Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Skandapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 99, 3.1 namo astu varatrābhyo nama īṣāyugebhyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 8, 4.1 namas te lāṅgalebhyo nama īṣāyugebhyaḥ /
Mahābhārata
MBh, 2, 48, 19.1 īṣādantān hemakakṣān padmavarṇān kuthāvṛtān /
MBh, 2, 54, 9.2 īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ //
MBh, 5, 84, 7.1 nityaprabhinnānmātaṅgān īṣādantān prahāriṇaḥ /
MBh, 7, 40, 18.1 apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ /
MBh, 7, 43, 16.1 apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ /
MBh, 7, 65, 28.1 sūpaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ /
MBh, 7, 97, 21.2 akṣaiśca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ //
MBh, 7, 112, 8.1 cāpadhvajopaskarebhyaśchatrād īṣāmukhād yugāt /
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 8, 27, 37.1 īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham /
MBh, 8, 29, 34.1 īṣādantān saptaśatān dāsīdāsaśatāni ca /
MBh, 8, 35, 25.1 nāgān saptaśatān rājann īṣādantān prahāriṇaḥ /
MBh, 8, 56, 38.1 akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca /
MBh, 8, 58, 8.1 īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām /
MBh, 12, 105, 51.1 sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā /
MBh, 13, 106, 19.1 īṣādantānmahākāyān kāñcanasragvibhūṣitān /
Kūrmapurāṇa
KūPur, 1, 39, 27.2 īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ //
Liṅgapurāṇa
LiPur, 1, 55, 4.2 dviguṇo'pi rathopasthādīṣādaṇḍaḥ pramāṇataḥ //
LiPur, 1, 72, 11.2 īṣādaṇḍastathāvyaktaṃ buddhistasyaiva naḍvalaḥ //
Matsyapurāṇa
MPur, 125, 39.2 dviguṇā ca rathopasthādīṣādaṇḍaḥ pramāṇataḥ //
MPur, 149, 15.1 bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ /
MPur, 173, 10.1 kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram /
Viṣṇupurāṇa
ViPur, 2, 8, 2.2 īṣādaṇḍastathaivāsya dviguṇo munisattama //
Garuḍapurāṇa
GarPur, 1, 58, 2.1 īṣādaṇḍastathaivāsya dviguṇo vṛṣabhadhvaja /
Kṛṣiparāśara
KṛṣiPar, 1, 112.2 īṣāyugahalasthāṇurniryolastasya pāśikāḥ /
KṛṣiPar, 1, 146.1 īṣābhaṅgo bhavedvāpi kṛṣakaprāṇanāśakaḥ /
Skandapurāṇa
SkPur, 3, 8.1 tadeṣopaniṣatproktā mayā vyāsa sanātanā /