Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 3, 10, 16.1 ahiṅkāram anurūpāyokthamukhāya paridhānīyāyai /
VaitS, 3, 10, 21.1 ukthapratigaram āha /
VaitS, 3, 10, 21.2 ukthasaṃpatsu om ukthaśā ukthaśā yajokthaśā iti /
VaitS, 3, 11, 2.1 ayam u tvā vicarṣaṇa ity ukthamukham /
VaitS, 3, 11, 5.1 śastrokthaṃ vācīty āha /
VaitS, 3, 11, 5.2 ukthaṃ vācīndrāyeti mādhyaṃdine /
VaitS, 3, 11, 5.3 ukthaṃ vācīndrāya devebhya iti tṛtīyasavane //
VaitS, 3, 12, 12.1 indraḥ pūrbhid ātirad ity ukthamukhaṃ pacchaḥ prativītatamayā //
VaitS, 4, 1, 7.1 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
VaitS, 4, 3, 14.1 tṛtīyasavane ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 5, 2, 8.5 gārhapatya uktham //
VaitS, 6, 1, 19.2 ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 6, 1, 25.1 madhyameṣu evā hy asi vīrayur ity ukthastotriyānurūpāḥ //
VaitS, 6, 2, 11.1 madhyameṣv abhiplavavad ukthastotriyānurūpāḥ //
VaitS, 6, 3, 1.1 navarātre 'bhijid viṣuvān viśvajic caturviṃśavad ukthavarjam /
VaitS, 6, 3, 18.2 ya eka id vidayate ṣaḍ ukthastotriyānurūpau //
VaitS, 6, 3, 22.1 daśamaṃ pṛṣṭhyacaturthavad ukthavarjam //
VaitS, 6, 5, 16.1 uktha ekaviṃśaḥ /
VaitS, 8, 1, 3.2 savanayor ukthamukhīyatṛcaparyāsau /
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //