Occurrences

Mānavagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Haṭhayogapradīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 13, 6.12 īśvarīṃ sarvabhūtānāṃ tām ihopahvaye śriyam /
Ṛgvedakhilāni
ṚVKh, 2, 6, 9.2 īśvarīṃ sarvabhūtānāṃ tām ihopa hvaye śriyam //
Mahābhārata
MBh, 5, 88, 44.2 īśvarī sarvakalyāṇī draupadī katham acyuta //
MBh, 5, 88, 91.2 īśvarī sarvakalyāṇī bhartrā paramapūjitā //
MBh, 5, 132, 14.2 īśvarī sarvakalyāṇair bhartrā paramapūjitā //
MBh, 12, 59, 25.2 tataḥ sma samatāṃ yātā martyaistribhuvaneśvara //
MBh, 12, 124, 57.1 tvaṃ hi satyavratā devī lokasya parameśvarī /
Rāmāyaṇa
Rām, Ār, 53, 17.2 tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye //
Rām, Su, 8, 48.1 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm /
Rām, Su, 22, 20.2 adya prabhṛti sarveṣāṃ lokānām īśvarī bhava /
Amarakośa
AKośa, 1, 44.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 603.1 tādṛśīm īśvarām ambāṃ daridrakuṭikāgatām /
Daśakumāracarita
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 2, 2, 84.1 subhagaṃmanyena ca mayā svadhanasya svagṛhasya svagaṇasya svadehasya svajīvitasya ca saiveśvarī kṛtā //
Kirātārjunīya
Kir, 5, 33.2 vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //
Kūrmapurāṇa
KūPur, 1, 11, 30.1 saiṣā sarveśvarī devī sarvabhūtapravartikā /
KūPur, 1, 11, 82.2 prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī //
KūPur, 1, 11, 83.2 sarvakāryaniyantrī ca sarvabhūteśvareśvarī //
KūPur, 1, 11, 84.2 ākāśayoniryogasthā mahāyogeśvareśvarī //
KūPur, 1, 11, 85.1 mahāmāyā suduṣpūrā mūlaprakṛtirīśvarī /
KūPur, 1, 11, 102.2 sarveśvarī sarvavandyā nityaṃ muditamānasā //
KūPur, 1, 11, 140.1 vīreśvarī vimānasthā viśokāśokanāśinī /
KūPur, 1, 11, 145.2 prakriyā yogamātā ca gaṅgā viśveśvareśvarī //
KūPur, 1, 11, 149.2 yogeśvareśvarī mātā mahāśaktirmanomayī //
KūPur, 1, 11, 151.2 sarvapraharaṇopetā kāmyā kāmeśvareśvarī //
KūPur, 1, 11, 159.2 vācyā vareśvarī vandyā durjayā duratikramā //
KūPur, 1, 11, 210.1 sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī /
KūPur, 1, 23, 19.2 vāgdevatāmanādyantāmīśvarīṃ brahmacāriṇīm //
KūPur, 2, 31, 43.1 yasyāśeṣajagatsūtir vijñānatanur īśvarī /
KūPur, 2, 31, 53.2 namaste kālakālāya īśvarāyai namo namaḥ //
Liṅgapurāṇa
LiPur, 1, 13, 7.1 dvātriṃśadguṇasaṃyuktām īśvarīṃ sarvatomukhīm /
LiPur, 1, 16, 19.2 yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī //
LiPur, 2, 47, 39.2 vidyeśvarāṃ diśāṃ kuṃbhe brahmakūrcena pūrite //
Matsyapurāṇa
MPur, 60, 19.2 śivāṃ rudreśvarāyai ca vijayāyeti jānunī /
Viṣṇupurāṇa
ViPur, 1, 9, 101.3 snāpayāṃcakrire devīṃ sarvalokamaheśvarīm //
ViPur, 1, 19, 77.2 jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām //
ViPur, 5, 27, 6.1 tasya māyāvatī nāma patnī sarvagṛheśvarī /
Abhidhānacintāmaṇi
AbhCint, 2, 118.2 bhavānī kṛṣṇamainākasvasā menādrijeśvarā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 226.1 īśvarī nāgadamanī kīṭāriḥ sarpagandhikā /
AṣṭNigh, 1, 396.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 9.2 anādṛtā yajñasadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā //
BhāgPur, 4, 7, 34.3 vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān //
BhāgPur, 4, 26, 14.2 api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā //
BhāgPur, 10, 2, 10.1 arciṣyanti manuṣyāstvāṃ sarvakāmavareśvarīm /
Garuḍapurāṇa
GarPur, 1, 56, 15.2 śākadvīpeśvarādbhavyātsapta putrāḥ prajajñire //
Kālikāpurāṇa
KālPur, 56, 17.2 kātyāyanī māṃ vāyavye pātu lokeśvarī sadā //
KālPur, 56, 25.1 īśvarī ca tathaiśānyāṃ pātu nityaṃ sanātanī /
KālPur, 56, 45.1 oṃ aṃ śūlātpātu nityaṃ vaiṣṇavī jagadīśvarī /
Mātṛkābhedatantra
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
Rasaprakāśasudhākara
RPSudh, 9, 2.1 bhūpadminī gonasā ceduccaṭā ceśvarī latā /
RPSudh, 9, 13.1 jalakumbhī meghanādā īśvarī cāparājitā /
RPSudh, 9, 35.1 jārāvalī mahārāṣṭrī sahadeveśvarī tathā /
Rasaratnākara
RRĀ, V.kh., 7, 41.2 mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam //
RRĀ, V.kh., 20, 93.1 devadālyā phalaṃ mūlam īśvarīphalajadravam /
Rasendracūḍāmaṇi
RCūM, 7, 6.1 vanamālā vidārī ca kukkuṭā halinīśvarī /
Rasārṇava
RArṇ, 5, 20.2 arkapattrī vaṃśapattrī tāmraparṇī tatheśvarī /
RArṇ, 6, 96.2 peṣayed gandhatailena mriyate vajram īśvari //
RArṇ, 7, 18.1 patito 'patitaśceti dvividhaḥ śaila īśvari /
RArṇ, 8, 16.2 hematāravaśādbījaṃ dvividhaṃ tāvadīśvari //
RArṇ, 8, 46.1 rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /
RArṇ, 12, 84.0 punaranyaṃ pravakṣyāmi rasabandhanam īśvari //
RArṇ, 12, 135.1 kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /
RArṇ, 12, 182.1 devadālīphalaṃ mūlamīśvarīrasa eva ca /
RArṇ, 16, 10.1 kukkuṭīkandamārjārī uccaṭāpīśvarī tathā /
Rājanighaṇṭu
RājNigh, Guḍ, 4.1 dvidhendravāruṇī cātra yavatikteśvarī tathā /
RājNigh, Guḍ, 45.1 liṅginī bahupattrā syād īśvarī śaivamallikā /
RājNigh, Guḍ, 61.2 pathyā divyā putradātrī sukandā śrīkandā sā kandavallīśvarī ca //
RājNigh, Guḍ, 79.2 syād īśvarī rudralatā supattrā sugandhapatrā surabhiḥ śivāhvā //
RājNigh, Mūl., 93.2 īśvarī nāgagandhā cāpy ahibhuk svarasā tathā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 11.1 arthopādhivaśād yāti cintāmaṇiriveśvarī /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 43.1 nirmālyavāsinīṃ ṅe'ntāṃ caṇḍeśvaryai namo namaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 5.1, 1.0 siddhāś ca yoginyaś ca tāḥ siddhayoginyaḥ viṣayakaraṇeśvarīrūpāḥ //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Ānandakanda
ĀK, 1, 2, 48.2 ḍamaruṃ karavālaṃ ca gadāṃ pāvakamīśvari //
ĀK, 1, 2, 62.1 samarpayecca sūtāya rasasandhyeyamīśvari /
ĀK, 1, 2, 100.1 ṣaṭkoṇaḥ karṇadeśācca brahmarandhrāntamīśvari /
ĀK, 1, 9, 48.1 dvātriṃśadguñjikā vṛddhiḥ paramāvadhirīśvari /
ĀK, 1, 9, 96.2 guñjācatuṣṭayī vṛddhiḥ paramāvadhirīśvari //
ĀK, 1, 10, 123.2 aṣṭābhiḥ siddhibhir yukto hyaṇimādibhir īśvari //
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.23 oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā /
ĀK, 1, 15, 243.2 ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari //
ĀK, 1, 20, 70.2 ekaviṃśatsahasraṃ ca ṣaṭśatādhikamīśvari //
ĀK, 1, 20, 121.2 uttamastriguṇaḥ proktaḥ prāṇāyāmo'yamīśvari //
ĀK, 1, 20, 155.2 yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari //
ĀK, 1, 20, 170.1 bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari /
ĀK, 1, 23, 5.3 tasmāllokahitaṃ pṛṣṭaṃ tadvakṣyāmyahamīśvari //
ĀK, 1, 23, 314.1 punaranyaṃ pravakṣyāmi rasabandhanamīśvari /
ĀK, 1, 23, 357.1 kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari /
ĀK, 1, 23, 401.1 devadālīphalaṃ mūlamīśvarīrasameva ca /
ĀK, 2, 9, 35.2 īśvarītyucyate kācidīśvarītulyarūpiṇī //
ĀK, 2, 9, 35.2 īśvarītyucyate kācidīśvarītulyarūpiṇī //
ĀK, 2, 9, 100.1 gonasā kāravallī ca uccaṭā īśvarī tataḥ /
ĀK, 2, 10, 8.0 liṅginī bahuputrī syādīśvarī śaivavallarī //
Śukasaptati
Śusa, 27, 1.4 mohinīva samarthā cedvicārīkartumīśvari //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 6.1 anu syādīśvarīmūlaṃ toyapiṣṭaṃ ca pāyayet /
Dhanurveda
DhanV, 1, 165.2 pūjayed īśvarīṃ caṇḍīṃ guruṃ śāstrāṇi vājigaḥ //
DhanV, 1, 168.2 bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 5.1 tasmāt sarvaprayatnena prabodhayitum īśvarīm /
HYP, Tṛtīya upadeshaḥ, 104.1 kuṭilāṅgī kuṇḍalinī bhujaṃgī śaktir īśvarī /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 17.2 jayāṃvica varāhī ca apattrā īśvarī tathā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.8 yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge /
Rasakāmadhenu
RKDh, 1, 5, 31.5 hematāravaśād bījaṃ dvividhaṃ tāvadīśvari //
RKDh, 1, 5, 38.1 dviguṇaṃ rasakaṃ dattvā tāmraṃ sudhmātamīśvari /
Rasārṇavakalpa
RAK, 1, 143.1 punaranyatpravakṣyāmi rasabandhanamīśvari /
RAK, 1, 205.1 devadālīphalacūrṇam īśvarīrasa eva ca /
RAK, 1, 449.1 atheśvarīkalpaḥ /
RAK, 1, 449.3 īśvarīkalpamāhātmyaṃ yathāvad avadhāraya //
RAK, 1, 451.2 dāridryamīryate yasya tena saiveśvarī matā //
RAK, 1, 459.2 ghṛtena saha saṃyuktā ceśvarī hanti tatkṣaṇāt //
RAK, 1, 463.1 īśvarīmūlacūrṇaṃ tu vaṅgaṃ stambhakaraṃ tribhiḥ /
RAK, 1, 478.1 īśvarīsahitaṃ karma rasaṃ caiva rasāyanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 32.1 adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām //
SkPur (Rkh), Revākhaṇḍa, 19, 55.2 tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca //
SkPur (Rkh), Revākhaṇḍa, 41, 10.1 tasya bhāryā mahārāja īśvarīti ca viśrutā /
SkPur (Rkh), Revākhaṇḍa, 99, 7.2 svargadvāre sthitā tvaṃ hi dayāṃ kuru mayīśvari //
SkPur (Rkh), Revākhaṇḍa, 231, 19.1 bhīmeśvarāstrayaḥ khyātāḥ svarṇatīrthāni trīṇi ca /