Occurrences

Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Āryāsaptaśatī

Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 6.0 tvaṃ devānām asi sasnitamam ity uttarām īṣām ālabhya japati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 1, 14.0 tām evātreṣām anvāvarteta //
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 16.0 yugaṃ vā chetsyāmīṣāṃ veti //
MS, 2, 7, 12, 14.1 ud yojanam antaryāmam īṣāṃ khṛgalyaṃ śavam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 23.1 devānām asi vahnitamam ity uttarām īṣām ālabhya japati //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 4.1 ud yojanam antaryāmam īṣāṃ khagalyaṃ śapham /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 12.1 atha jaghanena kastambhīmīṣāmabhimṛśya japati /
Mahābhārata
MBh, 1, 128, 4.111 pāñcālasya rathasyeṣām āplutya sahasānadat /
MBh, 3, 230, 29.2 īṣām anye hayān anye sūtam anye nyapātayan //
MBh, 3, 231, 5.1 yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī /
MBh, 6, 43, 22.2 yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat //
MBh, 6, 48, 48.2 ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau //
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 37, 6.1 cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ /
MBh, 8, 24, 72.1 daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām /
MBh, 9, 9, 36.1 satyaseno ratheṣāṃ tu nakulasya dhanustathā /
MBh, 9, 16, 29.2 chittvā ratheṣāṃ nakulasya so 'tha yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat //
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 9, 26, 36.2 tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ //
Āryāsaptaśatī
Āsapt, 2, 261.2 īṣāṃ vā meḍhiṃ vādhunātanās tvāṃ vidhitsanti //