Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 7.0 pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 3, 8, 13.0 sahasradhā mahimānaḥ sahasram ity ukthāny eva tad anumadati mahayati //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 7.0 puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt //
AĀ, 2, 1, 2, 7.0 puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt //
AĀ, 2, 1, 2, 8.0 tasya mukham evokthaṃ yathā pṛthivī tathā //
AĀ, 2, 1, 2, 10.0 nāsike evokthaṃ yathāntarikṣaṃ tathā //
AĀ, 2, 1, 2, 13.0 lalāṭam evokthaṃ yathā dyaus tathā //
AĀ, 2, 1, 4, 9.0 tā ahiṃsantāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 9.0 tā ahiṃsantāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 18.0 tā ahiṃsantaivāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 18.0 tā ahiṃsantaivāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 24.0 prāṇaḥ prāviśat tat prāṇe prapanna udatiṣṭhat tad uktham abhavat //
AĀ, 2, 1, 4, 25.0 tad etad ukthā3ṃ prāṇa eva //
AĀ, 2, 1, 4, 26.0 prāṇa uktham ity eva vidyāt //
AĀ, 2, 1, 4, 27.0 taṃ devā abruvaṃs tvam uktham iti tvam idaṃ sarvam asi tava vayaṃ smas tvam asmākam asīti //
AĀ, 2, 3, 1, 1.0 yo ha vā ātmānaṃ pañcavidham ukthaṃ veda yasmād idaṃ sarvam uttiṣṭhati sa saṃprativit //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 5, 1, 5, 6.0 ukthavīryāṇi ca //
AĀ, 5, 1, 6, 2.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair iti tisraḥ //
AĀ, 5, 3, 1, 14.0 parihita uktha ukthasaṃpadaṃ japati //
AĀ, 5, 3, 2, 5.1 etās ta ukthabhūtaya etā vāco vibhūtayaḥ /
AĀ, 5, 3, 2, 16.1 āharaty adhvaryur ukthapātram atigrāhyāṃś camasāṃś ca //
AĀ, 5, 3, 2, 20.1 athaitad ukthapātraṃ hotopasṛṣṭena japena bhakṣayati /
Aitareyabrāhmaṇa
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 35, 3.0 samasyaty uttare pade tasmāt pumān ūrū samasyati tan mithunam mithunam eva tad ukthamukhe karoti prajātyai //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 37, 16.0 yā vā āgnendry aindrāgnī vai sā sendrāgnam etad ukthaṃ graheṇa ca tūṣṇīṃśaṃsena ca //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 2, 1.0 annādyaṃ vā etenāvarunddhe yat praugam anyānyā devatā prauge śasyate 'nyad anyad uktham prauge kriyate //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 12, 2.0 ukthaṃ vācīty āha śastvā caturakṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tad ubhayataḥ prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 3.0 marutvatīyam ukthaṃ śastvā marutvatīyayā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 15.0 viśve devāḥ śṛṇutemaṃ havam ma iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 6.0 so 'bravīd ime vā asurā uktheṣu śritās tān vo na kaścana paśyatīti //
AB, 3, 49, 8.0 tad āhuḥ sākamaśvenokthāni praṇayed apraṇītāni vāva tāny ukthāni yāny anyatra sākamaśvād iti //
AB, 3, 49, 8.0 tad āhuḥ sākamaśvenokthāni praṇayed apraṇītāni vāva tāny ukthāni yāny anyatra sākamaśvād iti //
AB, 3, 49, 9.0 pramaṃhiṣṭhīyena praṇayed ity āhuḥ pramaṃhiṣṭhīyena vai devā asurān ukthebhyaḥ prāṇudanta //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 4, 1, 3.0 vajro vai ṣoᄆaśī paśava ukthāni tam parastād ukthānām paryasya śaṃsati //
AB, 4, 1, 3.0 vajro vai ṣoᄆaśī paśava ukthāni tam parastād ukthānām paryasya śaṃsati //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 12, 5.0 ukthyo bhavati paśavo vā ukthāni paśūnām avaruddhyai //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 6, 13, 7.0 athāha yad dvyuktho hotā kathaṃ hotrakā dvyukthā bhavantīti //
AB, 6, 14, 2.0 ājyam evāgnīdhrīyāyā uktham marutvatīyam potrīyāyai vaiśvadevaṃ neṣṭrīyāyai tā vā etā hotrā evaṃnyaṅgā eva bhavanti //
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 36, 16.0 etāni vā atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
Atharvaprāyaścittāni
AVPr, 3, 3, 20.0 aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavati //
AVPr, 3, 3, 21.0 aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavati //
AVPr, 3, 3, 22.0 aindrāvaiṣṇavam achāvākasyokthaṃ bhavati //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 6, 35, 2.2 agnir uktheṣv aṃhasu //
AVŚ, 6, 35, 3.1 vaiśvānaro 'ṅgirasāṃ stomam ukthaṃ ca cākᄆpat /
AVŚ, 7, 63, 1.1 pṛtanājitaṃ sahamānam agnim ukthair havāmahe paramāt sadhasthāt /
AVŚ, 18, 1, 43.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 4, 47.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 25, 12.0 tasya saptadaśaṃ prātaḥsavanam ekaviṃśaṃ mādhyaṃdinaṃ savanaṃ triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāni saṣoḍaśikāni //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 6, 1.2 teṣāṃ nāmnāṃ vāg ity etad eṣām uktham /
BĀU, 1, 6, 2.1 atha rūpāṇāṃ cakṣur ity etad eṣām uktham /
BĀU, 1, 6, 3.1 atha karmaṇām ātmety etad eṣām uktham /
BĀU, 5, 13, 1.1 uktham /
BĀU, 5, 13, 1.2 prāṇo vā uktham /
BĀU, 5, 13, 1.4 uddhāsmād ukthavid vīras tiṣṭhati /
BĀU, 5, 13, 1.5 ukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
Chāndogyopaniṣad
ChU, 1, 7, 5.3 tad uktham /
Gopathabrāhmaṇa
GB, 1, 3, 5, 3.0 tāsām indra ukthāni sāmāni lulopa //
GB, 1, 5, 10, 14.0 atha yad dvādaśa māsāṃt sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 10, 25.0 atha yad dvādaśāhaṃ sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 11, 7.0 yathā sūtre maṇir iva sūtram etāny ukthāhāni bhavanti sūtram iva vā maṇāv iti //
GB, 1, 5, 24, 3.1 ṛco 'sya bhāgāṃś caturo vahanty ukthaśastraiḥ pramudo modamānāḥ /
GB, 2, 3, 12, 15.0 tasmād ekam evokthaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva //
GB, 2, 3, 13, 9.0 pra vo mitrāya gāyatety ukthamukham //
GB, 2, 3, 14, 11.0 ayam u tvā vicarṣaṇa ity ukthamukham //
GB, 2, 3, 15, 9.0 indrāgnī apasas parīty ukthamukham //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 3, 16, 19.0 tasya pañca diśaḥ pañcokthāni prātaḥsavanasya //
GB, 2, 3, 16, 20.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 1, 4.0 sadyo ha jāto vṛṣabhaḥ kanīna ity ukthamukham //
GB, 2, 4, 2, 9.0 indraḥ pūrbhid ātirad dāsam arkair ity ukthamukham //
GB, 2, 4, 3, 4.0 bhūya id vāvṛdhe vīryāyety ukthamukham //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
GB, 2, 4, 4, 17.0 pañcokthāni mādhyaṃdinasya savanasya //
GB, 2, 4, 4, 18.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 11, 15.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmād āgneyībhir ukthāni praṇayanti //
GB, 2, 4, 11, 17.0 yat pañca devatā abhyuttasthus tasmāt pañca devatā ukthe śasyante //
GB, 2, 4, 11, 24.0 tasmād u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 2.0 anto vā āgnimārutam antar ukthāny anta āśvinam //
GB, 2, 4, 13, 4.0 atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 5.0 dve dve ukthamukhe bhavatas tad yad dve dve //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 4.0 dve dve ukthamukhe bhavataḥ //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 15, 4.0 carṣaṇīdhṛtaṃ maghavānam ukthyam ity ukthamukham //
GB, 2, 4, 15, 10.0 aindrāvaruṇam asyaitan nityam uktham //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 16, 4.0 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
GB, 2, 4, 16, 14.0 aindrābārhaspatyam asyaitan nityam uktham //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
GB, 2, 4, 17, 4.0 ṛtur janitrī tasyā apas parīty ukthamukham //
GB, 2, 4, 17, 10.0 aindrāvaiṣṇavam asyaitan nityam uktham //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 4, 18, 26.0 pañcokthāni tṛtīyasavanasya //
GB, 2, 4, 18, 27.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoti //
GB, 2, 5, 9, 15.0 tā atiriktokthe vāravantīyenāvārayan //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 10, 4.0 aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati //
GB, 2, 5, 10, 5.0 caturāhāvāny atiriktokthāni bhavanti //
GB, 2, 5, 10, 6.0 paśavo vā ukthāni //
GB, 2, 6, 6, 1.0 tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti //
GB, 2, 6, 6, 7.0 tasmād dvyukthaḥ //
GB, 2, 6, 6, 10.0 tasmād ekokthāḥ //
GB, 2, 6, 6, 18.0 tasmād ekokthāḥ //
GB, 2, 6, 6, 26.0 tasmād ekokthāḥ //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 7, 1.0 āgneyīṣu maitrāvaruṇasyokthaṃ praṇayanti //
GB, 2, 6, 7, 7.0 paśava ukthāni //
GB, 2, 6, 7, 9.0 aindrīṣu brāhmaṇācchaṃsina ukthaṃ praṇayanti //
GB, 2, 6, 7, 15.0 paśava ukthāni //
GB, 2, 6, 7, 17.0 aindrīṣv acchāvākasyokthaṃ praṇayanti //
GB, 2, 6, 7, 23.0 paśava ukthāni //
GB, 2, 6, 7, 29.0 dharāṇi ha vā asyaitāny ukthāni bhavanti yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 40, 2.3 vāg evoktham /
JUB, 1, 40, 2.4 vācā hy ukthaṃ śaṃsati /
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 3, 3, 2.1 sa eṣa evoktham /
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 3, 3.1 ayam eva prāṇa ukthasyātmā /
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 6.1 tad etad vaiśvāmitram uktham /
JUB, 3, 3, 9.1 taddha sa upaniṣasāda jyotir etad uktham iti //
JUB, 3, 3, 11.1 atha hainaṃ jamadagnir upaniṣasādāyur etad uktham iti //
JUB, 3, 3, 13.1 atha hainaṃ vasiṣṭha upaniṣasāda gaur etad uktham iti /
JUB, 3, 4, 1.1 tad etad ukthaṃ saptavidham /
JUB, 3, 4, 6.2 puruṣo hy etad uktham //
JUB, 3, 15, 1.1 vāg iti hendro viśvāmitrāyoktham uvāca /
Jaiminīyabrāhmaṇa
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 179, 15.0 tān asurā etair evokthaiḥ pratyudatiṣṭhan //
JB, 1, 179, 16.0 yad ukthaiḥ pratyudatiṣṭhaṃs tad ukthānām ukthatvam //
JB, 1, 179, 16.0 yad ukthaiḥ pratyudatiṣṭhaṃs tad ukthānām ukthatvam //
JB, 1, 179, 16.0 yad ukthaiḥ pratyudatiṣṭhaṃs tad ukthānām ukthatvam //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 201, 9.0 paśavo vā ukthāni //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 202, 2.0 paśavo vā ukthāni //
JB, 1, 206, 21.0 trīṇy ukthāni tridevatyaḥ saṃdhiḥ //
JB, 1, 209, 10.0 āśvinaṃ ha khalu vai saṃdher uktham //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 274, 11.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 274, 14.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 276, 14.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 276, 19.0 atha yasmāt pṛṣṭhokthaiḥ parācīnaiś cārvācīnaiś ca stuvate tasmād u parācīś cārvācīś ca prajāḥ //
JB, 1, 277, 8.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 278, 3.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 279, 12.0 prajāḥ pṛṣṭhokthāni //
JB, 1, 340, 19.0 athokthāni channamiśrāṇīva gāyet //
JB, 1, 340, 20.0 ahno hy ukthāni //
Jaiminīyaśrautasūtra
JaimŚS, 16, 20.0 aticchandasa iti vājapeyasāmny atiriktoktheṣu ca //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
Kauṣītakibrāhmaṇa
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
KauṣB, 11, 8, 15.0 annam ukthāni //
KauṣB, 11, 8, 19.0 yathā pātrāṇy evam ukthāni //
KauṣB, 11, 8, 20.0 sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante //
KauṣB, 11, 8, 21.0 ukthānām anu samaram īśvaro yajamānaṃ bhreṣo 'nvetoḥ //
KauṣB, 11, 8, 23.0 ukthāni tat paribṛṃhati //
KauṣB, 11, 9, 3.0 etad ukthaṃ mahārātra upākuryāt purā vāco visargāt //
KauṣB, 12, 3, 2.0 aprāptāny ukthāny āsan //
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
Kāṭhakasaṃhitā
KS, 9, 15, 23.0 tasyai tad uktham aniruktaṃ yac caturhotāraḥ //
KS, 14, 9, 9.0 ukthāni tenāpnoti //
KS, 14, 9, 10.0 aindrāgnāni hy ukthāni //
KS, 14, 9, 15.0 prāṇāpānā ukthena //
KS, 14, 9, 20.0 antarikṣa ukthena //
KS, 14, 10, 18.0 āṣṭrādaṃṣṭram uttamam ukthānāṃ bhavati //
KS, 15, 10, 5.0 saptadaśāni pṛṣṭhāny ekaviṃśo 'gniṣṭomaś cokthāni ca saptadaśo daśapeyas sarvaḥ //
KS, 15, 10, 8.0 pañcadaśa ārbhavaḥ pavamānas trivṛd agniṣṭomaś cokthāni caikaviṃśaṣ ṣoḍaśī pañcadaśī rātrī trivṛt sandhiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 30, 1.3 stutastomasya te deva soma śastokthasyeṣṭayajuṣaḥ //
MS, 1, 9, 7, 27.0 tasyā vā etad ukthaṃ yac caturhotāraḥ //
MS, 1, 11, 9, 37.0 āṣṭādaṃṣṭram uttamam ukthānāṃ bhavati //
MS, 2, 7, 7, 10.2 iraṃmadaṃ bṛhadukthaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //
MS, 2, 7, 9, 8.1 ā taṃ bhaja sauśravaseṣv agna uktha ukthā ābhaja śasyamāne /
MS, 2, 7, 9, 8.1 ā taṃ bhaja sauśravaseṣv agna uktha ukthā ābhaja śasyamāne /
MS, 2, 8, 9, 6.0 ājyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 16.0 praugam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 26.0 marutvatīyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 36.0 niṣkevalyam uktham avyathāyai stabhnotu //
MS, 2, 8, 9, 46.0 vaiśvadevāgnimārute ukthe avyathāyai stabhnutām //
MS, 2, 10, 3, 6.2 nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti //
MS, 2, 10, 5, 2.1 samiddhe agnā adhi māmahāna ukthapatrā īḍyo gṛbhītaḥ /
MS, 2, 13, 5, 4.2 uto nā ut pupūryā uktheṣu śavasas pate /
MS, 3, 16, 4, 15.2 agnir ukthena vāhasā //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 4.0 iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 9.0 hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 3, 11, 2.0 ājyānāṃ prathamā pṛṣṭhānāṃ dvitīyokthānāṃ tṛtīyā //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 4, 2, 7.0 yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 13.0 atho khalvāhur uktham eva kāryam ahnaḥ samṛddhyai //
PB, 4, 5, 18.0 paśavo vā ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti //
PB, 5, 10, 5.0 yady utsṛjeyur ukthāny utsṛjeyus tad evotsṛṣṭaṃ tad anutsṛṣṭam //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 2.0 tasmād āgneyīṣūkthāni praṇayanti //
PB, 8, 8, 5.0 tasmāt sākamaśvenokthāni praṇayanty etena hi tāny agre 'bhyajayan //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 11.0 yadi bṛhatsāmātirātraḥ syāt saubharam ukthānāṃ brahmasāma kāryaṃ bṛhad eva tat tejasā samardhayati //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 8, 10, 1.0 gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate //
PB, 8, 10, 3.0 gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate //
PB, 8, 10, 5.0 gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 9.0 akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 25.0 eṣā vā ukthasya saṃmā yad rātriḥ //
PB, 9, 1, 26.0 trīṇy ukthāni tridevatyaḥ sandhiḥ //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 11, 11, 5.0 sākamaśvaṃ bhavaty ukthānām abhijityā abhikrāntyai //
PB, 11, 11, 6.0 etena hy agra ukthāny adhyajayann etenābhyakrāman //
PB, 12, 6, 6.0 pramaṃhiṣṭhīyena vā indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyān ātmanā bhavati //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 2.1 paśavo vā ukthāni /
TB, 1, 2, 3, 4.14 arkyam ukthaṃ bhavati /
TB, 2, 2, 8, 7.7 ukthair udasthāpayan /
TB, 2, 2, 8, 7.8 tad ukthānām ukthatvam /
TB, 2, 2, 8, 7.8 tad ukthānām ukthatvam /
Taittirīyasaṃhitā
TS, 2, 2, 12, 24.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 10.0 yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni //
TS, 6, 5, 2, 21.0 purastād ukthasyāvanīya ity āhuḥ //
TS, 6, 5, 11, 13.0 ājyam iti uktham //
TS, 6, 6, 11, 31.0 prajā vai paśava ukthāni //
Taittirīyāraṇyaka
TĀ, 5, 6, 3.7 prajā vai paśava ukthāni /
Vaitānasūtra
VaitS, 3, 10, 16.1 ahiṅkāram anurūpāyokthamukhāya paridhānīyāyai /
VaitS, 3, 10, 21.1 ukthapratigaram āha /
VaitS, 3, 10, 21.2 ukthasaṃpatsu om ukthaśā ukthaśā yajokthaśā iti /
VaitS, 3, 11, 2.1 ayam u tvā vicarṣaṇa ity ukthamukham /
VaitS, 3, 11, 5.1 śastrokthaṃ vācīty āha /
VaitS, 3, 11, 5.2 ukthaṃ vācīndrāyeti mādhyaṃdine /
VaitS, 3, 11, 5.3 ukthaṃ vācīndrāya devebhya iti tṛtīyasavane //
VaitS, 3, 12, 12.1 indraḥ pūrbhid ātirad ity ukthamukhaṃ pacchaḥ prativītatamayā //
VaitS, 4, 1, 7.1 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
VaitS, 4, 3, 14.1 tṛtīyasavane ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 5, 2, 8.5 gārhapatya uktham //
VaitS, 6, 1, 19.2 ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 6, 1, 25.1 madhyameṣu evā hy asi vīrayur ity ukthastotriyānurūpāḥ //
VaitS, 6, 2, 11.1 madhyameṣv abhiplavavad ukthastotriyānurūpāḥ //
VaitS, 6, 3, 1.1 navarātre 'bhijid viṣuvān viśvajic caturviṃśavad ukthavarjam /
VaitS, 6, 3, 18.2 ya eka id vidayate ṣaḍ ukthastotriyānurūpau //
VaitS, 6, 3, 22.1 daśamaṃ pṛṣṭhyacaturthavad ukthavarjam //
VaitS, 6, 5, 16.1 uktha ekaviṃśaḥ /
VaitS, 8, 1, 3.2 savanayor ukthamukhīyatṛcaparyāsau /
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 22.3 eṣa te yonir ukthebhyas tvā /
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 12, 27.1 ā taṃ bhaja sauśravaseṣv agna uktha uktha ābhaja śasyamāne /
VSM, 12, 27.1 ā taṃ bhaja sauśravaseṣv agna uktha uktha ābhaja śasyamāne /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 7, 3, 22.0 ukthapātraṃ camasāṃś cāntarātigrāhyān bhakṣayanti niṣkevalye //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 9, 10.1 tasmād ūrdhvam atiriktoktham //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 4, 6, 3, 3.5 aindrāgnāni hy ukthāni /
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 5, 3, 3.2 saptadaśam mādhyandinaṃ savanam pañcadaśaṃ tṛtīyasavanaṃ sahokthaiḥ saha ṣoḍaśinā saha rātryā //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 10, 1, 1, 1.2 upariṣṭān mahad ukthaṃ śasyate /
ŚBM, 10, 1, 1, 4.1 atha yo 'sya so 'graṃ raso 'gacchat mahat tad uktham /
ŚBM, 10, 1, 1, 5.6 tasmin hotā mahatokthena rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 2, 1.8 sa tṛtīyaṃ vayovidham ātmānam apaśyan mahad uktham /
ŚBM, 10, 1, 2, 2.1 ayaṃ vāva loka eṣo 'gniś citaḥ antarikṣam mahāvrataṃ dyaur mahad uktham /
ŚBM, 10, 1, 2, 2.2 tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham /
ŚBM, 10, 1, 2, 3.4 vāṅ mahad uktham /
ŚBM, 10, 1, 2, 4.3 vāṅ mahad uktham /
ŚBM, 10, 1, 2, 5.3 ātmā mahad uktham /
ŚBM, 10, 1, 2, 5.7 tasmād yatraitāni sarvāṇi saha kriyante mahad evoktham ātamāṃ khyāyate /
ŚBM, 10, 1, 2, 5.8 ātmā hi mahad uktham //
ŚBM, 10, 1, 2, 9.4 aśītibhir hi mahad uktham ākhyāyate /
ŚBM, 10, 1, 2, 9.8 etāvad vai mahad uktham /
ŚBM, 10, 1, 2, 9.9 tad etad atraiva mahad uktham āpnoti /
ŚBM, 10, 1, 5, 3.8 vasordhārā mahad uktham /
ŚBM, 10, 4, 1, 4.9 tad uktham ṛktaḥ /
ŚBM, 10, 4, 1, 13.6 tasmin hotā mahatokthena rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 4, 1, 15.9 tad uktham ṛktaḥ /
ŚBM, 10, 4, 1, 21.9 tad uktham ṛktaḥ /
ŚBM, 10, 4, 1, 22.9 tad uktham ṛktaḥ /
ŚBM, 10, 4, 1, 23.10 tad uktham ṛktaḥ /
ŚBM, 10, 5, 2, 1.1 yad etan maṇḍalaṃ tapati tan mahad ukthaṃ tā ṛcaḥ /
ŚBM, 10, 5, 2, 5.2 tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti /
ŚBM, 10, 5, 2, 5.3 etāṃ ha sa pratiṣṭhāṃ chintte yo mahad uktham parasmai śaṃsati /
ŚBM, 10, 5, 2, 5.4 tasmād ukthaśasam bhūyiṣṭhaṃ paricakṣate /
ŚBM, 10, 5, 2, 20.5 uktham iti bahvṛcāḥ /
ŚBM, 10, 6, 2, 8.1 athokthasya /
ŚBM, 10, 6, 2, 10.4 annena hi prāṇa uttiṣṭhatīti nv evokthasya /
ŚBM, 10, 6, 2, 10.5 sa eṣo 'gnividho 'rkavidha ukthavidho yat puruṣaḥ /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 11.0 annam etad uktham //
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
ŚāṅkhĀ, 1, 5, 21.0 tad imāṃllokān saṃdadhāti etad ukthaṃ śaṃsiṣyate //
ŚāṅkhĀ, 1, 8, 15.0 vāyur vā eṣa prāṇo bhūtvaitad ukthaṃ śaṃsati //
ŚāṅkhĀ, 2, 1, 1.0 hiṃkāreṇa pratipadyata etad uktham //
ŚāṅkhĀ, 2, 1, 2.0 prāṇo vai hiṃkāraḥ prāṇenaivaitad ukthaṃ pratipadyate //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 16, 12.0 sarve vai kāmā etasmin antarukthe //
ŚāṅkhĀ, 4, 6, 1.0 ukthaṃ brahmeti ha smāha śuṣkabhṛṅgāraḥ //
ŚāṅkhĀ, 5, 3, 13.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 3, 27.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
Ṛgveda
ṚV, 1, 2, 2.1 vāya ukthebhir jarante tvām acchā jaritāraḥ /
ṚV, 1, 5, 8.1 tvāṃ stomā avīvṛdhan tvām ukthā śatakrato /
ṚV, 1, 8, 10.1 evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā /
ṚV, 1, 10, 5.1 uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe /
ṚV, 1, 27, 12.2 ukthair agnir bṛhadbhānuḥ //
ṚV, 1, 47, 10.1 ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe /
ṚV, 1, 54, 7.2 ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ //
ṚV, 1, 61, 13.1 asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ /
ṚV, 1, 71, 2.1 vīḍu cid dṛḍhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa /
ṚV, 1, 80, 16.2 tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam //
ṚV, 1, 84, 5.1 indrāya nūnam arcatokthāni ca bravītana /
ṚV, 1, 86, 4.2 uktham madaś ca śasyate //
ṚV, 1, 100, 14.1 yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm /
ṚV, 1, 100, 17.1 etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ /
ṚV, 1, 130, 10.1 sa no navyebhir vṛṣakarmann ukthaiḥ purāṃ dartaḥ pāyubhiḥ pāhi śagmaiḥ /
ṚV, 1, 136, 5.3 ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam //
ṚV, 1, 140, 13.1 abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ /
ṚV, 1, 165, 4.2 ā śāsate prati haryanty ukthemā harī vahatas tā no accha //
ṚV, 1, 173, 9.2 asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā //
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 2, 8, 5.1 atrim anu svarājyam agnim ukthāni vāvṛdhuḥ /
ṚV, 2, 11, 2.2 amartyaṃ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ //
ṚV, 2, 11, 3.1 uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca /
ṚV, 2, 11, 16.1 bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān /
ṚV, 2, 39, 1.2 brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā //
ṚV, 3, 5, 2.1 pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ /
ṚV, 3, 13, 6.1 uta no brahmann aviṣa uktheṣu devahūtamaḥ /
ṚV, 3, 20, 1.1 agnim uṣasam aśvinā dadhikrāṃ vyuṣṭiṣu havate vahnir ukthaiḥ /
ṚV, 3, 33, 8.2 uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te //
ṚV, 3, 34, 7.2 vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti //
ṚV, 3, 41, 4.2 uktheṣv indra girvaṇaḥ //
ṚV, 3, 42, 4.2 ukthebhiḥ kuvid āgamat //
ṚV, 3, 51, 4.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ /
ṚV, 3, 53, 3.2 edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam //
ṚV, 4, 2, 16.2 śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran //
ṚV, 4, 3, 4.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te //
ṚV, 4, 3, 16.2 nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ //
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 6, 11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ /
ṚV, 4, 11, 3.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni /
ṚV, 4, 16, 2.2 śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma //
ṚV, 4, 16, 15.2 śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ //
ṚV, 4, 20, 10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ //
ṚV, 4, 21, 5.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā //
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 4, 30, 16.2 uktheṣv indra ābhajat //
ṚV, 4, 33, 10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā /
ṚV, 4, 42, 6.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre //
ṚV, 4, 49, 1.2 uktham madaś ca śasyate //
ṚV, 4, 51, 7.2 yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa //
ṚV, 5, 4, 7.1 vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce /
ṚV, 5, 6, 9.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 18, 4.1 citrā vā yeṣu dīdhitir āsann ukthā pānti ye /
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 39, 5.1 asmā it kāvyaṃ vaca uktham indrāya śaṃsyam /
ṚV, 5, 42, 9.1 visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ /
ṚV, 5, 45, 1.1 vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ /
ṚV, 5, 45, 3.1 asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya /
ṚV, 5, 45, 4.2 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti //
ṚV, 6, 1, 10.2 vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 10, 1.2 pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ //
ṚV, 6, 10, 3.1 pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ /
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 6, 23, 1.1 suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe /
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 6, 24, 1.2 arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ //
ṚV, 6, 24, 6.1 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ /
ṚV, 6, 24, 7.2 vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā //
ṚV, 6, 26, 5.1 tvaṃ tad uktham indra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi /
ṚV, 6, 29, 4.2 indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ //
ṚV, 6, 34, 1.2 purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā //
ṚV, 6, 36, 3.2 samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti //
ṚV, 6, 38, 4.1 vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma /
ṚV, 6, 44, 6.1 tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi /
ṚV, 6, 45, 6.1 nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ /
ṚV, 6, 59, 10.1 indrāgnī ukthavāhasā stomebhir havanaśrutā /
ṚV, 6, 65, 4.2 idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit //
ṚV, 6, 67, 10.2 ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā //
ṚV, 6, 69, 3.2 saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ //
ṚV, 7, 19, 9.1 sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā /
ṚV, 7, 19, 9.1 sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā /
ṚV, 7, 26, 1.2 tasmā ukthaṃ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ //
ṚV, 7, 26, 2.1 uktha ukthe soma indram mamāda nīthe nīthe maghavānaṃ sutāsaḥ /
ṚV, 7, 26, 2.1 uktha ukthe soma indram mamāda nīthe nīthe maghavānaṃ sutāsaḥ /
ṚV, 7, 31, 2.1 śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ /
ṚV, 7, 33, 14.1 ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre /
ṚV, 7, 34, 16.1 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan //
ṚV, 7, 56, 18.2 ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ //
ṚV, 7, 56, 23.1 bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit /
ṚV, 7, 94, 11.1 ukthebhir vṛtrahantamā yā mandānā cid ā girā /
ṚV, 8, 1, 1.2 indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata //
ṚV, 8, 2, 14.1 ukthaṃ cana śasyamānam agor arir ā ciketa /
ṚV, 8, 2, 16.2 kaṇvā ukthebhir jarante //
ṚV, 8, 2, 30.1 giraś ca yās te girvāha ukthā ca tubhyaṃ tāni /
ṚV, 8, 6, 21.1 tvām icchavasas pate kaṇvā ukthena vāvṛdhuḥ /
ṚV, 8, 6, 35.1 indram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ /
ṚV, 8, 6, 43.2 kaṇvā ukthena vāvṛdhuḥ //
ṚV, 8, 9, 9.1 yad adya vāṃ nāsatyokthair ācucyuvīmahi /
ṚV, 8, 12, 13.1 yaṃ viprā ukthavāhaso 'bhipramandur āyavaḥ /
ṚV, 8, 12, 18.2 ukthe vā yasya raṇyasi sam indubhiḥ //
ṚV, 8, 13, 19.1 stotā yat te anuvrata ukthāny ṛtuthā dadhe /
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
ṚV, 8, 16, 2.1 yasminn ukthāni raṇyanti viśvāni ca śravasyā /
ṚV, 8, 27, 1.1 agnir ukthe purohito grāvāṇo barhir adhvare /
ṚV, 8, 32, 6.1 yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ /
ṚV, 8, 32, 17.1 panya id upa gāyata panya ukthāni śaṃsata /
ṚV, 8, 33, 13.2 nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ //
ṚV, 8, 34, 11.1 ā no yāhy upaśruty uktheṣu raṇayā iha /
ṚV, 8, 45, 29.1 ṛbhukṣaṇaṃ na vartava uktheṣu tugryāvṛdham /
ṚV, 8, 51, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚV, 8, 52, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat /
ṚV, 8, 62, 1.2 ukthair indrasya māhinaṃ vayo vardhanti somino bhadrā indrasya rātayaḥ //
ṚV, 8, 63, 2.2 ukthā brahma ca śaṃsyā //
ṚV, 8, 64, 9.2 ukthe ka u svid antamaḥ //
ṚV, 8, 66, 5.2 vayaṃ tat ta indra sam bharāmasi yajñam ukthaṃ turaṃ vacaḥ //
ṚV, 8, 82, 4.1 ā tv aśatrav ā gahi ny ukthāni ca hūyase /
ṚV, 8, 92, 12.2 uktheṣu raṇayāmasi //
ṚV, 8, 93, 27.1 ā te dadhāmīndriyam ukthā viśvā śatakrato /
ṚV, 8, 95, 6.1 tam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ /
ṚV, 8, 95, 7.2 śuddhair ukthair vāvṛdhvāṃsaṃ śuddha āśīrvān mamattu //
ṚV, 8, 96, 11.1 ukthavāhase vibhve manīṣāṃ druṇā na pāram īrayā nadīnām /
ṚV, 8, 103, 4.2 sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam //
ṚV, 9, 17, 4.2 ukthair yajñeṣu vardhate //
ṚV, 9, 24, 6.1 pavasva vṛtrahantamokthebhir anumādyaḥ /
ṚV, 9, 47, 3.2 ukthaṃ yad asya jāyate //
ṚV, 9, 111, 3.2 agmann ukthāni pauṃsyendraṃ jaitrāya harṣayan /
ṚV, 10, 24, 2.1 tvāṃ yajñebhir ukthair upa havyebhir īmahe /
ṚV, 10, 28, 12.1 ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ /
ṚV, 10, 44, 8.2 samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati //
ṚV, 10, 45, 10.1 ā tam bhaja sauśravaseṣv agna uktha uktha ā bhaja śasyamāne /
ṚV, 10, 45, 10.1 ā tam bhaja sauśravaseṣv agna uktha uktha ā bhaja śasyamāne /
ṚV, 10, 61, 17.2 saṃ yan mitrāvaruṇā vṛñja ukthair jyeṣṭhebhir aryamaṇaṃ varūthaiḥ //
ṚV, 10, 61, 26.2 vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ //
ṚV, 10, 63, 3.2 ukthaśuṣmān vṛṣabharān svapnasas tāṁ ādityāṁ anu madā svastaye //
ṚV, 10, 64, 16.2 ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma //
ṚV, 10, 67, 1.2 turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan //
ṚV, 10, 72, 1.2 uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge //
ṚV, 10, 80, 5.1 agnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ /
ṚV, 10, 82, 7.2 nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti //
ṚV, 10, 88, 5.2 taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ //
ṚV, 10, 100, 5.1 indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ /
ṚV, 10, 104, 2.2 mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ //
ṚV, 10, 107, 6.1 tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam /
ṚV, 10, 114, 8.1 sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat /
ṚV, 10, 130, 3.2 chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve //
ṚV, 10, 130, 4.2 anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat //
Ṛgvedakhilāni
ṚVKh, 1, 7, 1.1 ayaṃ somaḥ suśamī adribudhnaḥ pariṣkṛto matibhir ukthaśastaḥ /
ṚVKh, 1, 12, 2.2 un ninyathur aśvinā vadhrim āśuṃ tad vāṃ vrataṃ mahayanty ukthaśāsaḥ //
ṚVKh, 2, 3, 1.3 vidā divo viṣyann adrim ukthaiḥ //
ṚVKh, 3, 3, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚVKh, 3, 4, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣatāpibat /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 1.1 indro ha vai viśvāmitrāyoktham uvāca /
ṢB, 1, 5, 1.3 vāg uktham ity eva viśvāmitrāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 71.0 mantre śvetavahokthaśaspuroḍāśo ṇvin //
Aṣṭādhyāyī, 4, 2, 60.0 kratūkthādisūtrāntāṭ ṭhak //
Mahābhārata
MBh, 1, 89, 55.10 agniṣṭomātirātrāṇām ukthānāṃ somavat punaḥ /
MBh, 12, 47, 26.1 yaṃ bṛhantaṃ bṛhatyukthe yam agnau yaṃ mahādhvare /
Kūrmapurāṇa
KūPur, 1, 7, 55.2 bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt //
Viṣṇupurāṇa
ViPur, 1, 5, 54.2 bṛhatsāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 6.2 ukthena rahito hyeṣa mṛtakaḥ procyate yathā //
BhāgPur, 3, 12, 40.1 ṣoḍaśyukthau pūrvavaktrāt purīṣyagniṣṭutāv atha /
BhāgPur, 11, 21, 28.2 ukthaśastrā hy asutṛpo yathā nīhāracakṣuṣaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 168.0 prajā vai paśava ukthāni //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 6.0 āśvinād ūrdhvam atiriktokthāni //