Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā

Atharvaprāyaścittāni
AVPr, 6, 1, 31.0 yady ukhyo 'nugacchet punaḥ punaḥ prajvālya //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 19.0 saṃvatsaram ukhyaṃ bibharti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 14.0 teṣu huteṣūkhyāṃ mṛttikām āhriyamāṇām anugacchet //
DrāhŚS, 14, 4, 2.0 tasmin saṃcita ukhyām āsandīṃ nairṛtīśceṣṭakā araṇyaṃ hriyamāṇā anugacchet //
Kāṭhakasaṃhitā
KS, 8, 10, 16.0 agniṃ cokhyam ukhāyāṃ samupyaitam ādhatsva tena prajaniṣyasa iti //
KS, 10, 5, 42.0 sa vāmadeva ukhyam agnim abibhaḥ //
KS, 21, 3, 16.0 saṃvatsaramukhyaṃ bhṛtvāgniṃ cinvīta //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 17.0 so 'gnim ukhyam avaikṣata //
MS, 2, 8, 1, 4.1 ukhyasya ketuṃ prathamaṃ juṣāṇā aśvinādhvaryū sādayatām iha tvā //
Taittirīyasaṃhitā
TS, 5, 5, 1, 50.0 yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet //
TS, 5, 5, 2, 39.0 sa etam ukhyam apaśyat //
TS, 5, 5, 2, 65.0 ya evam ukhyaṃ sāhasraṃ veda pra sahasram paśūn āpnoti //
Vaitānasūtra
VaitS, 5, 1, 14.3 yad agne yāni kāni cid ity ukhye samidha ādhīyamānāḥ //
VaitS, 5, 1, 15.1 saṃśitaṃ ma ity ukhyam unnīyamānam //
VaitS, 5, 1, 18.1 saṃvatsaram ukhyaṃ bibharti /
VaitS, 5, 1, 20.1 garbho asy oṣadhīnām ity ukhyaṃ bhasmāpsv opyamānam //
VaitS, 5, 1, 22.1 punas tvety ukhye samidha ādhīyamānāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 1.2 ukhyasya ketuṃ prathamaṃ juṣāṇā /
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 3, 8.1 suparṇo 'si garutmān ity ukhyam udgacchann uparinābhi viparivartayati //
VārŚS, 2, 1, 4, 18.1 saṃcite samitaṃ saṃkalpethām ity ukhyaṃ nivapati //
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 1.1 saṃvatsaraṃ dīkṣita ukhyaṃ bibharti /
ĀpŚS, 16, 9, 10.1 jāta ukhye 'nugamayaty āhavanīyam //
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 11, 1.1 yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe //
ĀpŚS, 16, 11, 11.1 yady ukhye bhriyamāṇe 'yaṃ devaḥ prajā abhimanyetāgneyībhir bhiṣagvatībhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 12, 11.1 yady ukhāṃ bhasmābhiniṣīded ukhyam ādāyodakāntaṃ gatvemaṃ suyoniṃ suvṛtaṃ hiraṇmayaṃ sahasrabhṛṣṭiṃ mahiṣāvaroha /
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 20, 8, 13.1 ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 4, 10.1 atha yadyeṣa ukhyo 'gnir anugacchet /
Amarakośa
AKośa, 2, 631.2 śūlākṛtaṃ bhaṭitraṃ ca śūlyamukhyaṃ tu paiṭharam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 39.1 ebhireva ca śṛtaṃ ghṛtam ukhyaṃ bheṣajair jayati mārutakuṣṭham /