Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Ṛgveda
Mahābhārata
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Kṛṣiparāśara

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 18.0 ratheṣāmātrī prācī bhavati yugamātrī purastād akṣamātrī paścāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 15.0 sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati //
Ṛgveda
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 8, 5, 29.1 hiraṇyayī vāṃ rabhir īṣā akṣo hiraṇyayaḥ /
ṚV, 10, 106, 5.2 vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā //
Mahābhārata
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
Amarakośa
AKośa, 2, 601.1 īṣā lāṅgaladaṇḍaḥ syāt sītā lāṅgalapaddhatiḥ /
Liṅgapurāṇa
LiPur, 1, 72, 9.1 nimeṣāścānukarṣāś ca īṣā cāsya lavāḥ smṛtāḥ /
Matsyapurāṇa
MPur, 125, 45.2 nimeṣaścānukarṣo'sya īṣā cāsya kalā smṛtā //
Kṛṣiparāśara
KṛṣiPar, 1, 113.1 pañcahastā bhavedīṣā sthāṇuḥ pañcavitastikaḥ /