Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Āryāsaptaśatī
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 33.2 tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām //
Mahābhārata
MBh, 5, 133, 25.2 atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā //
MBh, 10, 2, 21.1 samyag īhā punar iyaṃ yo vṛddhān upasevate /
MBh, 12, 18, 33.1 aniṣkaṣāye kāṣāyam īhārtham iti viddhi tat /
MBh, 12, 88, 16.2 īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ //
MBh, 12, 169, 19.2 evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
MBh, 12, 171, 5.1 īhamāno dhanaṃ maṅkir bhagnehaśca punaḥ punaḥ /
MBh, 12, 171, 9.2 yuktena śraddhayā samyag īhāṃ samanutiṣṭhatā //
MBh, 12, 171, 20.2 kadā vimokṣyase mūḍha dhanehāṃ dhanakāmuka //
MBh, 12, 171, 26.1 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
Manusmṛti
ManuS, 2, 37.2 rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame //
ManuS, 9, 201.1 avidyānāṃ tu sarveṣām īhātaś ced dhanaṃ bhavet /
Amarakośa
AKośa, 1, 232.1 icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 36.1 āyuṣkāmadinartvīhārogānutpādanadravāḥ /
AHS, Sū., 29, 32.1 tataḥ snehadinehoktaṃ tasyācāraṃ samādiśet /
AHS, Sū., 29, 69.1 utthānaśayanādyāsu sarvehāsu na pīḍyate /
AHS, Śār., 3, 101.1 alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ /
AHS, Nidānasthāna, 2, 28.2 gītanartanahāsyādivikṛtehāpravartanam //
AHS, Nidānasthāna, 6, 29.1 pittaliṅgaṃ ca madyena vikṛtehāsvarāṅgatā /
AHS, Nidānasthāna, 15, 42.2 asādhyaṃ hatasarvehaṃ daṇḍavad daṇḍakaṃ marut //
AHS, Utt., 6, 12.1 kaphād arocakaśchardir alpehāhāravākyatā /
Bodhicaryāvatāra
BoCA, 9, 77.1 kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ /
Matsyapurāṇa
MPur, 154, 78.2 paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā //
Suśrutasaṃhitā
Su, Śār., 4, 49.2 nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 46.1 vyāsādyairīśvarehājñaiḥ kṛṣṇenādbhutakarmaṇā /
BhāgPur, 1, 13, 17.1 evaṃ gṛheṣu saktānāṃ pramattānāṃ tadīhayā /
BhāgPur, 2, 1, 3.2 divā cārthehayā rājan kuṭumbabharaṇena vā //
BhāgPur, 3, 25, 35.1 naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ /
BhāgPur, 11, 4, 4.2 jñānaṃ svataḥ śvasanato balam oja īhā sattvādibhiḥ sthitilayodbhava ādikartā //
BhāgPur, 11, 7, 38.1 śaśvat parārthasarvehaḥ parārthaikāntasambhavaḥ /
BhāgPur, 11, 19, 34.2 tīrthāṭanaṃ parārthehā tuṣṭir ācāryasevanam //
Garuḍapurāṇa
GarPur, 1, 147, 13.2 gītanartanahāsyādiḥ prakṛtehāpravartanam //
GarPur, 1, 155, 23.1 pittaliṅgatvamādyena vikṛtehā svarājñatā /
Āryāsaptaśatī
Āsapt, 2, 10.1 agaṇitamahimā laṅghitagurur adhanehaḥ stanandhayavirodhī /
Sātvatatantra
SātT, 5, 11.1 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam /