Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Skandapurāṇa
Āryāsaptaśatī

Atharvaveda (Paippalāda)
AVP, 1, 99, 3.1 namo astu varatrābhyo nama īṣāyugebhyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 8, 4.1 namas te lāṅgalebhyo nama īṣāyugebhyaḥ /
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
AVŚ, 11, 3, 9.1 khalaḥ pātraṃ sphyāv aṃsāv īṣe anūkye //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
BhārŚS, 1, 19, 6.0 tvaṃ devānām asi sasnitamam ity uttarām īṣām ālabhya japati //
BhārŚS, 7, 2, 18.0 ratheṣāmātrī prācī bhavati yugamātrī purastād akṣamātrī paścāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 14.0 tām evātreṣām anvāvarteta //
DrāhŚS, 14, 1, 15.0 sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati //
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 9, 8.0 tam antar īṣe pavitram apahṛtya saṃmārṣṭi vasavas tvā saṃmṛjantu gāyatreṇa chandasā rudrās tvā saṃmṛjantu traiṣṭubhena chandasādityās tvā saṃmṛjantu jāgatena chandaseti //
Kāṭhakasaṃhitā
KS, 19, 12, 19.0 tata etad ṛṣayo 'gnaye dvīṣam ādhānam apaśyan //
KS, 19, 12, 20.0 tasmād dvīṣam agnaya ādhānaṃ kurvanti //
KS, 19, 12, 21.0 tām idam anukṛtiṃ dvīṣam anaḥ kriyate //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 16.0 yugaṃ vā chetsyāmīṣāṃ veti //
MS, 2, 7, 12, 14.1 ud yojanam antaryāmam īṣāṃ khṛgalyaṃ śavam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 23.1 devānām asi vahnitamam ity uttarām īṣām ālabhya japati //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 8.0 akṣasaṃmitā paścāttiryag īṣayā prācī vipathayugena purastād yāvatā vā bāhye chidre //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 18, 4.1 ud yojanam antaryāmam īṣāṃ khagalyaṃ śapham /
ĀpŚS, 19, 26, 2.0 utkare prāgīṣaṃ trigadham ano 'vasthitaṃ bhavati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 12.1 atha jaghanena kastambhīmīṣāmabhimṛśya japati /
Ṛgveda
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 8, 5, 29.1 hiraṇyayī vāṃ rabhir īṣā akṣo hiraṇyayaḥ /
ṚV, 10, 106, 5.2 vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā //
Mahābhārata
MBh, 1, 128, 4.111 pāñcālasya rathasyeṣām āplutya sahasānadat /
MBh, 1, 192, 7.163 aśvaskandheṣu cakreṣu yugeṣvīṣāsu caiva ha /
MBh, 1, 212, 1.435 yugānīṣā varūthāni yantrāṇi vividhāni ca /
MBh, 2, 48, 19.1 īṣādantān hemakakṣān padmavarṇān kuthāvṛtān /
MBh, 2, 54, 9.2 īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ //
MBh, 3, 230, 29.2 īṣām anye hayān anye sūtam anye nyapātayan //
MBh, 3, 231, 5.1 yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī /
MBh, 5, 84, 7.1 nityaprabhinnānmātaṅgān īṣādantān prahāriṇaḥ /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 6, 43, 22.2 yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat //
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 48, 48.2 ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau //
MBh, 6, 50, 44.1 nikṛtya rathinām ājau ratheṣāśca yugāni ca /
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 37, 6.1 cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ /
MBh, 7, 40, 18.1 apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ /
MBh, 7, 43, 16.1 apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ /
MBh, 7, 65, 23.1 maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca /
MBh, 7, 65, 28.1 sūpaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ /
MBh, 7, 72, 24.2 īṣayā samatikramya droṇasya ratham āviśat //
MBh, 7, 97, 21.2 akṣaiśca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ //
MBh, 7, 103, 15.2 īṣāyāṃ pāṇinā gṛhya pracikṣepa mahābalaḥ //
MBh, 7, 112, 8.1 cāpadhvajopaskarebhyaśchatrād īṣāmukhād yugāt /
MBh, 7, 134, 24.2 yugeṣvīṣāsu chatreṣu dhvajeṣu ca hayeṣu ca /
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 7, 164, 137.1 tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā /
MBh, 8, 14, 10.1 chinnatriveṇujaṅgheṣān nihatapārṣṇisārathīn /
MBh, 8, 24, 72.1 daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām /
MBh, 8, 27, 37.1 īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham /
MBh, 8, 29, 34.1 īṣādantān saptaśatān dāsīdāsaśatāni ca /
MBh, 8, 35, 25.1 nāgān saptaśatān rājann īṣādantān prahāriṇaḥ /
MBh, 8, 37, 12.1 te hayān rathacakre ca ratheṣāś cāpi bhārata /
MBh, 8, 56, 38.1 akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca /
MBh, 8, 58, 8.1 īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām /
MBh, 9, 9, 36.1 satyaseno ratheṣāṃ tu nakulasya dhanustathā /
MBh, 9, 13, 7.1 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho /
MBh, 9, 13, 14.1 īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata /
MBh, 9, 16, 29.2 chittvā ratheṣāṃ nakulasya so 'tha yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat //
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 9, 24, 4.2 bhagnākṣayugacakreṣāḥ kecid āsan viśāṃ pate //
MBh, 9, 26, 36.2 tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ //
MBh, 12, 105, 51.1 sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā /
MBh, 13, 106, 19.1 īṣādantānmahākāyān kāñcanasragvibhūṣitān /
Amarakośa
AKośa, 2, 601.1 īṣā lāṅgaladaṇḍaḥ syāt sītā lāṅgalapaddhatiḥ /
Kūrmapurāṇa
KūPur, 1, 39, 27.2 īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ //
Liṅgapurāṇa
LiPur, 1, 55, 4.2 dviguṇo'pi rathopasthādīṣādaṇḍaḥ pramāṇataḥ //
LiPur, 1, 72, 9.1 nimeṣāścānukarṣāś ca īṣā cāsya lavāḥ smṛtāḥ /
LiPur, 1, 72, 11.2 īṣādaṇḍastathāvyaktaṃ buddhistasyaiva naḍvalaḥ //
Matsyapurāṇa
MPur, 125, 39.2 dviguṇā ca rathopasthādīṣādaṇḍaḥ pramāṇataḥ //
MPur, 125, 45.2 nimeṣaścānukarṣo'sya īṣā cāsya kalā smṛtā //
MPur, 149, 15.1 bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ /
MPur, 173, 10.1 kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram /
Viṣṇupurāṇa
ViPur, 2, 8, 2.2 īṣādaṇḍastathaivāsya dviguṇo munisattama //
Bhāgavatapurāṇa
BhāgPur, 4, 26, 1.3 dvīṣaṃ dvicakram ekākṣaṃ triveṇuṃ pañcabandhuram //
Garuḍapurāṇa
GarPur, 1, 58, 2.1 īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja /
Kṛṣiparāśara
KṛṣiPar, 1, 112.2 īṣāyugahalasthāṇurniryolastasya pāśikāḥ /
KṛṣiPar, 1, 113.1 pañcahastā bhavedīṣā sthāṇuḥ pañcavitastikaḥ /
KṛṣiPar, 1, 146.1 īṣābhaṅgo bhavedvāpi kṛṣakaprāṇanāśakaḥ /
Skandapurāṇa
SkPur, 3, 8.1 tadeṣopaniṣatproktā mayā vyāsa sanātanā /
Āryāsaptaśatī
Āsapt, 2, 261.2 īṣāṃ vā meḍhiṃ vādhunātanās tvāṃ vidhitsanti //