Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 55, 3.31 tām ahaṃ varṇayiṣyāmi śṛṇudhvaṃ bho munīśvarāḥ //
MBh, 1, 171, 16.2 tasmād vidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ //
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 3, 53, 17.2 vismitāścābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ //
MBh, 12, 327, 47.2 tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ //
MBh, 12, 327, 60.3 cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ //
Rāmāyaṇa
Rām, Yu, 77, 7.2 etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 24.1 yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ /
KūPur, 1, 14, 63.2 jaghāna mūrdhni pādena munīnapi munīśvarāḥ //
KūPur, 1, 15, 22.1 sa yācito devavarairmunibhiśca munīśvarāḥ /
KūPur, 1, 26, 7.2 kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ //
KūPur, 1, 46, 58.1 sarveṣveteṣu śaileṣu tathānyeṣu munīśvarāḥ /
KūPur, 1, 49, 44.1 yā sā nārāyaṇatanuḥ pradyumnākhyā munīśvarāḥ /
KūPur, 2, 4, 3.2 māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ //
KūPur, 2, 11, 122.2 pravartayadhvaṃ śiṣyebhyo dhārmikebhyo munīśvarāḥ //
KūPur, 2, 16, 38.2 na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ //
KūPur, 2, 17, 3.1 brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ /
KūPur, 2, 44, 142.1 parāśaro 'pi bhagavān gaṅgādvāre munīśvarāḥ /
Liṅgapurāṇa
LiPur, 1, 9, 67.2 yoge pāśupate niṣṭhā sthātavyaṃ ca munīśvarāḥ //
LiPur, 1, 50, 14.2 mukuṭe pannagāvāsaḥ puṣpaketau munīśvarāḥ //
LiPur, 1, 70, 2.3 paratve saṃsthito devaḥ paramātmā munīśvarāḥ //
LiPur, 1, 71, 117.2 jñātaṃ mayedamadhunā devakāryaṃ sureśvarāḥ //
LiPur, 1, 72, 46.2 tatastasmin kṣaṇādeva devakārye sureśvarāḥ //
LiPur, 1, 94, 20.1 atha tāmuddhṛtāṃ tena dharāṃ devā munīśvarāḥ /
LiPur, 2, 6, 90.2 tasmātpradeyastasyai ca balirnityaṃmunīśvarāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 60.1 mahāgaṇeśvarāḥ sarve nandīśvarapurogamāḥ /
Viṣṇupurāṇa
ViPur, 5, 1, 27.1 tadbhūribhārapīḍārtā na śaknomyamareśvarāḥ /
Bhāratamañjarī
BhāMañj, 16, 4.1 api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ /
Skandapurāṇa
SkPur, 13, 50.1 gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ /
Haribhaktivilāsa
HBhVil, 1, 226.2 ityādi kathitaṃ kiṃcin māhātmyaṃ vo munīśvarāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 29.2 māhātmyaṃ pañcaliṅgānām oṅkārasya munīśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 57.1 tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 11.1 mārkaṇḍeśvaratīrthāni daśa teṣu munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 16.1 aṅgāreśvaratīrthāni tāvantyeva munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 4.1 saptakalpānugo vipro narmadāyāṃ munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 9.2 na tulāṃ yānti revāyāstāśca manye munīśvarāḥ //