Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 21.2 stutibhistoṣayāmāsa bhavānīpatimīśvaram //
KSS, 1, 1, 54.2 jānāti hi jayāpyetaditi ceśvaramabhyadhāt //
KSS, 1, 2, 19.2 vindhyāṭavyāṃ piśācatvamādiśad dhanadeśvaraḥ //
KSS, 1, 5, 64.1 ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ /
KSS, 1, 7, 54.2 tasyaivānucaratvaṃ ca sa vavre varamīśvarāt //
KSS, 2, 1, 60.2 nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā //
KSS, 2, 2, 33.1 īśvaraṃ pūjayitvā ca sā tato nijamandiram /
KSS, 2, 4, 2.2 sa tāvadiha nāyāti mānī vatseśvaro bhṛśam //
KSS, 2, 4, 20.2 vatseśvaraṃ taṃ saṃnaddhāḥ puruṣāḥ paryavārayan //
KSS, 2, 4, 22.2 ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam //
KSS, 2, 4, 26.1 na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan /
KSS, 2, 4, 35.2 vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā //
KSS, 2, 4, 63.1 yathocitamupetyātha dadau vatseśvarāya saḥ /
KSS, 2, 5, 1.1 atha vāsavadattā sā śanairvatseśvaraṃ prati /
KSS, 2, 5, 46.2 tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ //
KSS, 2, 5, 196.2 tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ //
KSS, 2, 6, 8.2 hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ //
KSS, 2, 6, 26.1 tato yathāvadvavṛte tasyā vatseśvarasya ca /
KSS, 2, 6, 27.2 pāṇiṃ vāsavadattāyāḥ so 'tha vatseśvaro 'grahīt //
KSS, 2, 6, 61.1 kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
KSS, 2, 6, 65.1 so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām /
KSS, 3, 1, 19.1 paripanthī ca tatraikaḥ pradyoto magadheśvaraḥ /
KSS, 3, 1, 23.1 nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām /
KSS, 3, 1, 26.2 itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam //
KSS, 3, 1, 116.1 etasya cālpamālokya śokaṃ vatseśvarastadā /
KSS, 3, 1, 125.1 bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ /
KSS, 3, 1, 128.2 śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt //
KSS, 3, 2, 3.2 avaskandabhayāśaṅkī cakampe magadheśvaraḥ //
KSS, 3, 2, 5.1 vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm /
KSS, 3, 2, 60.1 tato dūtamukhenainamarthaṃ vatseśvarāya saḥ /
KSS, 3, 2, 66.2 vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ //
KSS, 3, 2, 71.1 tato vatseśvarastatra samprāpte saptame 'hani /
KSS, 3, 2, 73.1 pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ /
KSS, 3, 2, 82.1 mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm /
KSS, 3, 2, 87.1 antaḥpuramupāyāte rājñi vatseśvare tataḥ /
KSS, 3, 2, 88.1 mantrabhedamayādevaṃ magadheśvaramabhyadhāt /
KSS, 3, 2, 99.2 vatseśvarāgre sāśaṅkā tānevaṃ pratyabhāṣata //
KSS, 3, 3, 1.1 tato vatseśvaro 'nyedyuḥ saha vāsavadattayā /
KSS, 3, 3, 153.1 tasyā mahānubhāvatvaṃ tattādṛṅmagadheśvaraḥ /
KSS, 3, 3, 159.2 magadheśvarasaṃbandhī dūto 'tra samupāyayau //
KSS, 3, 3, 170.1 etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
KSS, 3, 4, 8.1 evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
KSS, 3, 4, 23.1 evaṃ vatseśvaraḥ kurvañjanatānayanotsavam /
KSS, 3, 4, 51.2 cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata //
KSS, 3, 4, 262.1 sa kacchapeśvarastasyā vadhvā vāsagṛhaṃ niśi /
KSS, 3, 5, 1.1 tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ /
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 5.2 setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ //
KSS, 3, 5, 62.2 brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau //
KSS, 3, 5, 86.2 vatseśvaraṃ brahmadatto mene durjayam eva tam //
KSS, 3, 5, 95.2 colakeśvarakīrtiś ca kāluṣyaṃ yayatuḥ samam //
KSS, 3, 5, 103.1 viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
KSS, 3, 5, 113.1 apacchattreṇa śirasā kāmarūpeśvaro 'pi tam /
KSS, 3, 6, 4.1 iti vatseśvareṇokta āha yaugandharāyaṇaḥ /
KSS, 3, 6, 46.2 vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ //
KSS, 3, 6, 218.1 iti vatseśvarasyāgre kathayitvā kathām imām /
KSS, 4, 1, 2.1 tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ /
KSS, 4, 1, 20.1 śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham /
KSS, 4, 1, 65.2 devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ //
KSS, 4, 1, 116.1 śrutvā cānāthaśaraṇaṃ lokādvatseśvaraṃ tataḥ /
KSS, 4, 1, 148.2 vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ //
KSS, 4, 2, 203.1 taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ /
KSS, 5, 1, 2.1 evaṃ sa devīsahitastasthau vatseśvarastadā /
KSS, 5, 1, 10.1 praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam /
KSS, 5, 1, 13.2 prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt //
KSS, 5, 3, 282.1 anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punarudeṣyati cakravartī /
KSS, 5, 3, 286.2 nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ //
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 5.1 atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ /
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /