Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇusmṛti

Aitareyabrāhmaṇa
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 61, 2.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 8.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVŚ, 9, 10, 25.2 ukṣāṇaṃ pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
AVŚ, 18, 3, 18.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛhṇate //
Kāṭhakasaṃhitā
KS, 13, 8, 40.0 bārhaspatyam ukṣāṇam ālabheta bubhūṣan //
Taittirīyasaṃhitā
TS, 2, 1, 4, 4.6 te devā vaiṣṇāvaruṇīṃ vaśām ālabhantaindram ukṣāṇam /
TS, 2, 1, 4, 5.1 vaśām ālabhetaindram ukṣāṇam /
Vasiṣṭhadharmasūtra
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
Ṛgveda
ṚV, 1, 164, 43.2 ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
ṚV, 9, 85, 10.1 divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 86, 43.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate //
ṚV, 9, 95, 4.1 tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 10, 122, 4.2 śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam //
Arthaśāstra
ArthaŚ, 4, 13, 20.1 devapaśum ṛṣabham ukṣāṇaṃ gokumārīṃ vā vāhayataḥ pañcaśato daṇḍaḥ pravāsayata uttamaḥ //
Mahābhārata
MBh, 3, 131, 17.2 na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā /
MBh, 7, 13, 55.2 ukṣāṇam iva siṃhena pātyamānam acetanam //
MBh, 13, 78, 21.1 vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam /
MBh, 14, 10, 29.2 nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ calacchiśnaṃ matpradiṣṭaṃ dvijendrāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 791.1 gokumārīdevapaśumukṣāṇaṃ vṛṣabhaṃ tathā /
Matsyapurāṇa
MPur, 174, 18.2 ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam //
Viṣṇusmṛti
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //