana sudhanvāyaṃ prāṇānām īśvarastava //
MBh, 2, 62, 33.1 īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ /
MBh, 2, 63, 1.3 dāsasya patnī tvaṃ dhanam asya bhadre hīneśvarā dāsadhanaṃ ca dāsī //
MBh, 2, 65, 1.2 rājan kiṃ karavāmaste praśādhyasmāṃstvam īśvaraḥ /
MBh, 3, 9, 10.2 yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara //
MBh, 3, 13, 18.1 tataḥ sarveśvaratvaṃ ca sampradāya śacīpateḥ /
MBh, 3, 13, 46.1 sādhyānām api devānāṃ vasūnām īśvareśvaraḥ /
MBh, 3, 13, 46.1 sādhyānām api devānāṃ vasūnām īśvareśvaraḥ /
MBh, 3, 29, 15.1 tathā ca nityam uditā yadi svalpam apīśvarāt /
MBh, 3, 31, 20.2 īśvarasya vaśe lokas tiṣṭhate nātmano yathā //
MBh, 3, 31, 23.2 īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam //
MBh, 3, 31, 24.2 īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ //
MBh, 3, 31, 27.2 īśvaraprerito gacchet svargaṃ narakam eva ca //
MBh, 3, 31, 29.1 āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ /
MBh, 3, 31, 31.1 paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ /
MBh, 3, 31, 41.2 karmaṇā tena pāpena lipyate nūnam īśvaraḥ //
MBh, 3, 32, 27.2 īśvarāḥ kasya hetos te careyur dharmam ādṛtāḥ //
MBh, 3, 32, 39.1 īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ /
MBh, 3, 33, 1.3 īśvaraṃ kuta evāham avamaṃsye prajāpatim //
MBh, 3, 33, 19.1 dhātāpi hi svakarmaiva tais tair hetubhir īśvaraḥ /
MBh, 3, 39, 10.2 śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram //
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 42, 8.2 dhanānām īśvaraḥ śrīmān arjunaṃ draṣṭum āgataḥ //
MBh, 3, 45, 33.1 bhavān api viviktāni tīrthāni manujeśvara /
MBh, 3, 46, 12.1 api sarveśvaratvaṃ hi na vāñcheran parājitāḥ /
MBh, 3, 46, 25.2 sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi //
MBh, 3, 51, 14.2 āvayoḥ kuśalaṃ deva sarvatragatam īśvara /
MBh, 3, 53, 2.2 sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara //
MBh, 3, 53, 6.1 yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām /
MBh, 3, 53, 13.1 tam apaśyaṃstathāyāntaṃ lokapālāḥ saheśvarāḥ /
MBh, 3, 53, 17.2 vismitāścābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ //
MBh, 3, 53, 21.2 mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ //
MBh, 3, 54, 20.1 svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ /
MBh, 3, 60, 6.1 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara /
MBh, 3, 60, 7.2 bhītāham asmi durdharṣa darśayātmānam īśvara //
MBh, 3, 61, 17.1 tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara /
MBh, 3, 62, 33.2 na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram //
MBh, 3, 63, 19.3 ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara //
MBh, 3, 80, 87.1 śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira /
MBh, 3, 81, 46.2 kośeśvarasya tīrtheṣu snātvā bharatasattama /
MBh, 3, 81, 141.1 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ /
MBh, 3, 83, 65.2 yatra brahmādayo devā diśaś ca sadigīśvarāḥ //
MBh, 3, 90, 21.1 sa ced yathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ /
MBh, 3, 91, 4.2 agamyāni narair alpais tīrthāni manujeśvara //
MBh, 3, 95, 20.2 īśo 'si tapasā sarvaṃ samāhartum iheśvara /
MBh, 3, 97, 9.2 īśaṃ hyasura vidmas tvāṃ vayaṃ sarve dhaneśvaram //
MBh, 3, 100, 12.1 evaṃ prakṣīyamāṇāśca mānavā manujeśvara /
MBh, 3, 100, 16.2 ājagmuḥ paramām ārtiṃ tridaśā manujeśvara //
MBh, 3, 105, 8.1 evam uktās tato devā lokāś ca manujeśvara /
MBh, 3, 107, 3.2 jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ //
MBh, 3, 110, 19.2 lomapāda iti khyāto 'ṅgānāmīśvaro 'bhavat //
MBh, 3, 114, 19.2 uvāca cāpi kupitā lokeśvaram idaṃ prabhum //
MBh, 3, 119, 21.1 trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinoś ca /
MBh, 3, 134, 7.3 eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva //
MBh, 3, 135, 39.2 yathā tava nirartho 'yam ārambhas tridaśeśvara /
MBh, 3, 135, 40.1 kriyatāṃ yad bhavecchakyaṃ mayā suragaṇeśvara /
MBh, 3, 141, 26.2 viṣayānte kuṇindānām īśvaraḥ prītipūrvakam //
MBh, 3, 148, 1.4 uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram //
MBh, 3, 157, 20.1 khāṇḍave satyasaṃdhena bhrātrā tava nareśvara /
MBh, 3, 160, 23.2 īśvarasya sadā hyetat praṇamātra yudhiṣṭhira //
MBh, 3, 161, 25.2 yayau rathenāpratimaprabheṇa punaḥ sakāśaṃ tridiveśvarasya //
MBh, 3, 163, 41.1 hitvā kirātarūpaṃ ca bhagavāṃs tridaśeśvaraḥ /
MBh, 3, 164, 24.2 ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara //
MBh, 3, 168, 26.1 pīḍyamānāsu māyāsu tāsu tāsvasureśvarāḥ /
MBh, 3, 170, 57.1 rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ /
MBh, 3, 170, 58.2 na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram //
MBh, 3, 171, 11.3 diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ //
MBh, 3, 181, 5.2 svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ //
MBh, 3, 185, 39.1 sa tatāra tayā nāvā samudraṃ manujeśvara /
MBh, 3, 192, 15.1 tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara /
MBh, 3, 219, 19.3 tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ //
MBh, 3, 221, 11.1 tam ugrapāśo varuṇo bhagavān salileśvaraḥ /
MBh, 3, 240, 8.1 evam īśvarasaṃyuktas tava deho nṛpottama /
MBh, 3, 242, 17.1 athājagmur naraśreṣṭhā nānājanapadeśvarāḥ /
MBh, 3, 246, 7.1 tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ /
MBh, 3, 259, 2.1 bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ /
MBh, 3, 259, 7.1 puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau /
MBh, 3, 263, 2.2 krodhād abhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram //
MBh, 3, 264, 20.2 patim ityabravīt prājñā śṛṇu sarvaṃ kapīśvara //
MBh, 3, 264, 25.1 tasyāstad ākṣipya vaco hitam uktaṃ kapīśvaraḥ /
MBh, 3, 264, 39.2 tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām //
MBh, 3, 265, 19.1 asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara /
MBh, 3, 265, 29.1 ityuktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ /
MBh, 3, 266, 5.1 gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram /
MBh, 3, 273, 4.2 hanūmannīlatāraiśca nalena ca kapīśvaraḥ //
MBh, 3, 274, 5.2 māyāvī vyadadhān māyāṃ rāvaṇo rākṣaseśvaraḥ //
MBh, 3, 281, 40.2 śamena dharmeṇa ca rañjitāḥ prajās tatas taveheśvara dharmarājatā //
MBh, 3, 284, 33.2 dhātrā lokeśvara yathā kīrtir āyur narasya vai //
MBh, 3, 294, 15.2 anyeṣāṃ caiva bhūtānām īśvaro hyasi bhūtakṛt //
MBh, 3, 298, 3.2 athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ //
MBh, 4, 2, 3.5 bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ /
MBh, 4, 9, 6.2 tvaṃ brāhmaṇo yadi vā kṣatriyo 'si samudranemīśvararūpavān asi /
MBh, 4, 32, 39.2 tasmād bhavanto matsyānām īśvarāḥ sarva eva hi //
MBh, 4, 65, 5.3 marudgaṇair upāsīnaṃ tridaśānām iveśvaram //
MBh, 5, 4, 25.1 kumāraśca kaliṅgānām īśvaro yuddhadurmadaḥ /
MBh, 5, 11, 1.2 ṛṣayo 'thābruvan sarve devāśca tridaśeśvarāḥ /
MBh, 5, 11, 15.1 aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ /
MBh, 5, 11, 19.1 noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara /
MBh, 5, 12, 3.2 parasya patnī sā devī prasīdasva sureśvara //
MBh, 5, 12, 9.3 jahi krodham imaṃ vīra prīto bhava sureśvara //
MBh, 5, 13, 4.1 kālam icchāmyahaṃ labdhuṃ kiṃcit tvattaḥ sureśvara /
MBh, 5, 13, 10.1 brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ /
MBh, 5, 26, 6.1 nāśreyasām īśvaro vigrahāṇāṃ nāśreyasāṃ gītaśabdaṃ śṛṇoti /
MBh, 5, 28, 9.1 dharmeśvaraḥ kuśalo nītimāṃścāpy upāsitā brāhmaṇānāṃ manīṣī /
MBh, 5, 32, 22.1 kim anyatra viṣayād īśvarāṇāṃ yatra pārthaḥ paralokaṃ dadarśa /
MBh, 5, 33, 2.2 īśvarastvāṃ mahārājo mahāprājña didṛkṣati //
MBh, 5, 34, 61.1 arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ /
MBh, 5, 35, 28.1 virocana sudhanvāyaṃ prāṇānām īśvarastava /
MBh, 5, 37, 36.2 tat kuryād īśvaro hyetanmūlaṃ dharmārthasiddhaye //
MBh, 5, 39, 19.1 dīyantāṃ grāmakāḥ kecit teṣāṃ vṛttyartham īśvara /
MBh, 5, 67, 1.2 kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram /
MBh, 5, 71, 27.2 niśamya pārthivāḥ sarve nānājanapadeśvarāḥ //
MBh, 5, 81, 35.2 īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān //
MBh, 5, 83, 6.1 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ /
MBh, 5, 88, 98.2 īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān //
MBh, 5, 93, 22.1 lokasyeśvaratāṃ bhūyaḥ śatrubhiścāpradhṛṣyatām /
MBh, 5, 95, 3.2 ajayyaścāvyayaścaiva śāśvataḥ prabhur īśvaraḥ //
MBh, 5, 103, 4.1 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me /
MBh, 5, 103, 8.2 trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ //
MBh, 5, 103, 38.1 yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ /
MBh, 5, 105, 14.1 ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram /
MBh, 5, 115, 1.2 mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ /
MBh, 5, 118, 4.1 nānāpuruṣadeśānām īśvaraiśca samākulam /
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 5, 132, 24.2 māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat //
MBh, 5, 133, 27.3 maṅgalāni puraskṛtya brāhmaṇaiśceśvaraiḥ saha //
MBh, 5, 139, 50.2 hateśvarā hatasutā hatanāthāśca keśava //
MBh, 5, 155, 14.1 sa samāsādya vārṣṇeyaṃ yogānām īśvaraṃ prabhum /
MBh, 5, 156, 15.1 kecid īśvaranirdiṣṭāḥ kecid eva yadṛcchayā /
MBh, 5, 169, 6.1 bhaimasenir mahārāja haiḍimbo rākṣaseśvaraḥ /
MBh, 5, 169, 8.1 ete cānye ca bahavo nānājanapadeśvarāḥ /
MBh, 5, 177, 5.3 tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram //
MBh, 5, 191, 9.1 sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ /
MBh, 6, 2, 8.3 varāṇām īśvaro dātā saṃjayāya varaṃ dadau //
MBh, 6, 7, 17.1 tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ /
MBh, 6, 8, 20.2 utsedho vṛkṣarājasya divaspṛṅ manujeśvara //
MBh, 6, 10, 4.1 apare kṣatriyāścāpi nānājanapadeśvarāḥ /
MBh, 6, 12, 17.2 yataḥ śyāmatvam āpannāḥ prajā janapadeśvara //
MBh, 6, 13, 14.1 eteṣu devagandharvāḥ prajāśca jagatīśvara /
MBh, 6, 13, 16.1 avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara /
MBh, 6, 13, 29.1 īśvaro daṇḍam udyamya svayam eva prajāpatiḥ /
MBh, 6, 15, 35.1 sarvalokeśvarasyeva parameṣṭhiprajāpateḥ /
MBh, 6, BhaGī 4, 6.1 ajo 'pi sannavyayātmā bhūtānāmīśvaro 'pi san /
MBh, 6, BhaGī 5, 29.1 bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram /
MBh, 6, BhaGī 10, 3.1 yo māmajamanādiṃ ca vetti lokamaheśvaram /
MBh, 6, BhaGī 11, 4.2 yogeśvara tato me tvaṃ darśayātmānamavyayam //
MBh, 6, BhaGī 11, 9.2 evamuktvā tato rājanmahāyogeśvaro hariḥ /
MBh, 6, BhaGī 13, 28.1 samaṃ paśyanhi sarvatra samavasthitamīśvaram /
MBh, 6, BhaGī 15, 8.1 śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ /
MBh, 6, BhaGī 15, 17.2 yo lokatrayamāviśya bibhartyavyaya īśvaraḥ //
MBh, 6, BhaGī 16, 14.2 īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavānsukhī //
MBh, 6, BhaGī 18, 43.2 dānamīśvarabhāvaśca kṣatrakarma svabhāvajam //
MBh, 6, BhaGī 18, 61.1 īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati /
MBh, 6, 41, 83.2 anumānyātha kaunteyo mātulaṃ madrakeśvaram /
MBh, 6, 43, 28.1 tato madreśvaraṃ rājā śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 61, 44.1 padmagarbha viśālākṣa jaya lokeśvareśvara /
MBh, 6, 61, 44.1 padmagarbha viśālākṣa jaya lokeśvareśvara /
MBh, 6, 62, 23.1 evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ /
MBh, 6, 62, 23.1 evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ /
MBh, 6, 62, 28.2 vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram //
MBh, 6, 62, 28.2 vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram //
MBh, 6, 62, 33.2 yoddhā jayaśca jetā ca sarvaprakṛtir īśvaraḥ //
MBh, 6, 63, 4.1 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 6, 63, 21.2 sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram /
MBh, 6, 63, 21.3 prapannaḥ śaraṇaṃ rājan yogānām īśvaraṃ prabhum //
MBh, 6, 64, 2.1 sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ /
MBh, 6, 69, 41.1 hateśvarair gajaistatra narair aśvaiśca pātitaiḥ /
MBh, 6, 79, 42.1 madreśvarastu samare yamābhyāṃ saha saṃgataḥ /
MBh, 6, 79, 53.1 dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham /
MBh, 6, 88, 10.1 patatyatha gaje cāpi vaṅgānām īśvaro balī /
MBh, 6, 93, 29.2 pūjayānaśca tān sarvān sarvalokeśvareśvaraḥ //
MBh, 6, 93, 29.2 pūjayānaśca tān sarvān sarvalokeśvareśvaraḥ //
MBh, 6, 99, 23.1 sarvalokeśvarāḥ śūrāstatra tatra viśāṃ pate /
MBh, 6, 102, 54.2 dārayann iva padbhyāṃ sa jagatīṃ jagatīśvaraḥ //
MBh, 6, 103, 27.2 mādrīputrau ca vikrāntau tridaśānām iveśvarau //
MBh, 6, 108, 37.2 parirakṣanti rājānaṃ yamau ca manujeśvaram //
MBh, 6, 110, 27.2 madreśvaro raṇe jiṣṇuṃ tāḍayāmāsa roṣitaḥ //
MBh, 6, 111, 23.1 tatastava sutādiṣṭā nānājanapadeśvarāḥ /
MBh, 6, 112, 39.1 madreśvaraśca samare dharmaputraṃ mahāratham /
MBh, 6, 112, 71.1 amoghā hyapatan bāṇāḥ pituste manujeśvara /
MBh, 6, 115, 56.1 tataste vismayaṃ jagmur nānājanapadeśvarāḥ /
MBh, 7, 10, 25.1 yacca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram /
MBh, 7, 20, 51.1 etāṃścānyāṃśca subahūnnānājanapadeśvarān /
MBh, 7, 24, 7.1 ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ /
MBh, 7, 36, 23.1 tatastasmin hate vīre saubhadreṇāśmakeśvare /
MBh, 7, 43, 18.1 nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ /
MBh, 7, 44, 9.1 atha rukmaratho nāma madreśvarasuto balī /
MBh, 7, 48, 44.1 hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ /
MBh, 7, 51, 42.2 jagat sapātālaviyaddigīśvaraṃ prakampayāmāsa yugātyaye yathā //
MBh, 7, 53, 11.2 āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhitaḥ //
MBh, 7, 70, 39.2 madrāṇām īśvaraḥ śalyo rājā rājānam āvṛṇot //
MBh, 7, 95, 16.1 droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā /
MBh, 7, 100, 25.1 so 'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ /
MBh, 7, 124, 8.2 tridaśeśvaranāthastvaṃ yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 124, 9.1 tvatprasādāddhṛṣīkeśa śakraḥ suragaṇeśvaraḥ /
MBh, 7, 146, 23.1 viratho vidhanuṣkaśca sarvalokeśvaraḥ prabhuḥ /
MBh, 7, 149, 7.3 tasyāpacitim icchāmi tvaddiṣṭo gantum īśvara //
MBh, 7, 156, 1.3 jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīśvarāḥ //
MBh, 7, 157, 11.3 niyojayāmāsa tadā dvairathe rākṣaseśvaram //
MBh, 7, 157, 14.2 vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum //
MBh, 7, 165, 77.2 madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt //
MBh, 7, 171, 21.2 vāhanāni ca hṛṣṭāni yodhāśca manujeśvara //
MBh, 7, 172, 56.1 dadarśa bhṛśadurdarśaṃ sarvadevair apīśvaram /
MBh, 8, 3, 7.1 rājānaṃ viduraś cāpi prajñācakṣuṣam īśvaram /
MBh, 8, 13, 11.2 punar niyantṝn saha pādagoptṛbhis tatas tu cukrodha girivrajeśvaraḥ //
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 15, 35.2 tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā //
MBh, 8, 15, 36.2 sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan //
MBh, 8, 15, 43.2 suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ //
MBh, 8, 23, 2.2 madreśvara raṇe śūra parasainyabhayaṃkara //
MBh, 8, 23, 43.2 na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet //
MBh, 8, 24, 8.1 tān abravīt tadā devo lokānāṃ prabhur īśvaraḥ /
MBh, 8, 24, 9.2 sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan //
MBh, 8, 24, 74.1 surāmbupretavittānāṃ patīṃl lokeśvarān hayān /
MBh, 8, 24, 120.1 sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ /
MBh, 8, 24, 134.1 īśvara uvāca /
MBh, 8, 24, 148.1 īśvara uvāca /
MBh, 8, 26, 64.1 tribhuvanasṛjam īśvareśvaraṃ ka iha pumān bhavam āhvayed yudhi /
MBh, 8, 26, 64.1 tribhuvanasṛjam īśvareśvaraṃ ka iha pumān bhavam āhvayed yudhi /
MBh, 8, 27, 30.3 cukopayiṣur atyarthaṃ karṇaṃ madreśvaraḥ punaḥ //
MBh, 8, 29, 25.1 duryodhanārthaṃ tava cāpriyārthaṃ yaśo'rtham ātmārtham apīśvarārtham /
MBh, 8, 29, 32.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 8, 33, 50.2 vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ //
MBh, 8, 34, 11.2 sūtaputram athovāca madrāṇām īśvaro vibhuḥ //
MBh, 8, 34, 15.1 iti bruvati rādheyaṃ madrāṇām īśvare nṛpa /
MBh, 8, 44, 48.3 cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ //
MBh, 8, 62, 46.2 tato 'patat krāthaśarābhidāritaḥ saheśvaro vajrahato yathā giriḥ //
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 8, 68, 62.2 sukhaṃ praviṣṭau śibiraṃ svam īśvarau sadasyahūtāv iva vāsavācyutau //
MBh, 9, 1, 21.2 dadarśa nṛpatiśreṣṭhaṃ prajñācakṣuṣam īśvaram //
MBh, 9, 6, 33.1 tavaiva hi jayo nūnaṃ hate madreśvare yudhi /
MBh, 9, 12, 4.2 madreśvaram avākīrya siṃhanādam athānadat //
MBh, 9, 12, 25.2 dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 9, 12, 36.2 madreśvaraṃ samāseduḥ pīḍayantaḥ samantataḥ //
MBh, 9, 14, 19.2 madreśvaraḥ kṣurapreṇa tadā cicheda māriṣa /
MBh, 9, 15, 18.1 so 'ham adya yudhā jetum āśaṃse madrakeśvaram /
MBh, 9, 16, 8.1 tatastu śūrāḥ samare narendraṃ madreśvaraṃ prāpya yudhāṃ variṣṭham /
MBh, 9, 28, 49.1 brūyāḥ saṃjaya rājānaṃ prajñācakṣuṣam īśvaram /
MBh, 9, 30, 50.1 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām /
MBh, 9, 34, 46.1 tā vayaṃ sahitāḥ sarvāstvatsakāśe prajeśvara /
MBh, 9, 40, 4.1 tatreśvaram ayācanta dakṣiṇārthaṃ manīṣiṇaḥ /
MBh, 9, 42, 31.1 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ /
MBh, 9, 43, 11.1 śarastambe mahātmānam analātmajam īśvaram /
MBh, 9, 44, 48.2 pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ //
MBh, 9, 44, 86.1 tathā kīṭapataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ /
MBh, 9, 47, 10.2 śakrastoṣayitavyo vai mayā tribhuvaneśvaraḥ //
MBh, 9, 47, 24.1 atha tat karma dṛṣṭvāsyāḥ prītastribhuvaneśvaraḥ /
MBh, 9, 61, 4.1 tataste prāviśan pārthā hatatviṭkaṃ hateśvaram /
MBh, 9, 61, 12.1 athāvatīrṇe bhūtānām īśvare sumahātmani /
MBh, 9, 63, 37.1 nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā /
MBh, 9, 64, 13.2 uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram //
MBh, 9, 64, 13.2 uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram //
MBh, 10, 7, 2.2 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram /
MBh, 10, 7, 40.1 kāmakārakarāḥ siddhāstrailokyasyeśvareśvarāḥ /
MBh, 10, 7, 40.1 kāmakārakarāḥ siddhāstrailokyasyeśvareśvarāḥ /
MBh, 10, 7, 66.2 abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram //
MBh, 10, 9, 17.1 upāsata nṛpāḥ pūrvam arthahetor yam īśvaram /
MBh, 10, 17, 6.2 nūnaṃ sa devadevānām īśvareśvaram avyayam /
MBh, 10, 17, 6.2 nūnaṃ sa devadevānām īśvareśvaram avyayam /
MBh, 11, 9, 9.2 pṛthagjanena dṛśyanta tāstadā nihateśvarāḥ //
MBh, 11, 10, 2.1 te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣam īśvaram /
MBh, 11, 16, 11.1 samāsādya kurukṣetraṃ tāḥ striyo nihateśvarāḥ /
MBh, 11, 16, 18.1 paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ /
MBh, 11, 22, 15.2 yat sutā vidhavā bālā snuṣāśca nihateśvarāḥ //
MBh, 11, 23, 27.1 astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ /
MBh, 11, 24, 7.2 snuṣāste paridhāvanti hatāpatyā hateśvarāḥ //
MBh, 12, 7, 32.2 rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati //
MBh, 12, 15, 1.3 anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram //
MBh, 12, 22, 1.3 viṣaṇṇamanasaṃ jyeṣṭham idaṃ bhrātaram īśvaram //
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 29, 23.2 hiraṇyam avahannadyastasmiñ janapadeśvare //
MBh, 12, 32, 11.2 īśvaro vā bhavet kartā puruṣo vāpi bhārata /
MBh, 12, 32, 12.1 īśvareṇa niyuktā hi sādhvasādhu ca pārthiva /
MBh, 12, 32, 12.2 kurvanti puruṣāḥ karma phalam īśvaragāmi tat //
MBh, 12, 32, 15.2 prāpnuyād iti tasmācca īśvare tanniveśaya //
MBh, 12, 34, 29.2 ṛṣayaḥ paryupāsante devāśca vibudheśvaram //
MBh, 12, 49, 4.2 putraṃ labheyam ajitaṃ trilokeśvaram ityuta //
MBh, 12, 49, 6.1 putratvam agamad rājaṃstasya lokeśvareśvaraḥ /
MBh, 12, 49, 6.1 putratvam agamad rājaṃstasya lokeśvareśvaraḥ /
MBh, 12, 59, 25.1 brahmaṇaśca praṇāśena dharmo 'pyanaśad īśvara /
MBh, 12, 59, 90.2 saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate //
MBh, 12, 64, 7.2 sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā /
MBh, 12, 67, 20.2 anīśvarā vinaśyāmo bhagavann īśvaraṃ diśa //
MBh, 12, 68, 48.2 dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā //
MBh, 12, 73, 6.2 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye //
MBh, 12, 82, 29.2 tvayyāsaktā mahābāho lokā lokeśvarāśca ye //
MBh, 12, 83, 17.1 rājaṃstvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram /
MBh, 12, 83, 29.1 āśīviṣam iva kruddhaṃ prabhuṃ prāṇadhaneśvaram /
MBh, 12, 92, 38.1 yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ /
MBh, 12, 104, 51.2 niśāmya śāstratattvārthaṃ yathāvad amareśvara //
MBh, 12, 111, 23.1 īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam /
MBh, 12, 121, 1.3 īśvaraśca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam //
MBh, 12, 121, 40.1 īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ /
MBh, 12, 121, 47.1 īśvareṇa prayatnena dhāraṇe kṣatriyasya hi /
MBh, 12, 122, 26.2 tasya tasya nikāyasya cakāraikaikam īśvaram //
MBh, 12, 122, 27.1 devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam /
MBh, 12, 122, 28.1 dhanānāṃ rakṣasāṃ cāpi kuberam api ceśvaram /
MBh, 12, 122, 34.1 īśvaraḥ sarvadehastu rājarājo dhanādhipaḥ /
MBh, 12, 122, 51.2 īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ //
MBh, 12, 136, 125.1 īśvaro me bhavān astu śarīrasya gṛhasya ca /
MBh, 12, 160, 16.2 vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram //
MBh, 12, 160, 67.1 ūcuścainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ /
MBh, 12, 160, 83.2 maheśvarapraṇītaśca purāṇe niścayaṃ gataḥ //
MBh, 12, 191, 9.2 sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ //
MBh, 12, 200, 5.1 keśavo bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ /
MBh, 12, 200, 9.1 sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ /
MBh, 12, 201, 14.2 ataḥ paraṃ pravakṣyāmi devāṃstribhuvaneśvarān //
MBh, 12, 202, 1.3 śrotum icchāmi kārtsnyena kṛṣṇam avyayam īśvaram //
MBh, 12, 202, 30.1 sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ /
MBh, 12, 205, 19.2 trailokyaṃ seśvaraṃ sarvam ahaṃkāre pratiṣṭhitam //
MBh, 12, 208, 18.2 devatāstāḥ prakāśante hṛṣṭā yānti tam īśvaram //
MBh, 12, 215, 37.1 sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ /
MBh, 12, 216, 19.2 katham adya tadā caiva manaste dānaveśvara //
MBh, 12, 217, 40.1 māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam /
MBh, 12, 217, 43.2 saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ //
MBh, 12, 218, 6.2 hitvā daityeśvaraṃ subhru tanmamācakṣva tattvataḥ //
MBh, 12, 219, 23.2 kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ //
MBh, 12, 220, 17.1 īśvaro hi purā bhūtvā pitṛpaitāmahe pade /
MBh, 12, 220, 25.2 īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt //
MBh, 12, 220, 60.1 sarve saṃhatam aiśvaryam īśvarāḥ pratipedire /
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 220, 117.2 himāpaho havyam udāvahaṃstvaraṃs tathāmṛtaṃ cārpitam īśvarāya ha //
MBh, 12, 220, 118.1 dvijottamaiḥ sarvagatair abhiṣṭuto vidīptatejā gatamanyur īśvaraḥ /
MBh, 12, 224, 29.1 rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ /
MBh, 12, 224, 74.2 yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ //
MBh, 12, 229, 21.2 sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ //
MBh, 12, 241, 1.3 guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ //
MBh, 12, 246, 11.1 yadartham upajīvanti paurāḥ sahapureśvarāḥ /
MBh, 12, 249, 11.2 adhidaivaniyukto 'smi tvayā lokeṣviheśvara //
MBh, 12, 249, 17.2 dadṛśāte 'tha tau kanyāṃ devau viśveśvarāvubhau //
MBh, 12, 249, 18.1 tām āhūya tadā devo lokānām ādir īśvaraḥ /
MBh, 12, 250, 3.2 tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā //
MBh, 12, 250, 12.2 tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ //
MBh, 12, 250, 12.2 tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ //
MBh, 12, 273, 25.1 prīte tu tvayi dharmajña sarvalokeśvare prabho /
MBh, 12, 274, 31.1 tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ /
MBh, 12, 274, 31.1 tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ /
MBh, 12, 274, 43.2 kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā //
MBh, 12, 274, 55.2 namasyaścaiva mānyaśca sarvaprāṇibhir īśvaraḥ //
MBh, 12, 289, 46.1 akhaṇḍam api vā māsaṃ satataṃ manujeśvara /
MBh, 12, 290, 3.3 vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ //
MBh, 12, 290, 9.1 devarṣiviṣayāñjñātvā yogānām api ceśvarān /
MBh, 12, 293, 43.1 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram /
MBh, 12, 293, 43.2 nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca //
MBh, 12, 294, 14.1 sthirīkṛtyendriyagrāmaṃ manasā mithileśvara /
MBh, 12, 295, 12.1 anādinidhanāvetāvubhāveveśvarau matau /
MBh, 12, 300, 15.2 anugrasatyanantaṃ hi mahātmā viśvam īśvaraḥ //
MBh, 12, 305, 7.2 etānyutkramaṇasthānānyuktāni mithileśvara //
MBh, 12, 308, 6.2 lokeṣu spṛhayantyanye puruṣāḥ puruṣeśvara //
MBh, 12, 308, 8.1 tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ /
MBh, 12, 308, 12.2 bhaikṣacaryāpadeśena dadarśa mithileśvaram //
MBh, 12, 311, 19.1 tasya deveśvaraḥ śakro divyam adbhutadarśanam /
MBh, 12, 312, 6.1 uvāca gaccheti tadā janakaṃ mithileśvaram /
MBh, 12, 319, 6.2 mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam //
MBh, 12, 324, 19.1 iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ /
MBh, 12, 324, 38.1 kevalaṃ puruṣastena sevito harir īśvaraḥ /
MBh, 12, 326, 91.2 udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau //
MBh, 12, 327, 25.2 avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt //
MBh, 12, 327, 47.2 tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ //
MBh, 12, 327, 60.3 cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ //
MBh, 12, 327, 98.1 kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ /
MBh, 12, 328, 25.2 iti saṃcintya manasā purāṇaṃ viśvam īśvaram /
MBh, 12, 332, 10.1 tasmāccottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ /
MBh, 12, 333, 25.2 samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ /
MBh, 12, 334, 16.1 taṃ lokasākṣiṇam ajaṃ puruṣaṃ ravivarṇam īśvaragatiṃ bahuśaḥ /
MBh, 12, 335, 10.3 sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ //
MBh, 12, 335, 11.1 īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ /
MBh, 12, 335, 41.1 tvam īśvarasvabhāvaśca svayaṃbhūḥ puruṣottamaḥ /
MBh, 12, 336, 52.2 ahiṃsādharmayuktena prīyate harir īśvaraḥ //
MBh, 12, 337, 20.2 praṇamya varadaṃ devam uvāca harim īśvaram //
MBh, 12, 337, 25.2 tatastam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā //
MBh, 13, 11, 4.2 tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye //
MBh, 13, 14, 49.1 tapaḥ sumahad āsthāya toṣayeśānam īśvaram /
MBh, 13, 14, 56.1 tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt /
MBh, 13, 14, 56.2 śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat /
MBh, 13, 14, 61.2 yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ //
MBh, 13, 14, 88.1 tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 13, 14, 112.1 īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ /
MBh, 13, 14, 155.2 āśramāṇāṃ gṛhasthastvam īśvarāṇāṃ maheśvaraḥ /
MBh, 13, 14, 182.2 sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ //
MBh, 13, 14, 183.2 vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ /
MBh, 13, 15, 17.1 yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum /
MBh, 13, 16, 32.2 apunarmārakāmānāṃ yā gatiḥ so 'yam īśvaraḥ //
MBh, 13, 16, 72.1 antarhite bhagavati sānuge yādaveśvara /
MBh, 13, 17, 10.1 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ /
MBh, 13, 17, 21.1 tadāprabhṛti caivāyam īśvarasya mahātmanaḥ /
MBh, 13, 17, 72.2 īśāna īśvaraḥ kālo niśācārī pinākadhṛk //
MBh, 13, 17, 136.2 carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ //
MBh, 13, 17, 143.2 devāsureśvaro devo devāsuramaheśvaraḥ //
MBh, 13, 17, 143.2 devāsureśvaro devo devāsuramaheśvaraḥ //
MBh, 13, 18, 46.2 yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvaraḥ //
MBh, 13, 30, 3.2 varāṇām īśvaro dātā sarvabhūtahite rataḥ //
MBh, 13, 34, 1.3 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 42, 8.2 bhāryā citrarathasyātha babhūvāṅgeśvarasya vai //
MBh, 13, 66, 12.1 nīrajātaśca bhagavān somo grahagaṇeśvaraḥ /
MBh, 13, 71, 11.2 alpapradātā bahudaḥ kathaṃ ca syād iheśvara //
MBh, 13, 76, 29.2 īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate //
MBh, 13, 82, 7.1 parābhūteṣu daityeṣu śakre tribhuvaneśvare /
MBh, 13, 82, 13.1 kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara /
MBh, 13, 85, 31.3 varuṇaśceśvaro devo labhatāṃ kāmam īpsitam //
MBh, 13, 85, 33.1 īśvaro 'ṅgirasaṃ cāgner apatyārthe 'bhyakalpayat /
MBh, 13, 85, 44.1 varuṇaścādito vipra jagrāha prabhur īśvaraḥ /
MBh, 13, 85, 46.2 ime naḥ saṃtariṣyanti prajābhir jagadīśvarāḥ //
MBh, 13, 86, 25.2 rākṣasāsurasaṃghāśca ye 'nujagmustam īśvaram //
MBh, 13, 86, 29.2 surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ //
MBh, 13, 88, 1.2 kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara /
MBh, 13, 91, 35.1 anugoptā sugoptā ca naptā ceśvara eva ca /
MBh, 13, 92, 20.3 ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ //
MBh, 13, 94, 33.2 ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ /
MBh, 13, 101, 9.1 sumanobhir yad ijyante daivatāni prajeśvara /
MBh, 13, 102, 9.1 daivatānyarcayaṃścāpi vidhivat sa sureśvaraḥ /
MBh, 13, 107, 111.2 tad āvaset sadā prājño bhavārthī manujeśvara //
MBh, 13, 107, 126.2 śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara //
MBh, 13, 122, 12.1 prabhur hyannam adan vidvān punar janayatīśvaraḥ /
MBh, 13, 135, 16.1 yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ /
MBh, 13, 135, 17.2 saṃbhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ //
MBh, 13, 135, 22.1 īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ /
MBh, 13, 144, 3.3 īśvarasya satastasya iha caiva paratra ca //
MBh, 13, 144, 6.2 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ //
MBh, 13, 144, 8.2 lokā lokeśvarāścaiva sarve brāhmaṇapūrvakāḥ //
MBh, 13, 144, 9.1 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka /
MBh, 13, 144, 11.1 anyān api sṛjeyuśca lokāṃllokeśvarāṃstathā /
MBh, 13, 145, 32.2 saprajāpatayaḥ sarve tasminmumuhur īśvare //
MBh, 13, 146, 6.2 īśvaratvānmahattvācca maheśvara iti smṛtaḥ //
MBh, 13, 146, 28.2 aiśvaryāccaiva kāmānām īśvaraḥ punar ucyate //
MBh, 13, 146, 29.1 maheśvaraśca lokānāṃ mahatām īśvaraśca saḥ /
MBh, 13, 151, 49.1 pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ /
MBh, 13, 153, 2.1 sāntvayāmāsa nārīśca hatavīrā hateśvarāḥ /
MBh, 13, 153, 31.1 vedaśāstrāṇi sarvāṇi dharmāṃśca manujeśvara /
MBh, 14, 3, 2.1 īśvareṇa niyukto 'yaṃ sādhvasādhu ca mānavaḥ /
MBh, 14, 5, 23.1 paurohityaṃ kathaṃ kṛtvā tava devagaṇeśvara /
MBh, 14, 8, 28.2 ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram //
MBh, 14, 14, 17.1 sa samāśvāsya pitaraṃ prajñācakṣuṣam īśvaram /
MBh, 14, 15, 3.1 vijahrāte mudā yuktau divi deveśvarāviva /
MBh, 14, 25, 11.1 attā hyannam idaṃ vidvān punar janayatīśvaraḥ /
MBh, 14, 43, 9.1 tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ /
MBh, 14, 43, 12.2 īśvaraṃ taṃ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ //
MBh, 14, 43, 13.2 devadānavanāgānāṃ sarveṣām īśvaro hi saḥ //
MBh, 14, 44, 14.2 narakiṃnarayakṣāṇāṃ sarveṣām īśvaraḥ prabhuḥ //
MBh, 14, 51, 16.1 tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ /
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 54, 13.2 tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ /
MBh, 14, 65, 5.2 samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ //
MBh, 14, 78, 2.1 maṇipūreśvaraṃ tvevam upayātaṃ dhanaṃjayaḥ /
MBh, 14, 81, 1.2 prāyopaviṣṭe nṛpatau maṇipūreśvare tadā /
MBh, 14, 82, 18.1 punastasya mahābhāga maṇipūreśvaro yuvā /
MBh, 14, 82, 23.1 ityuktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ /
MBh, 14, 83, 10.1 ityuktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ /
MBh, 14, 88, 1.2 samāgatān vedavido rājñaśca pṛthivīśvarān /
MBh, 14, 88, 2.1 upayātā naravyāghrā ya ime jagadīśvarāḥ /
MBh, 14, 94, 22.2 uktveha vitathaṃ rājaṃścedīnām īśvaraḥ prabhuḥ //
MBh, 15, 17, 2.1 sa gatvā rājavacanād uvācācyutam īśvaram /
MBh, 15, 17, 14.1 rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram /
MBh, 15, 19, 10.2 tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata //
MBh, 15, 36, 15.1 tataḥ kathānte vyāsastaṃ prajñācakṣuṣam īśvaram /
MBh, 15, 36, 28.1 rājānaśca mahātmāno nānājanapadeśvarāḥ /
MBh, 15, 41, 17.3 tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ //
MBh, 15, 42, 12.2 yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ /
MBh, 16, 8, 44.1 tato lobhaḥ samabhavad dasyūnāṃ nihateśvarāḥ /
MBh, 16, 8, 46.1 ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram /
MBh, 17, 3, 34.1 yudhiṣṭhiras tu devendram evaṃvādinam īśvaram /