Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 32.2 vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ //
ViPur, 1, 2, 32.2 vyaktasvarūpaś ca tathā viṣṇuḥ sarveśvareśvaraḥ //
ViPur, 1, 4, 31.1 jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk /
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 7, 33.1 dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ /
ViPur, 1, 8, 29.1 jyotsnā lakṣmīḥ pradīpo 'sau sarvaḥ sarveśvaro hariḥ /
ViPur, 1, 9, 35.1 utpattisthitināśānām ahetuṃ hetum īśvaram /
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 12, 68.2 evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate //
ViPur, 1, 13, 17.1 dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim /
ViPur, 1, 15, 123.2 ekādaśaite kathitā rudrās tribhuvaneśvarāḥ //
ViPur, 1, 16, 16.2 daityeśvarasya caritaṃ śrotum icchāmy aśeṣataḥ //
ViPur, 1, 17, 8.2 daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ //
ViPur, 1, 17, 18.2 daityeśvara na kopasya vaśam āgantum arhasi /
ViPur, 1, 17, 21.3 jagatām īśvarasyeha purataḥ prasabhaṃ mama //
ViPur, 1, 17, 29.1 kāle 'tīte 'timahati prahlādam asureśvaraḥ /
ViPur, 1, 17, 40.4 nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat //
ViPur, 1, 17, 48.2 atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ /
ViPur, 1, 17, 57.1 tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ /
ViPur, 1, 18, 7.2 daityeśvaram upāgamya praṇipatyedam abruvan //
ViPur, 1, 18, 33.1 yatrānapāyī bhagavān hṛdyāste harir īśvaraḥ /
ViPur, 1, 19, 40.2 bālo 'gniṃ kiṃ na khadyotam asureśvara manyate //
ViPur, 1, 22, 7.1 śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram /
ViPur, 1, 22, 15.1 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija /
ViPur, 1, 22, 19.1 na hi pālanasāmarthyam ṛte sarveśvaraṃ harim /
ViPur, 1, 22, 63.1 kṣarākṣaramayo viṣṇur bibhartyakhilam īśvaraḥ /
ViPur, 1, 22, 68.1 bhūtādim indriyādiṃ ca dvidhāhaṃkāram īśvaraḥ /
ViPur, 1, 22, 80.2 sthitaḥ sarveśvaro 'nanto bhūtamūrtir amūrtimān //
ViPur, 2, 1, 14.2 śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ //
ViPur, 2, 1, 15.2 jambūdvīpeśvaro yas tu āgnīdhro munisattama /
ViPur, 2, 2, 49.2 viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ //
ViPur, 2, 4, 3.1 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai /
ViPur, 2, 4, 4.2 dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te //
ViPur, 2, 4, 19.2 somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ //
ViPur, 2, 4, 22.1 śālmalasyeśvaro vīro vapuṣmāṃstatsutāñchṛṇu /
ViPur, 2, 4, 59.1 śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ /
ViPur, 3, 1, 13.2 suśāntirnāma devendro maitreyābhūtsureśvaraḥ //
ViPur, 3, 8, 30.1 paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara /
ViPur, 3, 10, 5.1 yugmāṃstu prāṅmukhānviprānbhojayenmanujeśvara /
ViPur, 3, 12, 5.1 nānyastriyaṃ tathā vairaṃ rocayetpuruṣeśvara /
ViPur, 3, 15, 37.1 yajñeśvaro havyasamastakavyabhoktāvyayātmā harirīśvaro 'tra /
ViPur, 4, 1, 12.1 punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma //
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 4, 2, 90.1 samastabhūtād amalād anantātsarveśvarād anyad anādimadhyāt /
ViPur, 4, 4, 105.1 tasmāddhiraṇyanābhaḥ yo mahāyogīśvarājjaimineḥ śiṣyād yājñavalkyādyogam avāpa //
ViPur, 4, 15, 4.2 daityeśvarasya vadhāyākhilalokotpattisthitivināśakāriṇā pūrvaṃ tanugrahaṇaṃ kurvatā nṛsiṃharūpam āviṣkṛtam //
ViPur, 5, 1, 27.1 tadbhūribhārapīḍārtā na śaknomyamareśvarāḥ /
ViPur, 5, 1, 49.2 sarveśvara parādhāra dhāmnāṃ dhāmātmako 'kṣayaḥ //
ViPur, 5, 7, 71.1 yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara /
ViPur, 5, 13, 60.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ViPur, 5, 17, 33.1 tasmādahaṃ bhaktivinamracetā vrajāmi sarveśvaramīśvarāṇām /
ViPur, 5, 18, 47.2 tuṣṭāva sarvavijñānamayamacyutamīśvaram //
ViPur, 5, 18, 51.1 prasīda sarvasarvātman kṣarākṣaramayeśvara /
ViPur, 5, 20, 79.2 avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram //
ViPur, 5, 20, 85.2 tvameva yajño yaṣṭā ca yajñānāṃ parameśvaraḥ //
ViPur, 5, 22, 3.1 upetya mathurāṃ so 'tha rurodha magadheśvaraḥ /
ViPur, 5, 23, 5.1 taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ /
ViPur, 5, 23, 16.2 nirjagāma sa govindo dadṛśe yavaneśvaram //
ViPur, 5, 23, 25.1 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim /
ViPur, 5, 29, 1.2 dvāravatyāṃ tataḥ śauriṃ śakrastribhuvaneśvaraḥ /
ViPur, 5, 29, 8.1 bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ /
ViPur, 5, 29, 34.2 āropayāmāsa harirgaruḍe patageśvare //
ViPur, 5, 30, 10.2 brahmaviṣṇuśivākhyābhirātmamūrtibhirīśvara //
ViPur, 5, 30, 69.1 trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam /
ViPur, 5, 38, 13.2 dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ //
ViPur, 5, 38, 15.1 ayameko 'rjuno dhanvī strījanaṃ nihateśvaram /
ViPur, 5, 38, 18.3 sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram //
ViPur, 6, 1, 12.1 yatra tatra kule jāto balī sarveśvaraḥ kalau /
ViPur, 6, 1, 47.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ /
ViPur, 6, 1, 49.1 kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram /
ViPur, 6, 4, 38.1 tad brahma tat paraṃ dhāma paramātmā sa ceśvaraḥ /
ViPur, 6, 5, 86.1 sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ /
ViPur, 6, 5, 86.2 sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ //
ViPur, 6, 7, 29.2 cintayen muktaye tena brahmabhūtaṃ pareśvaram //