Occurrences

Kirātārjunīya
Kāvyādarśa
Mṛgendraṭīkā
Tantrāloka
Āryāsaptaśatī
Śukasaptati

Kirātārjunīya
Kir, 3, 48.2 vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 220.2 vāgīśamahitām uktim imām atiśayāhvayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.0 evaṃ śakroktim abhidhāya hārītamuniḥ svoktyā svaśiṣyān āha //
Tantrāloka
TĀ, 16, 62.2 tasmāddevoktimāśritya paśūndadyādbahūniti //
TĀ, 16, 76.2 evaṃ bhavatviti tataḥ śivoktimabhinandayet //
Āryāsaptaśatī
Āsapt, 2, 436.1 madhugandhi gharmatimyattilakaṃ skhaladuktiṃ ghūrṇadaruṇākṣam /
Śukasaptati
Śusa, 5, 25.3 iti kīroktiṃ śrutvā prabhāvatī suptā //
Śusa, 26, 2.14 vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim //