Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 45.3 varṇena kapiśenogrā bhūtās te piśitāśanāḥ //
ViPur, 1, 12, 24.2 abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ //
ViPur, 1, 12, 25.1 tato nādān atīvogrān rājaputrasya te puraḥ /
ViPur, 1, 17, 68.2 yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca //
ViPur, 2, 6, 16.2 lālābhakṣe sa yātyugre śarakartā ca vedhake //
ViPur, 4, 6, 16.1 evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 5, 1, 24.2 sundo 'surastathātyugro bāṇaścāpi baleḥ sutaḥ //
ViPur, 5, 14, 6.1 sūdayaṃstāpasānugro vanānyaṭati yaḥ sadā //
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
ViPur, 5, 27, 3.1 hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave /
ViPur, 5, 29, 32.1 caturdaṃṣṭrāngajāṃścogrān ṣaṭsahasrānsa dṛṣṭavān /
ViPur, 5, 34, 36.1 jahi kṛtyāmimāmugrāṃ vahnijvālājaṭākulām /
ViPur, 6, 3, 13.1 tasya svarūpam atyugraṃ maitreya gadato mama /
ViPur, 6, 3, 14.2 anāvṛṣṭir atīvogrā jāyate śatavārṣikī //
ViPur, 6, 5, 39.2 śarair ivāntakasyograiś chidyamānāsthibandhanaḥ //
ViPur, 6, 5, 43.1 etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām /
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //
ViPur, 6, 6, 13.2 dharmadhenuṃ jaghānograḥ śārdūlo vijane vane //
ViPur, 6, 6, 23.2 yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ //
ViPur, 6, 8, 21.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /