Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Nāradasmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
Atharvaveda (Śaunaka)
AVŚ, 3, 21, 6.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
Gopathabrāhmaṇa
GB, 2, 2, 20, 19.0 ukṣānnāya vaśānnāyety āgnīdhro yajati //
Jaiminīyabrāhmaṇa
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
Kāṭhakasaṃhitā
KS, 13, 8, 17.0 tad ukṣṇa ukṣatvam //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 7, 23.0 tad ukṣṇa ukṣatvam //
MS, 2, 5, 7, 26.0 tad ukṣṇa ukṣatvam iti //
MS, 2, 13, 13, 5.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
Taittirīyasaṃhitā
TS, 2, 1, 4, 4.5 sa etau prajāpatir ātmana ukṣavaśau niramimīta /
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 1.10 ukṣānnāya vaśānnāyety etābhiḥ ṣaḍbhiś citiṃ citim upadhāyābhijuhoti //
Ṛgveda
ṚV, 8, 43, 11.1 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 39.0 gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājād vuñ //
Aṣṭādhyāyī, 5, 3, 91.0 vatsokṣāśvarṣabhebhyaś ca tanutve //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 13.2 hemabhāṇḍaiḥ pravahaṇaṃ yuktam ukṣakumārakaiḥ //
BKŚS, 10, 2.1 ukṣavṛndārakair yuktam āsthāya syandanaṃ sukham /
Kirātārjunīya
Kir, 4, 11.1 parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam /
Nāradasmṛti
NāSmṛ, 2, 11, 27.1 gauḥ prasūtā daśāhāt ca mahokṣājāvikuñjarāḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 163.1 mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 34.2 anye ca śālvakujabalvaladantavakrasaptokṣaśambaravidūratharukmimukhyāḥ //