Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 6.0 pibā somam abhi yam ugra tarda iti śaṃsati //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 1, 3, 4, 2.0 yato jajña ugras tveṣanṛmṇa ity ato hy eṣa jāta ugras tveṣanṛmṇaḥ //
AĀ, 1, 5, 2, 14.0 eṣa stomo maha ugrāya vāha iti mahadvatyā rūpasamṛddhayā //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 6, 7.3 yato jajña ugras tveṣanṛmṇo ru /
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 3, 2, 3.2 satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam //
Aitareyabrāhmaṇa
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 2.0 yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 2.0 yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 6, 11, 7.0 pibā somam abhi yam ugra tarda iti hotā yajati //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 3, 2.0 aṣāᄆham ugraṃ sahamānam ābhir ity ugravat sahamānavat tat kṣatrasya rūpam //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
Atharvaveda (Paippalāda)
AVP, 1, 9, 1.2 tatas pari brahmaṇā śāśadāna ugrasya manyor ud imaṃ nayāmi //
AVP, 1, 9, 4.2 sajātān ugra ā vada brahma cāpa cikīhi naḥ //
AVP, 1, 13, 1.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prayato na āgan /
AVP, 1, 30, 2.2 tvam ugraḥ pṛtanāsu sāsahiḥ saha ojo yajamānāya dhehi //
AVP, 1, 56, 1.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVP, 1, 75, 1.2 sapatnasāha ṛṣabho janāṣāḍ ugraś cettā pañca kṛṣṭīr vi rāja //
AVP, 1, 76, 1.1 ūrdhvo bhava prati vidhyādhy asmad ugraṃ dhanur ojasvān ā tanuṣva /
AVP, 1, 98, 1.2 evā tvam ugra oṣadhe amuṃ ropaya mām abhi //
AVP, 4, 1, 4.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
AVP, 4, 1, 7.2 tatra devānām adhideva āsta ekasthūṇe vimite dṛḍha ugre //
AVP, 4, 2, 2.1 abhi prehi vīrayasvograś cettā sapatnahā /
AVP, 4, 5, 10.1 ut tiṣṭhogra vi dhūnuṣva vi te śvayantu nāḍyaḥ /
AVP, 4, 9, 2.1 idam ugrāya babhrave yo 'kṣeṣu tanūvaśī /
AVP, 4, 11, 1.2 sahṛdayena haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 2.2 devānām ugrāṇāṃ satāṃ hṛdayāni sahākaram //
AVP, 4, 11, 3.2 indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram //
AVP, 4, 11, 4.2 avindañ chakraṃ rajasi praviṣṭaṃ sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 5.2 manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 12, 3.2 ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVP, 4, 13, 1.2 ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm //
AVP, 4, 13, 5.1 tvam ugre pṛśniparṇy agnir iva pradahann ihi kaṇvā jīvitayopanīḥ /
AVP, 4, 13, 7.2 tā ugre pṛśniparṇi tvaṃ kaṇvā mā nīnaśa itaḥ //
AVP, 4, 19, 5.0 vār ugram arasaṃ viṣam agniś ca viśvacarṣaṇiḥ //
AVP, 4, 20, 6.2 evā tvam ugra oṣadhe amuṃ kanikradatam ā naya //
AVP, 4, 27, 1.2 ānujāvaram anu rakṣanta ugrā yeṣām indraṃ vīryāyairayanta //
AVP, 4, 31, 2.1 prātarjitaṃ bhagam ugraṃ huvema vayaṃ putram aditer yo vidhartā /
AVP, 4, 35, 7.1 tigmam anīkaṃ viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVP, 4, 37, 4.1 yāv ārebhāthe bahu sākam ugrau pra ced asrāṣṭam abhibhāṃ janeṣu /
AVP, 4, 37, 5.0 sahasrākṣau vṛtrahaṇā huve vāṃ dūrehetī svanannemī ugrau //
AVP, 4, 37, 6.1 yaḥ kṛtyākṛd yātudhāno mahālo ni tasmin hatam adhi vajram ugrau /
AVP, 4, 37, 7.1 adhi me brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVP, 4, 39, 3.1 ya ugrāṇām ugrabāhur yajur yo dānavānāṃ balam āsasāda /
AVP, 4, 39, 3.1 ya ugrāṇām ugrabāhur yajur yo dānavānāṃ balam āsasāda /
AVP, 5, 1, 1.1 namaḥ piśaṅgabāhvai sindhau jātāyā ugrāyai /
AVP, 5, 4, 14.2 ādityā rudrā uparispṛśo mām ugraṃ cettāram adhirājam akran //
AVP, 5, 11, 5.2 varutry ugrā patnīnāṃ putram adya dideṣṭu te //
AVP, 5, 22, 8.2 yā ugrau kṣipradhanvānau tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 25, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhau //
AVP, 5, 26, 4.2 arātiṃ hatvā santokām ugro devo 'bhi dāsatu //
AVP, 10, 2, 4.2 śriyaṃ tvaṃ sarveṣāṃ teṣāṃ ādāyogro vi dhāraya //
AVP, 10, 4, 3.1 idaṃ rāṣṭraṃ kratumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ gardnumac citraghoṣam /
AVP, 10, 4, 9.2 mayā brahmaṇā prathamānāśvo vasīyāṃsaḥ sadam ugrā bhavātha //
AVP, 10, 4, 12.1 idaṃ rāṣṭraṃ iṣumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ paśumad brahmavṛddham /
AVP, 10, 4, 13.1 sapatnasāhaṃ pramṛṇam idaṃ rāṣṭraṃ dṛḍham ugram /
AVP, 12, 5, 1.2 ugra āpatikād adhi yo vṛkṣāṁ adhi rohati //
AVP, 12, 5, 8.1 indra iva dasyūn adharān kṛṇuṣvogra iva vāto viśṛṇan sapatnān /
AVP, 12, 5, 10.1 tvam ugras tvaṃ balī tvam edhi vivācanam /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 1.2 tatas pari brahmaṇā śāśadāna ugrasya manyor ud imaṃ nayāmi //
AVŚ, 1, 10, 2.1 namas te rājan varuṇāstu manyave viśvaṃ hy ugra nicikeṣi drugdham /
AVŚ, 1, 10, 4.2 sajātān ugrehā vada brahma cāpa cikīhi naḥ //
AVŚ, 2, 25, 1.2 ugrā hi kaṇvajambhanī tām abhakṣi sahasvatīm //
AVŚ, 2, 29, 4.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prahito no āgan /
AVŚ, 3, 1, 2.1 yūyam ugrā maruta īdṛśe sthābhi preta mṛṇata sahadhvam /
AVŚ, 3, 4, 2.2 varṣman rāṣṭrasya kakudi śrayasva tato na ugro vi bhajā vasūni //
AVŚ, 3, 4, 3.2 jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ //
AVŚ, 3, 4, 4.2 adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni //
AVŚ, 3, 4, 7.2 tās tvā sarvāḥ saṃvidānā hvayantu daśamīm ugraḥ sumanā vaśeha //
AVŚ, 3, 5, 4.1 somasya parṇaḥ saha ugram āgann indreṇa datto varuṇena śiṣṭaḥ /
AVŚ, 3, 12, 6.1 ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn /
AVŚ, 3, 16, 2.1 prātarjitaṃ bhagam ugram havāmahe vayaṃ putram aditer yo vidhartā /
AVŚ, 3, 19, 7.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVŚ, 3, 19, 7.2 tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ //
AVŚ, 3, 19, 7.2 tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ //
AVŚ, 4, 8, 2.1 abhi prehi māpa vena ugraś cettā sapatnahā /
AVŚ, 4, 9, 4.2 tato yakṣmaṃ vi bādhasa ugro madhyamaśīr iva //
AVŚ, 4, 13, 5.2 dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te //
AVŚ, 4, 19, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhat //
AVŚ, 4, 24, 2.1 ya ugrīṇām ugrabāhur yayur yo dānavānāṃ balam āruroja /
AVŚ, 4, 27, 7.1 tigmam anīkam viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram /
AVŚ, 4, 28, 3.1 sahasrākṣau vṛtrahanā huve 'haṃ dūregavyūtī stuvann emy ugrau /
AVŚ, 4, 28, 6.1 yaḥ kṛtyākṛn mūlakṛd yātudhāno ni tasmin dhattaṃ vajram ugrau /
AVŚ, 4, 28, 7.1 adhi no brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVŚ, 4, 30, 3.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
AVŚ, 4, 31, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVŚ, 4, 36, 8.1 yaṃ grāmam āviśata idam ugraṃ saho mama /
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 5, 3, 10.2 ādityā rudrā uparispṛśo no ugraṃ cettāram adhirājam akrata //
AVŚ, 5, 8, 9.1 atrainān indra vṛtrahann ugro marmaṇi vidhya /
AVŚ, 5, 13, 1.1 dadir hi mahyaṃ varuṇo divaḥ kavir vacobhir ugrair ni riṇāmi te viṣam /
AVŚ, 5, 13, 3.1 vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te /
AVŚ, 5, 17, 1.2 vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya //
AVŚ, 5, 19, 6.1 ugro rājā manyamāno brāhmaṇaṃ yo jighatsati /
AVŚ, 5, 21, 11.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn /
AVŚ, 5, 23, 2.2 hatā viśvā arātaya ugreṇa vacasā mama //
AVŚ, 6, 16, 1.1 ābayo anābayo rasas ta ugra ābayo /
AVŚ, 6, 57, 2.2 jālāṣam ugraṃ bheṣajaṃ tena no mṛḍa jīvase //
AVŚ, 6, 73, 1.2 asya śriyam upasaṃyāta sarva ugrasya cettuḥ saṃmanasaḥ sajātāḥ //
AVŚ, 6, 74, 3.1 yathādityā vasubhiḥ saṃbabhūvur marudbhir ugrā ahṛṇīyamānāḥ /
AVŚ, 6, 97, 3.1 imaṃ vīram anu harṣadhvam ugram indraṃ sakhāyo anu saṃ rabhadhvam /
AVŚ, 6, 99, 1.2 hvayāmy ugraṃ cettāraṃ puruṇāmānam ekajam //
AVŚ, 7, 109, 1.1 idam ugrāya babhrave namo yo akṣeṣu tanūvaśī /
AVŚ, 8, 5, 2.1 ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ /
AVŚ, 8, 5, 19.1 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sarve /
AVŚ, 8, 6, 18.2 piṅgas tam ugradhanvā kṛṇotu hṛdayāvidham //
AVŚ, 8, 6, 20.2 garbhaṃ ta ugrau rakṣatām bheṣajau nīvibhāryau //
AVŚ, 8, 7, 4.2 aṃśumatīḥ kāṇḍinīr yā viśākhā hvayāmi te vīrudho vaiśvadevīr ugrāḥ puruṣajīvanīḥ //
AVŚ, 8, 7, 10.1 unmuñcantīr vivaruṇā ugrā yā viṣadūṣaṇīḥ /
AVŚ, 8, 8, 9.1 sedir ugrā vyṛddhir ārtiś cānapavācanā /
AVŚ, 9, 1, 3.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 10.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 2, 3.2 ugra īśānaḥ prati muñca tasmin yo asmabhyam aṃhūraṇā cikitsāt //
AVŚ, 9, 2, 7.1 adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyam asapatnam eva /
AVŚ, 9, 2, 14.2 uta pṛthivyām ava syanti vidyuta ugro vo devaḥ pra mṛṇat sapatnān //
AVŚ, 10, 2, 9.2 ānandān ugro nandāṃś ca kasmād vahati pūruṣaḥ //
AVŚ, 10, 4, 3.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 4, 4.2 udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram //
AVŚ, 10, 6, 6.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 7.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 8.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 6, 9.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 10.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 11, 1, 15.2 ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu //
AVŚ, 11, 2, 10.1 tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam /
AVŚ, 11, 2, 14.1 bhavārudrau sayujā saṃvidānāvubhāvugrau carato vīryāya /
AVŚ, 11, 2, 21.2 anyatrogra vi vartaya piyārūṇāṃ prajāṃ jahi //
AVŚ, 12, 1, 1.1 satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti /
AVŚ, 12, 5, 21.0 mṛtyur hiṃkṛṇvaty ugro devaḥ pucchaṃ paryasyantī //
AVŚ, 13, 1, 3.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pramṛṇīta śatrūn /
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 18, 1, 40.1 stuhi śrutaṃ gartasadaṃ janānāṃ rājānaṃ bhīmam upahatnum ugram /
AVŚ, 18, 3, 23.1 ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 17.2 atyugro hi kṣatradharmo brāhmaṇasya //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 12.1 tad abhipraity abhiprehi vīrayasva ugraś cettā sapatnahā /
BaudhŚS, 18, 17, 9.1 athāsyora ūrdhvam unmṛjyate aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 5.1 ṛtena sthūṇāvadhiroha vaṃśogro virājannapasedha śatrūn /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 4, 3, 37.1 tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti /
BĀU, 4, 3, 38.1 tad yathā rājānaṃ prayiyāsantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'bhisamāyanti /
Gautamadharmasūtra
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 21, 3.0 pibā somam abhi yam ugra tarda iti hotā yajati //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 21.2 ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 8.1 so 'bravīd ugraṃ sāmno vṛṇe śriyam iti /
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
Kauśikasūtra
KauśS, 5, 5, 13.0 udbhindatīṃ saṃjayantīṃ yathā vṛkṣam aśanir idam ugrāyeti vāsitān akṣān nivapati //
KauśS, 13, 7, 2.1 divyaṃ citram ṛtuthā kalpayantam ṛtūnām ugraṃ bhramayann udeti /
KauśS, 13, 15, 2.5 khargalā iva patvarīr apām ugram ivāyanam /
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 38.0 yad ugro devauṣadhayo vanaspatayas tena //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 8.0 janiṣṭhā ugra ity etasyāṃ madā modaiveti pratigaraḥ sakṛt //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 3.1 prāñcaṃ vaṃśaṃ samāropayaty ṛtena sthūṇām adhiroha vaṃśogro virājann upasedha śatrūn /
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
Kāṭhakasaṃhitā
KS, 12, 2, 3.0 ugraś cettā vasuvid //
KS, 12, 2, 12.0 ugraś cettā vasuvit //
KS, 15, 7, 31.0 ugrām ātiṣṭha //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 8.2 tveṣaṃ vaco apāvadhīr ugraṃ vaco apāvadhīḥ //
MS, 1, 3, 20, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
MS, 1, 3, 21, 1.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huve //
MS, 1, 4, 14, 24.2 ugraḥ pṛtanāsu jiṣṇuḥ //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 55.0 ugro 'si //
MS, 2, 3, 2, 56.0 ugras tvaṃ deveṣv edhi //
MS, 2, 3, 2, 57.0 ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 57.0 ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 60.0 abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 63.0 paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 66.0 sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 4, 7, 1.3 stanayan varṣann ugra rāvaṭ svāhā /
MS, 2, 5, 10, 28.2 varṣman kṣatrasya kakubbhiḥ śiśriyāṇas tato na ugro vibhajā vasūni //
MS, 2, 6, 10, 7.0 ugrām ātiṣṭha //
MS, 2, 7, 13, 13.2 tās te yakṣmaṃ vibādhantām ugro madhyamaśīr iva //
MS, 2, 9, 7, 14.0 nama ugrāya ca bhīmāya ca //
MS, 2, 10, 2, 6.2 tasmai viśaḥ samanamanta daivīr ayam ugro vihavyo yathāsat //
MS, 2, 10, 4, 9.1 balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
MS, 2, 10, 4, 12.1 indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
MS, 2, 13, 6, 7.2 ugra ugrābhir ūtibhiḥ //
MS, 2, 13, 6, 7.2 ugra ugrābhir ūtibhiḥ //
MS, 2, 13, 6, 10.2 vavakṣa ugro astṛtaḥ //
MS, 2, 13, 23, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena svaḥ stabhitaṃ yena nākaḥ /
MS, 3, 16, 4, 3.1 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahann ojasīne /
MS, 3, 16, 4, 4.1 bṛhat sāma kṣatrabhṛd vṛddhavṛṣṇaṃ triṣṭubhaujaḥ śubhitam ugravīram /
MS, 3, 16, 4, 6.2 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram //
MS, 3, 16, 5, 5.2 yā rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ //
Mānavagṛhyasūtra
MānGS, 1, 11, 14.1 yena dyaur ugretyādaya udvāhe homā jayābhyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.2 prajāpatir jayān indrāya vṛṣṇe prāyacchad ugraḥ pṛtanā jayeṣu /
PārGS, 1, 5, 9.3 tasmai viśaḥ samanamanta sarvāḥ sa ugraḥ sa ihavyo babhūva svāheti //
Taittirīyasaṃhitā
TS, 1, 6, 10, 3.0 ugro 'sy ugro 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 3.0 ugro 'sy ugro 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 2, 3, 9, 1.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ugraś cettā vasuvid /
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
Vaitānasūtra
VaitS, 2, 2, 10.1 idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati //
VaitS, 4, 2, 10.2 progrāṃ pītim iti yājyā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 8.2 ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā /
VSM, 5, 8.4 ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā /
VSM, 5, 8.6 ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā //
VSM, 7, 36.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema /
VSM, 8, 46.2 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
VSM, 12, 86.2 tato yakṣmaṃ vibādhadhva ugro madhyamaśīr iva //
Vārāhagṛhyasūtra
VārGS, 5, 15.1 prātarjitaṃ bhagamugraṃ huvema vayaṃ putram aditeryo vidhartā /
VārGS, 14, 27.2 yena dyaur ugrety evaṃprabhṛtaya udvāhe homāḥ syuḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 50.7 yenāpo nadyo dhanvāni yena dyaur ugrā pṛthivī ca dṛḍhā /
VārŚS, 2, 1, 8, 1.2 ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 3, 2, 5, 20.7 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 1.6 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sūrāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.6 sabudhnād āṣṭa januṣābhyugraṃ bṛhaspatir devatā tasya samrāṭ /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 12, 2.5 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahany ojasīnām /
ĀśvŚS, 4, 12, 2.7 bṛhatsāma kṣatrabhṛd vṛddhavṛṣyaṃ triṣṭubha ojaḥ śubhitam ugravīram /
ĀśvŚS, 4, 12, 2.12 viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram /
ĀśvŚS, 4, 13, 2.2 vācaṃ devīṃ manonetrāṃ virājam ugrāṃ jaitrīm uttamām eha bhakṣāṃ /
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 9, 2, 5.2 janiṣṭhā ugra ugro jajña iti mādhyaṃdine /
ĀśvŚS, 9, 2, 5.2 janiṣṭhā ugra ugro jajña iti mādhyaṃdine /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 6.3 tasmai viśaḥ samanamanta pūrvīr ayam ugro vihavyo yathāsat /
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
Ṛgveda
ṚV, 1, 7, 4.2 ugra ugrābhir ūtibhiḥ //
ṚV, 1, 7, 4.2 ugra ugrābhir ūtibhiḥ //
ṚV, 1, 19, 4.1 ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā /
ṚV, 1, 21, 4.1 ugrā santā havāmaha upedaṃ savanaṃ sutam /
ṚV, 1, 23, 10.2 ugrā hi pṛśnimātaraḥ //
ṚV, 1, 33, 5.2 pra yad divo hariva sthātar ugra nir avratāṁ adhamo rodasyoḥ //
ṚV, 1, 37, 7.1 ni vo yāmāya mānuṣo dadhra ugrāya manyave /
ṚV, 1, 51, 11.2 ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ //
ṚV, 1, 55, 3.2 pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ //
ṚV, 1, 84, 9.2 ugraṃ tat patyate śava indro aṅga //
ṚV, 1, 100, 12.1 sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā /
ṚV, 1, 102, 10.2 tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya //
ṚV, 1, 116, 12.1 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
ṚV, 1, 118, 9.2 johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam //
ṚV, 1, 127, 11.3 mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā //
ṚV, 1, 129, 5.1 ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ /
ṚV, 1, 129, 5.1 ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ /
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 130, 7.2 atithigvāya śambaraṃ girer ugro avābharat /
ṚV, 1, 133, 6.2 śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase /
ṚV, 1, 134, 5.1 tubhyaṃ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi /
ṚV, 1, 152, 2.2 triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan //
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 165, 6.2 ahaṃ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṃ vadhasnaiḥ //
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 166, 6.1 yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana /
ṚV, 1, 166, 8.2 janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu //
ṚV, 1, 171, 5.2 sa no marudbhir vṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ //
ṚV, 1, 171, 5.2 sa no marudbhir vṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ //
ṚV, 1, 179, 6.2 ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma //
ṚV, 2, 11, 17.1 ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra /
ṚV, 2, 23, 11.2 asi satya ṛṇayā brahmaṇaspata ugrasya cid damitā vīḍuharṣiṇaḥ //
ṚV, 2, 23, 12.1 adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati /
ṚV, 2, 33, 9.1 sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ /
ṚV, 2, 33, 11.1 stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram /
ṚV, 3, 26, 5.1 agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam /
ṚV, 3, 30, 3.2 yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi //
ṚV, 3, 30, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 31, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 32, 17.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 34, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 35, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 36, 4.1 mahāṁ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ /
ṚV, 3, 36, 5.1 mahāṁ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena /
ṚV, 3, 36, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 38, 10.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 39, 9.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 43, 8.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 46, 1.1 yudhmasya te vṛṣabhasya svarāja ugrasya yūna sthavirasya ghṛṣveḥ /
ṚV, 3, 46, 2.1 mahāṁ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān /
ṚV, 3, 46, 4.1 uruṃ gabhīraṃ januṣābhy ugraṃ viśvavyacasam avatam matīnām /
ṚV, 3, 47, 5.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 3, 48, 4.1 ugras turāṣāᄆ abhibhūtyojā yathāvaśaṃ tanvaṃ cakra eṣaḥ /
ṚV, 3, 48, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 49, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 50, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 4, 16, 20.2 nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ //
ṚV, 4, 20, 1.1 ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ /
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 4, 20, 7.2 udvāvṛṣāṇas taviṣīva ugrāsmabhyaṃ daddhi puruhūta rāyaḥ //
ṚV, 4, 22, 2.1 vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān /
ṚV, 4, 23, 7.2 ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe //
ṚV, 4, 24, 4.1 kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau /
ṚV, 4, 38, 1.2 kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram //
ṚV, 4, 41, 4.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram /
ṚV, 5, 20, 2.1 ye agne nerayanti te vṛddhā ugrasya śavasaḥ /
ṚV, 5, 30, 2.1 avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan /
ṚV, 5, 31, 8.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ //
ṚV, 5, 32, 2.2 ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṁ indra taviṣīm adhatthāḥ //
ṚV, 5, 32, 8.1 tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ugraḥ /
ṚV, 5, 35, 6.2 ugram pūrvīṣu pūrvyaṃ havante vājasātaye //
ṚV, 5, 57, 3.2 kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam //
ṚV, 5, 60, 2.2 vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit //
ṚV, 5, 63, 3.1 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī /
ṚV, 5, 73, 7.1 ugro vāṃ kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ /
ṚV, 6, 16, 39.1 ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ /
ṚV, 6, 17, 1.1 pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra /
ṚV, 6, 17, 10.1 adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim /
ṚV, 6, 17, 13.1 evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām /
ṚV, 6, 18, 1.2 aṣāᄆham ugraṃ sahamānam ābhir gīrbhir vardha vṛṣabhaṃ carṣaṇīnām //
ṚV, 6, 18, 4.2 ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva //
ṚV, 6, 18, 4.2 ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva //
ṚV, 6, 18, 6.1 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye /
ṚV, 6, 19, 6.1 śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram /
ṚV, 6, 19, 11.2 viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema //
ṚV, 6, 23, 3.1 pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī /
ṚV, 6, 23, 8.1 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu /
ṚV, 6, 25, 1.2 tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra //
ṚV, 6, 26, 1.2 saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ //
ṚV, 6, 37, 1.1 arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu /
ṚV, 6, 38, 5.2 mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu //
ṚV, 6, 41, 3.2 etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam //
ṚV, 6, 46, 6.1 tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe /
ṚV, 6, 47, 15.1 ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet /
ṚV, 6, 47, 16.1 śṛṇve vīra ugram ugraṃ damāyann anyam anyam atinenīyamānaḥ /
ṚV, 6, 47, 16.1 śṛṇve vīra ugram ugraṃ damāyann anyam anyam atinenīyamānaḥ /
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 53, 4.2 sādhantām ugra no dhiyaḥ //
ṚV, 6, 60, 5.1 ugrā vighaninā mṛdha indrāgnī havāmahe /
ṚV, 6, 62, 3.1 tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ /
ṚV, 6, 66, 5.2 na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān //
ṚV, 6, 66, 6.1 ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke /
ṚV, 6, 66, 11.2 divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran //
ṚV, 6, 72, 5.2 yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā //
ṚV, 7, 20, 1.1 ugro jajñe vīryāya svadhāvāñcakrir apo naryo yat kariṣyan /
ṚV, 7, 22, 8.1 nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra /
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 7, 25, 4.2 viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ //
ṚV, 7, 28, 2.2 ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāᄆhaḥ //
ṚV, 7, 33, 2.1 dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram /
ṚV, 7, 34, 3.1 āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṃsanta ugrāḥ //
ṚV, 7, 34, 10.1 ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ //
ṚV, 7, 38, 6.2 bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam //
ṚV, 7, 40, 3.1 sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha /
ṚV, 7, 41, 2.1 prātarjitam bhagam ugraṃ huvema vayam putram aditer yo vidhartā /
ṚV, 7, 56, 6.1 yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhir ugrāḥ //
ṚV, 7, 56, 7.1 ugraṃ va oja sthirā śavāṃsy adhā marudbhir gaṇas tuviṣmān //
ṚV, 7, 56, 23.2 marudbhir ugraḥ pṛtanāsu sāᄆhā marudbhir it sanitā vājam arvā //
ṚV, 7, 57, 1.2 ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ //
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 8, 1, 21.1 madeneṣitam madam ugram ugreṇa śavasā /
ṚV, 8, 1, 21.1 madeneṣitam madam ugram ugreṇa śavasā /
ṚV, 8, 1, 27.1 ya eko asti daṃsanā mahāṁ ugro abhi vrataiḥ /
ṚV, 8, 3, 17.2 arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi //
ṚV, 8, 4, 7.1 mā bhema mā śramiṣmograsya sakhye tava /
ṚV, 8, 6, 14.2 vṛṣā hy ugra śṛṇviṣe //
ṚV, 8, 6, 18.2 mamed ugra śrudhī havam //
ṚV, 8, 20, 3.1 vidmā hi rudriyāṇāṃ śuṣmam ugram marutāṃ śimīvatām /
ṚV, 8, 20, 12.1 ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire /
ṚV, 8, 20, 12.1 ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire /
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 24, 7.2 ugra praṇetar adhi ṣū vaso gahi //
ṚV, 8, 29, 5.1 tigmam eko bibharti hasta āyudhaṃ śucir ugro jalāṣabheṣajaḥ //
ṚV, 8, 32, 2.2 vadhīd ugro riṇann apaḥ //
ṚV, 8, 32, 27.1 pra va ugrāya niṣṭure 'ṣāᄆhāya prasakṣiṇe /
ṚV, 8, 33, 9.1 ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ /
ṚV, 8, 33, 10.2 vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ //
ṚV, 8, 37, 2.1 sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 45, 4.2 ka ugrāḥ ke ha śṛṇvire //
ṚV, 8, 45, 35.1 bibhayā hi tvāvata ugrād abhiprabhaṅgiṇaḥ /
ṚV, 8, 46, 20.1 sanitaḥ susanitar ugra citra cetiṣṭha sūnṛta /
ṚV, 8, 49, 6.1 ugraṃ na vīraṃ namasopa sedima vibhūtim akṣitāvasum /
ṚV, 8, 49, 7.2 ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi //
ṚV, 8, 49, 7.2 ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi //
ṚV, 8, 50, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /
ṚV, 8, 52, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚV, 8, 52, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ //
ṚV, 8, 61, 10.1 ugrabāhur mrakṣakṛtvā purandaro yadi me śṛṇavaddhavam /
ṚV, 8, 61, 12.1 ugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam /
ṚV, 8, 65, 5.1 indra gṛṇīṣa u stuṣe mahāṁ ugra īśānakṛt /
ṚV, 8, 67, 11.1 parṣi dīne gabhīra āṃ ugraputre jighāṃsataḥ /
ṚV, 8, 68, 6.1 paromātram ṛcīṣamam indram ugraṃ surādhasam /
ṚV, 8, 70, 4.1 aṣāᄆham ugram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ /
ṚV, 8, 77, 1.2 ka ugrāḥ ke ha śṛṇvire //
ṚV, 8, 96, 10.1 maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ /
ṚV, 8, 97, 10.2 kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam //
ṚV, 8, 97, 13.1 tam indraṃ johavīmi maghavānam ugraṃ satrā dadhānam apratiṣkutaṃ śavāṃsi /
ṚV, 9, 61, 10.2 ugraṃ śarma mahi śravaḥ //
ṚV, 9, 62, 29.1 indrāyendum punītanograṃ dakṣāya sādhanam /
ṚV, 9, 66, 16.1 mahāṁ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ /
ṚV, 9, 66, 17.1 ya ugrebhyaś cid ojīyāñchūrebhyaś cicchūrataraḥ /
ṚV, 9, 97, 21.2 somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram //
ṚV, 9, 109, 22.1 indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ //
ṚV, 9, 113, 5.1 satyamugrasya bṛhataḥ saṃ sravanti saṃsravāḥ /
ṚV, 10, 28, 7.1 evā hi māṃ tavasaṃ jajñur ugraṃ karman karman vṛṣaṇam indra devāḥ /
ṚV, 10, 29, 3.1 kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva /
ṚV, 10, 34, 8.2 ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti //
ṚV, 10, 42, 7.1 ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena /
ṚV, 10, 44, 3.1 endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam /
ṚV, 10, 44, 3.1 endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam /
ṚV, 10, 47, 3.2 śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 73, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 89, 18.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 94, 6.1 ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ /
ṚV, 10, 97, 12.2 tato yakṣmaṃ vi bādhadhva ugro madhyamaśīr iva //
ṚV, 10, 103, 3.2 saṃsṛṣṭajit somapā bāhuśardhy ugradhanvā pratihitābhir astā //
ṚV, 10, 103, 5.1 balavijñāya sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
ṚV, 10, 103, 9.1 indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṃ śardha ugram /
ṚV, 10, 103, 13.2 ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha //
ṚV, 10, 104, 3.1 progrām pītiṃ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam /
ṚV, 10, 104, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 106, 4.1 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai /
ṚV, 10, 106, 7.1 pajreva carcaraṃ jāram marāyu kṣadmevārtheṣu tartarītha ugrā /
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //
ṚV, 10, 113, 3.2 viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam //
ṚV, 10, 113, 6.2 vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam //
ṚV, 10, 116, 5.2 ugrāya te saho balaṃ dadāmi pratītyā śatrūn vigadeṣu vṛśca //
ṚV, 10, 120, 1.1 tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ /
ṚV, 10, 121, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
ṚV, 10, 125, 5.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
ṚV, 10, 126, 5.2 ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ //
ṚV, 10, 128, 9.2 vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran //
ṚV, 10, 151, 3.1 yathā devā asureṣu śraddhām ugreṣu cakrire /
ṚV, 10, 159, 2.1 ahaṃ ketur aham mūrdhāham ugrā vivācanī /
Ṛgvedakhilāni
ṚVKh, 1, 5, 7.2 akṣaṇvantaṃ sthūlavapuṣkam ugrā punar yuvānaṃ patim it kanīnām //
ṚVKh, 1, 11, 5.1 yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ /
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //
ṚVKh, 2, 14, 12.1 ugrāyudhāḥ pramathinaḥ pravīrā māyāvino balino micchamānāḥ /
ṚVKh, 3, 1, 6.1 ugraṃ na vīraṃ namasopasedima vibhūtim akṣitāvasum /
ṚVKh, 3, 1, 7.2 ato no yajñam āśubhir mahemata ugra ṛṣvebhir āgahi //
ṚVKh, 3, 2, 6.1 pra vīram ugraṃ viviciṃ dhanaspṛtaṃ vibhūtiṃ rādhaso mahaḥ /
ṚVKh, 3, 2, 7.2 yujāna indra haribhir mahemata ugra ṛṣvebhir āgahi //
ṚVKh, 3, 4, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚVKh, 3, 4, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pradāti naḥ //
ṚVKh, 3, 10, 7.1 yan me garbhe vasataḥ pāpam ugram yaj jāyamānasya ca kiṃcid anyat /
ṚVKh, 3, 22, 3.2 sa budhnyād āṣṭa januṣābhy ugram bṛhaspatir devatā tasya samrāṭ //
ṚVKh, 4, 5, 33.2 tai stha nikṛṇma sthāny ugre yadi no jīvayasva īm //
ṚVKh, 4, 11, 12.1 yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca /
Arthaśāstra
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 4.1 tatpratirūpakam ugragandharasaṃ śilājatu vidyāt //
Buddhacarita
BCar, 1, 70.1 duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt /
BCar, 3, 49.2 mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ //
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
BCar, 11, 24.2 kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
Carakasaṃhitā
Ca, Sū., 1, 3.2 indramugratapā buddhvā śaraṇyamamareśvaram //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Nid., 8, 8.2 abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt /
Ca, Śār., 1, 118.1 atyugraśabdaśravaṇācchravaṇāt sarvaśo na ca /
Ca, Indr., 10, 17.2 tṛṣṇā gudagrahaścograḥ sadyo jahyāt sa jīvitam //
Ca, Indr., 12, 17.2 samprekṣya cograkarmāṇaṃ na vaidyo gantumarhati //
Ca, Indr., 12, 68.2 adāruṇeṣu nakṣatreṣv anugreṣu dhruveṣu ca //
Mahābhārata
MBh, 1, 1, 105.12 gadāṃ cogrāṃ bhīmasenāya dattāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 124.2 trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 146.5 yadāśrauṣaṃ bhīmakarmāṇam ugraṃ raṇe bhīmaṃ śoṇitaṃ pītavantam /
MBh, 1, 1, 148.1 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca duḥśāsanaṃ kṛtavarmāṇam ugram /
MBh, 1, 2, 165.2 astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ /
MBh, 1, 11, 15.3 daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam //
MBh, 1, 13, 9.2 brahmacārī yatāhārastapasyugre rataḥ sadā //
MBh, 1, 19, 4.3 ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam //
MBh, 1, 19, 16.1 gambhīraṃ timimakarograsaṃkulaṃ taṃ garjantaṃ jalacararāvaraudranādaiḥ /
MBh, 1, 26, 44.2 svadeharūpāṇyādāya gadāścograpradarśanāḥ //
MBh, 1, 35, 10.1 utpannaḥ sa jaratkārustapasyugre rato dvijaḥ /
MBh, 1, 37, 18.2 yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ //
MBh, 1, 38, 3.2 jānāmyugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā /
MBh, 1, 42, 12.1 ugre tapasi vartantaṃ pitaraścodayanti mām /
MBh, 1, 43, 39.2 ugrāya tapase bhūyo jagāma kṛtaniścayaḥ //
MBh, 1, 57, 89.2 maharṣer ugratapasastasmād droṇo vyajāyata //
MBh, 1, 60, 42.3 ṣaṇḍāmārkau prathamataḥ prathitāvugratejasau //
MBh, 1, 61, 13.2 ugrasena iti khyāta ugrakarmā narādhipaḥ //
MBh, 1, 61, 88.15 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam /
MBh, 1, 61, 88.17 tam ugraṃ śaṃsitātmānaṃ sarvayatnair atoṣayat /
MBh, 1, 65, 24.2 saṃśitātmā sudurdharṣa ugre tapasi vartate //
MBh, 1, 66, 8.5 maharṣer ugratapasas tejastvam avināśinī /
MBh, 1, 68, 77.1 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā /
MBh, 1, 78, 1.7 pannagīvograrūpā vai devayānī mamāpyabhūt /
MBh, 1, 78, 9.11 dvijaśreṣṭha nṛpaśreṣṭho yayātiścogradarśanaḥ /
MBh, 1, 84, 18.2 dūto devānām abravīd ugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MBh, 1, 94, 18.3 tapasā karṣitogreṇa japadhyānarataḥ sadā //
MBh, 1, 101, 15.7 īdṛśasya dvijaśreṣṭha ugre tapasi vartataḥ //
MBh, 1, 104, 4.2 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam //
MBh, 1, 104, 5.2 tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat /
MBh, 1, 110, 35.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 1, 111, 11.4 so 'ham ugreṇa tapasā sabhāryastyaktajīvitaḥ /
MBh, 1, 111, 11.5 anapatyo 'pi vindeyaṃ svargam ugreṇa karmaṇā //
MBh, 1, 113, 10.6 śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ /
MBh, 1, 113, 32.2 ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam //
MBh, 1, 114, 20.2 ugraṃ sa tapa ātasthe parameṇa samādhinā //
MBh, 1, 116, 22.38 yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi /
MBh, 1, 151, 1.40 ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam /
MBh, 1, 157, 8.2 toṣayāmāsa tapasā sā kilogreṇa śaṃkaram //
MBh, 1, 166, 13.2 ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān //
MBh, 1, 167, 17.2 āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam //
MBh, 1, 167, 19.1 asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ /
MBh, 1, 170, 12.2 tapasogreṇa mahatā nandayiṣyan pitāmahān //
MBh, 1, 170, 14.1 aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka /
MBh, 1, 180, 16.1 taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram /
MBh, 1, 180, 17.2 dāmodaro bhrātaram ugravīryaṃ halāyudhaṃ vākyam idaṃ babhāṣe //
MBh, 1, 189, 18.2 tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit //
MBh, 1, 189, 23.2 uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya //
MBh, 1, 189, 42.1 toṣayāmāsa tapasā sā kilogreṇa śaṃkaram /
MBh, 1, 201, 6.1 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ /
MBh, 1, 201, 10.1 tato devābhavan bhītā ugraṃ dṛṣṭvā tayostapaḥ /
MBh, 1, 202, 9.1 tataḥ sarvāṃ mahīṃ jetum ārabdhāvugraśāsanau /
MBh, 1, 202, 24.2 asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā //
MBh, 1, 207, 18.1 ugreṇa tapasā tena praṇipātena śaṃkaraḥ /
MBh, 1, 215, 8.2 bahūni ghorarūpāṇi ugravīryāṇi caiva hi /
MBh, 1, 215, 11.48 kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ /
MBh, 1, 219, 8.2 babhūva rūpam atyugraṃ sarvabhūtātmanastadā //
MBh, 2, 5, 34.1 kaccinnogreṇa daṇḍena bhṛśam udvejitaprajāḥ /
MBh, 2, 5, 35.2 ugrapratigrahītāraṃ kāmayānam iva striyaḥ /
MBh, 2, 8, 32.2 tām ugratapaso yānti suvratāḥ satyavādinaḥ //
MBh, 2, 10, 22.1 māṃsamedovasāhārair ugraśravaṇadarśanaiḥ /
MBh, 2, 45, 12.3 amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam //
MBh, 2, 56, 1.3 yad āsthito 'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram //
MBh, 2, 60, 34.2 rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ //
MBh, 2, 60, 37.2 ādhūya vegena visaṃjñakalpām uvāca dāsīti hasann ivograḥ //
MBh, 3, 13, 101.1 taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 24, 10.2 anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ //
MBh, 3, 25, 26.1 latāvatānāvanataḥ sa pāṇḍavair mahādrumaḥ pañcabhir ugradhanvibhiḥ /
MBh, 3, 28, 8.2 durbhrātus tasya cograsya tathā duḥśāsanasya ca //
MBh, 3, 38, 10.2 tapasā yojayātmānam ugreṇa bharatarṣabha //
MBh, 3, 39, 20.2 tapasyugre vartamāna ugratejā mahāmanāḥ //
MBh, 3, 39, 20.2 tapasyugre vartamāna ugratejā mahāmanāḥ //
MBh, 3, 39, 26.2 ugre tapasi duṣpāre sthito dhūmāyayan diśaḥ //
MBh, 3, 41, 1.3 badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn //
MBh, 3, 41, 10.1 yataḥ śūlasahasrāṇi gadāścograpradarśanāḥ /
MBh, 3, 43, 4.1 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ /
MBh, 3, 52, 20.2 surakṣitaṃ hi me veśma rājā caivograśāsanaḥ //
MBh, 3, 78, 18.2 vartamānaṃ tapasyugre vāyubhakṣaṃ manīṣiṇam //
MBh, 3, 78, 20.2 na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti //
MBh, 3, 80, 16.1 sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā /
MBh, 3, 80, 128.1 teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām /
MBh, 3, 95, 11.2 ugram ātiṣṭhata tapaḥ saha patnyānukūlayā //
MBh, 3, 98, 23.1 cakāra vajraṃ bhṛśam ugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ /
MBh, 3, 98, 23.2 anena vajrapravareṇa deva bhasmīkuruṣvādya surārim ugram //
MBh, 3, 109, 19.2 viśvāmitreṇa yatrograṃ tapas taptam anuttamam //
MBh, 3, 112, 18.2 icchāmyahaṃ carituṃ tena sārdhaṃ yathā tapaḥ sa caratyugrakarmā //
MBh, 3, 113, 2.2 sukhācca lokācca nipātayanti tānyugrakarmāṇi munīn vaneṣu //
MBh, 3, 118, 18.1 tam ugram āsthāya tapaś carantaṃ śuśrāva rāmaś ca janārdanaś ca /
MBh, 3, 122, 17.1 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam /
MBh, 3, 134, 19.2 trayodaśī tithir uktā mahogrā trayodaśadvīpavatī mahī ca /
MBh, 3, 142, 5.2 ajeyam ugradhanvānaṃ tena tapye vṛkodara //
MBh, 3, 142, 12.2 ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam //
MBh, 3, 146, 50.1 tena śabdena cogreṇa bhīmasenaraveṇa ca /
MBh, 3, 146, 56.2 bāhuśabdena cogreṇa nardantīva girer guhāḥ //
MBh, 3, 152, 16.2 jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ //
MBh, 3, 154, 53.1 ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam /
MBh, 3, 154, 53.1 ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam /
MBh, 3, 155, 8.1 tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam /
MBh, 3, 157, 20.3 hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam //
MBh, 3, 158, 52.2 ugraṃ tapas tapasyantaṃ yamunātīram āśritam /
MBh, 3, 165, 23.2 dānavālayam atyugraṃ prayāto 'smi yuyutsayā //
MBh, 3, 168, 24.2 vinihanmi tamaścograṃ mā bhaiḥ sūta sthiro bhava //
MBh, 3, 168, 29.1 tataḥ paryapatann ugrā nivātakavacā mayi /
MBh, 3, 173, 14.1 tejas tavograṃ na saheta rājan sametya sākṣād api vajrapāṇiḥ /
MBh, 3, 174, 18.1 tatrāsasādātibalaṃ bhujaṃgaṃ kṣudhārditaṃ mṛtyum ivograrūpam /
MBh, 3, 175, 4.2 bahvāścarye vane teṣāṃ vasatām ugradhanvinām /
MBh, 3, 187, 21.2 satyaṃ dānaṃ tapaścogram ahiṃsā caiva jantuṣu //
MBh, 3, 205, 27.3 tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale //
MBh, 3, 206, 6.2 evaṃ śaptaḥ purā tena ṛṣiṇāsmyugratejasā /
MBh, 3, 216, 4.1 ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham /
MBh, 3, 221, 11.1 tam ugrapāśo varuṇo bhagavān salileśvaraḥ /
MBh, 3, 222, 21.2 seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ //
MBh, 3, 225, 6.1 kṛśāṃś ca vātātapakarśitāṅgān duḥkhasya cograsya mukhe prapannān /
MBh, 3, 225, 13.2 viniḥśvasan sarpa ivogratejā dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 15.2 sa dharmapāśena sitogratejā dhruvaṃ viniḥśvasya sahatyamarṣam //
MBh, 3, 252, 7.2 prasuptam ugraṃ prapadena haṃsi yaḥ kruddham āsetsyasi jiṣṇum ugram //
MBh, 3, 252, 7.2 prasuptam ugraṃ prapadena haṃsi yaḥ kruddham āsetsyasi jiṣṇum ugram //
MBh, 3, 253, 3.2 āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam //
MBh, 3, 267, 5.2 koṭīsahasram ugrāṇāṃ harīṇāṃ samakarṣata //
MBh, 3, 276, 1.3 prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā //
MBh, 3, 281, 74.2 āsthāya viruvantyugrāḥ kampayantyo mano mama //
MBh, 3, 294, 43.2 tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram //
MBh, 4, 21, 6.3 rātriśeṣaṃ tad atyugraṃ dhārayāmāsatur hṛdā //
MBh, 4, 36, 9.2 bahupravīram atyugraṃ devair api durāsadam /
MBh, 4, 51, 1.2 tānyanīkānyadṛśyanta kurūṇām ugradhanvinām /
MBh, 4, 53, 44.1 darśayann aindrir ātmānam ugram ugraparākramaḥ /
MBh, 4, 53, 44.1 darśayann aindrir ātmānam ugram ugraparākramaḥ /
MBh, 4, 56, 11.2 jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām //
MBh, 4, 60, 6.1 duryodhanaścāpi tam ugratejāḥ pārthaśca duryodhanam ekavīraḥ /
MBh, 5, 1, 11.2 pāṇḍoḥ sutaistad vratam ugrarūpaṃ varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ //
MBh, 5, 1, 18.2 rājyaṃ jihīrṣadbhir asadbhir ugraiḥ sarvaṃ ca tad vo viditaṃ yathāvat //
MBh, 5, 4, 12.1 amitaujase tathogrāya hārdikyāyāhukāya ca /
MBh, 5, 36, 66.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram /
MBh, 5, 47, 46.1 yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram /
MBh, 5, 47, 47.1 yadā maurvyāstalaniṣpeṣam ugraṃ mahāśabdaṃ vajraniṣpeṣatulyam /
MBh, 5, 72, 2.2 nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ //
MBh, 5, 72, 19.2 kāmānubandhabahulaṃ nogram ugraparākramam //
MBh, 5, 72, 19.2 kāmānubandhabahulaṃ nogram ugraparākramam //
MBh, 5, 100, 6.2 ugre tapasi vartante yeṣāṃ bibhyati devatāḥ //
MBh, 5, 124, 9.2 gārdhrapatrāḥ patantyugrāstāvacchāmyatu vaiśasam //
MBh, 5, 125, 12.1 na cāpi vayam ugreṇa karmaṇā vacanena vā /
MBh, 5, 132, 28.1 rājyaṃ vāpyugravibhraṃśaṃ saṃśayo jīvitasya vā /
MBh, 5, 137, 20.2 tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam //
MBh, 5, 140, 3.2 jayadhvajo dṛśyate pāṇḍavasya samucchrito vānararāja ugraḥ //
MBh, 5, 153, 31.2 tadaitānyugrarūpāṇi abhavañ śataśo nṛpa //
MBh, 5, 166, 33.1 yāmyaśca vāruṇaścaiva gadāścograpradarśanāḥ /
MBh, 5, 175, 1.3 ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam //
MBh, 5, 182, 8.2 nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye //
MBh, 5, 182, 11.1 tāścāpyugrāścarmaṇā vārayitvā khaḍgenājau pātitā me narendra /
MBh, 5, 182, 13.1 tataḥ śreṇyaḥ śalabhānām ivogrāḥ samāpetur viśikhānāṃ pradīptāḥ /
MBh, 5, 185, 11.1 sa vakṣasi papātograḥ śaro vyāla iva śvasan /
MBh, 5, 186, 12.2 śastradhāraṇam atyugraṃ tacca kāryaṃ kṛtaṃ tvayā //
MBh, 6, 2, 18.1 atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ /
MBh, 6, 3, 10.2 viṣvagvātāśca vāntyugrā rajo na vyupaśāmyati //
MBh, 6, 3, 37.1 vṛkṣān unmathya vāntyugrā vātāḥ śarkarakarṣiṇaḥ /
MBh, 6, 3, 40.2 gṛdhrāḥ paripatantyugrā vāmaṃ maṇḍalam āśritāḥ //
MBh, 6, 7, 25.1 tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ /
MBh, 6, 15, 11.1 ugradhanvānam ugreṣuṃ vartamānaṃ rathottame /
MBh, 6, 15, 11.1 ugradhanvānam ugreṣuṃ vartamānaṃ rathottame /
MBh, 6, 17, 38.2 vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ //
MBh, 6, 19, 12.2 draṣṭum atyugrakarmāṇaṃ viṣaheta nararṣabham //
MBh, 6, 19, 37.1 viṣvagvātāśca vāntyugrā nīcaiḥ śarkarakarṣiṇaḥ /
MBh, 6, BhaGī 11, 20.2 dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman //
MBh, 6, BhaGī 11, 30.2 tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo //
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 16, 9.2 prabhavantyugrakarmāṇaḥ kṣayāya jagato 'hitāḥ //
MBh, 6, 51, 28.2 nicakarta śarair ugrai raudraṃ bibhrad vapustadā //
MBh, 6, 55, 83.2 tasmād ahaṃ gṛhya rathāṅgam ugraṃ prāṇaṃ hariṣyāmi mahāvratasya //
MBh, 6, 55, 104.2 sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām //
MBh, 6, 55, 107.2 duryodhanastomaram ugravegaṃ śalyo gadāṃ śāṃtanavaśca śaktim //
MBh, 6, 55, 114.2 antarhitā gāṇḍivanisvanena babhūvur ugrāśca raṇapraṇādāḥ //
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 56, 6.2 senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ //
MBh, 6, 59, 16.2 yamadaṇḍopamām ugrām indrāśanisamasvanām /
MBh, 6, 59, 29.1 sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ /
MBh, 6, 60, 35.2 nipātayatyugradhanvā taṃ pramathnīta pārthivāḥ //
MBh, 6, 63, 12.2 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 6, 63, 12.2 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 6, 63, 12.2 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 76, 19.1 tad ugranādaṃ bahurūpavarṇaṃ tavātmajānāṃ samudīrṇam evam /
MBh, 6, 81, 12.1 yudhiṣṭhiraścograbalo mahātmā samāyayau tvarito jātakopaḥ /
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 6, 81, 34.1 vihāya sarve tava putram ugraṃ pātaṃ gadāyāḥ parihartukāmāḥ /
MBh, 6, 88, 15.1 bhūya eva nanādograḥ krodhasaṃraktalocanaḥ /
MBh, 6, 97, 23.2 prāduścakre 'stram atyugraṃ bhāskaraṃ kurunandanaḥ //
MBh, 6, 106, 35.2 parvaṇīva susaṃkruddho rāhur ugro niśākaram //
MBh, 7, 2, 35.2 yayau tadāyodhanam ugradhanvā yatrāvasānaṃ bharatarṣabhasya //
MBh, 7, 5, 30.1 ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ /
MBh, 7, 7, 16.1 utkṛtya ca śirāṃsyugro bāhūn api sabhūṣaṇān /
MBh, 7, 18, 20.2 siṃhanādaravāṃścogrāṃścakrire tatra māriṣa //
MBh, 7, 20, 35.2 vīrāpahāriṇīm ugrāṃ māṃsaśoṇitakardamām //
MBh, 7, 24, 10.2 ugradhanvā maheṣvāsaṃ yatto droṇād avārayat //
MBh, 7, 25, 34.1 maṇḍalaṃ sarvataḥ śliṣṭaṃ rathinām ugradhanvinām /
MBh, 7, 27, 11.2 rājaṃs tāvakasainyānāṃ nograṃ kaścid avārayat //
MBh, 7, 29, 35.2 maheṣvāsaṃ naravyāghraṃ nograṃ kaścid avārayat //
MBh, 7, 33, 1.2 samare 'tyugrakarmāṇaḥ karmabhir vyañjitaśramāḥ /
MBh, 7, 39, 5.1 pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām /
MBh, 7, 39, 6.1 sadyaścogram adharmasya phalaṃ prāpnuhi durmate /
MBh, 7, 41, 7.1 ugradhanvā maheṣvāso divyam astram udīrayan /
MBh, 7, 46, 15.2 ugrair nākampayad viddhvā mainākam iva parvatam //
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 50, 5.2 bhuvi yad dikṣu cāpyugrā utpātāstrāsayanti mām //
MBh, 7, 54, 8.2 śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ //
MBh, 7, 64, 58.2 kaśāpārṣṇyabhighātaiśca vāgbhir ugrābhir eva ca //
MBh, 7, 68, 33.2 nicakarta śirāṃsyugrau bāhūn api subhūṣaṇān //
MBh, 7, 68, 47.3 prāvartayannadīm ugrāṃ śoṇitaughataraṅgiṇīm //
MBh, 7, 75, 11.2 tejo vidadhatuścograṃ visrabdhau raṇamūrdhani //
MBh, 7, 76, 26.2 ayaḥśarogramakarāt kṣatriyapravarāmbhasaḥ //
MBh, 7, 78, 41.1 bāṇaśabdaravāṃścogrān vimiśrāñ śaṅkhanisvanaiḥ /
MBh, 7, 80, 8.1 siṃhalāṅgūlam ugrāsyaṃ dhvajaṃ vānaralakṣaṇam /
MBh, 7, 83, 32.2 vāditraninadaścograḥ sumahāṃl lomaharṣaṇaḥ //
MBh, 7, 84, 19.2 ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ //
MBh, 7, 88, 36.2 sa vyatīyāya yatrograṃ karṇasya sumahad balam //
MBh, 7, 92, 26.2 bhartsayan sārathiṃ cograṃ yāhi yāhīti satvaraḥ //
MBh, 7, 92, 38.3 abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ //
MBh, 7, 92, 42.2 pravartitograrudhirāṃ śataśaḥ kṣatriyarṣabhaiḥ //
MBh, 7, 93, 20.2 bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā //
MBh, 7, 95, 34.2 uccakarta śirāṃsyugro yavanānāṃ bhujān api //
MBh, 7, 100, 31.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 105, 22.2 udyamyātmānam ugrāya karmaṇe sapadānugaḥ //
MBh, 7, 106, 23.1 tasmai prāsṛjad ugrāṇi vividhāni paraṃtapaḥ /
MBh, 7, 106, 42.2 rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge //
MBh, 7, 109, 28.2 caturdaśabhir atyugrair nārācair avicārayan //
MBh, 7, 110, 16.2 śaptaṃ saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā //
MBh, 7, 112, 41.2 pāṇḍavān ugradhanuṣaḥ krodhayantastavātmajāḥ //
MBh, 7, 114, 11.1 tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 114, 42.1 punaścāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 121, 4.2 darśayan raudram ātmānam ugre karmaṇi dhiṣṭhitaḥ //
MBh, 7, 128, 25.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 128, 31.1 bāṇaśabdaravaścograḥ śuśruve tatra māriṣa /
MBh, 7, 129, 32.1 ghorāṃ vismāpanīm ugrāṃ jīvitacchidam aplavām /
MBh, 7, 131, 35.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 131, 71.2 aśmavṛṣṭibhir atyugro drauṇim ācchādayad raṇe //
MBh, 7, 131, 76.2 paulastyair yātudhānaiśca tāmasaiścogravikramaiḥ //
MBh, 7, 131, 121.1 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām /
MBh, 7, 131, 130.1 aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam /
MBh, 7, 140, 29.2 prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ //
MBh, 7, 141, 21.2 śarair avacakartograir drauṇiṃ vajrāśanisvanaiḥ //
MBh, 7, 141, 35.2 viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate //
MBh, 7, 143, 34.2 prativindhyahayān ugraiḥ pātayāmāsa yaccharaiḥ //
MBh, 7, 145, 25.2 nikartanam ivātyugro lāṅgūlasya yathā hariḥ //
MBh, 7, 146, 6.2 nicakarta śirāṃsyugraiḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 147, 26.3 eṣa bhīmo 'bhiyātyugraḥ punar āvartya vāhinīm //
MBh, 7, 150, 33.2 bhūtāntakam ivāyāntaṃ kāladaṇḍogradhāriṇam //
MBh, 7, 150, 35.1 tato 'śmavṛṣṭir atyugrā mahatyāsīt samantataḥ /
MBh, 7, 150, 37.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 150, 68.2 prapātair āyudhānyugrāṇyudvahantaṃ na cukṣubhe //
MBh, 7, 150, 70.2 aśmavṛṣṭibhir atyugraḥ sūtaputram avākirat //
MBh, 7, 150, 102.3 athainaṃ vāgbhir ugrābhistrāsayāṃcakrire tadā //
MBh, 7, 154, 18.2 tadā prāduścakārogram astram astravidāṃ varaḥ //
MBh, 7, 154, 24.2 saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīm agniśikhām ivogrām //
MBh, 7, 154, 36.1 tair āhatāste śaraśaktiśūlair gadābhir ugraiḥ parighaiśca dīptaiḥ /
MBh, 7, 155, 30.2 alāyudhaḥ parasainyāvamardī ghaṭotkacaścograkarmā tarasvī //
MBh, 7, 161, 41.2 sa enaṃ vāgbhir ugrābhistatakṣa puruṣarṣabha //
MBh, 7, 162, 34.2 ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam //
MBh, 7, 167, 25.2 udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ /
MBh, 7, 167, 27.2 vyākhyāsyāmyugrakarmāṇaṃ kurūṇām abhayaṃkaram //
MBh, 7, 169, 31.1 kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama /
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 8, 4, 40.1 ugrakarmā maheṣvāso nāmataḥ karmatas tathā /
MBh, 8, 4, 46.1 mālavā madrakāś caiva draviḍāś cogravikramāḥ /
MBh, 8, 5, 80.1 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan /
MBh, 8, 6, 40.2 udyann iva sadā bhānus tamāṃsy ugrair gabhastibhiḥ //
MBh, 8, 7, 37.2 rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa //
MBh, 8, 8, 6.2 garuḍaprahatair ugraiḥ pañcāsyair iva pannagaiḥ //
MBh, 8, 8, 22.1 sa nāgapravaro 'tyugro vidhivat kalpito babhau /
MBh, 8, 8, 26.1 tayoḥ samabhavad yuddhaṃ dvipayor ugrarūpayoḥ /
MBh, 8, 11, 17.2 kirañ śaraśatair ugrair dhārābhir iva parvatam //
MBh, 8, 11, 29.1 aho jñānena saṃyuktāv ubhau cograparākramau /
MBh, 8, 12, 36.2 dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ //
MBh, 8, 15, 20.1 marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ /
MBh, 8, 17, 11.2 nārācenogravegena bhittvā marmaṇy apātayat //
MBh, 8, 19, 51.2 drāvayāmāsur atyugrās tatra tatra tadā tadā //
MBh, 8, 19, 65.2 tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam //
MBh, 8, 20, 26.1 samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ /
MBh, 8, 21, 21.2 kṛpasyāpi tathātyugraṃ dhanuś cicheda pāṇḍavaḥ //
MBh, 8, 21, 24.2 navatyā navabhiś cograiḥ śatena punar ārdayat //
MBh, 8, 21, 27.1 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ /
MBh, 8, 21, 27.3 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ //
MBh, 8, 21, 32.2 śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare //
MBh, 8, 22, 4.2 tenaikena jitāḥ sarve madīyā ugratejasaḥ /
MBh, 8, 24, 5.1 tapa ugraṃ samāsthāya niyame parame sthitāḥ /
MBh, 8, 24, 51.1 namo 'stu te sasainyāya tryambakāyogratejase /
MBh, 8, 24, 119.2 anirdeśyogravapuṣo devasyāsahyatejasaḥ //
MBh, 8, 26, 45.2 na vo mad anyaḥ prasahed raṇe 'rjunaṃ kramāgataṃ mṛtyum ivograrūpiṇam //
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 26, 57.2 asiṃ ca dīptaṃ paramāyudhaṃ ca śaṅkhaṃ ca śubhraṃ svanavantam ugram //
MBh, 8, 27, 58.2 āheyo viṣavān ugro narāśvadvipasaṃghahā //
MBh, 8, 29, 10.1 evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpam ugram /
MBh, 8, 29, 15.1 pramāthinaṃ balavantaṃ prahāriṇaṃ prabhañjanaṃ mātariśvānam ugram /
MBh, 8, 29, 26.2 āsādayiṣyāmy aham ugravīryaṃ dvipottamaṃ mattam ivābhimattaḥ //
MBh, 8, 33, 2.2 chittvā bāṇaśatair ugrais tān avidhyad asaṃbhramaḥ //
MBh, 8, 33, 24.1 nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ /
MBh, 8, 40, 39.2 droṇahantāram ugreṣuṃ sasārābhimukhaṃ raṇe //
MBh, 8, 48, 14.2 tato 'haniṣyat keśavaḥ karṇam ugraṃ marutpatir vṛtram ivāttavajraḥ //
MBh, 8, 51, 14.2 akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān //
MBh, 8, 51, 15.2 nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām //
MBh, 8, 51, 18.1 ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ /
MBh, 8, 51, 19.1 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ /
MBh, 8, 51, 26.2 bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa //
MBh, 8, 51, 38.1 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ /
MBh, 8, 51, 39.2 antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ //
MBh, 8, 51, 85.1 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ /
MBh, 8, 54, 2.2 prāyāt tataḥ sārathir ugravego yato bhīmas tad balaṃ gantum aicchat //
MBh, 8, 54, 17.3 ugrair bāṇair āhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam //
MBh, 8, 55, 3.2 jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum //
MBh, 8, 55, 27.2 śarair avacakartograiḥ preṣayiṣyan yamakṣayam //
MBh, 8, 55, 42.2 yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ //
MBh, 8, 57, 57.2 śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā //
MBh, 8, 59, 24.1 kālarātrim ivātyugrāṃ naranāgāśvabhojanām /
MBh, 8, 60, 4.1 tam abhyadhāvan nihate kumāre kaikeyasenāpatir ugradhanvā /
MBh, 8, 60, 4.2 śarair vibhinnaṃ bhṛśam ugravegaiḥ karṇātmajaṃ so 'bhyahanat suṣeṇam //
MBh, 8, 60, 9.1 śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro dānto dhārṣṭadyumnaśiraś cakarta /
MBh, 8, 60, 12.1 visphārya gāṇḍīvam athograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca /
MBh, 8, 62, 29.2 dviṣaccharīrāpaharaṃ sughoram ādhunvataḥ sarpam ivograrūpam //
MBh, 8, 62, 41.2 yathā savidyutstanitā balāhakāḥ samāsthitā digbhya ivogramārutaiḥ //
MBh, 8, 62, 56.1 tam āpatantaṃ naravīram ugraṃ mahāhave bāṇasahasradhāriṇam /
MBh, 8, 62, 58.1 punaḥ sa pārthaṃ vṛṣasena ugrair bāṇair avidhyad bhujamūlamadhye /
MBh, 8, 62, 60.2 cicheda cāsyeṣvasanaṃ bhujau ca kṣuraiś caturbhiḥ śira eva cograiḥ //
MBh, 8, 65, 2.2 tathā samājagmatur ugravegau dhanaṃjayaś cādhirathiś ca vīrau //
MBh, 8, 65, 23.1 prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ /
MBh, 8, 65, 36.1 sa pārthabāṇāsanaveganunnair dṛḍhāhataḥ patribhir ugravegaiḥ /
MBh, 8, 66, 4.2 anyonyam āsādayatoḥ pṛṣatkair viṣāṇaghātair dvipayor ivograiḥ //
MBh, 8, 66, 22.1 sa evam ukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā /
MBh, 8, 66, 36.1 dṛḍhāhataḥ patribhir ugravegaiḥ pārthena karṇo vividhaiḥ śitāgraiḥ /
MBh, 8, 67, 17.2 narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam //
MBh, 8, 67, 21.2 kṛtyām atharvāṅgirasīm ivogrāṃ dīptām asahyāṃ yudhi mṛtyunāpi //
MBh, 8, 68, 14.2 paśyedam ugraṃ naravājināgair āyodhanaṃ vīrahataiḥ prapannam //
MBh, 9, 4, 13.2 pratijñātaṃ ca tenograṃ sa bhajyeta na saṃnamet //
MBh, 9, 4, 18.2 ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye /
MBh, 9, 5, 15.1 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ /
MBh, 9, 9, 55.2 bāṇaśabdaravāṃścogrān kṣveḍāṃśca vividhān dadhuḥ //
MBh, 9, 10, 17.1 tatastad yuddham atyugram abhavat saṃghacāriṇām /
MBh, 9, 10, 35.2 samabhyayād ugratejāḥ śaraiścābhyahanad balī //
MBh, 9, 10, 44.2 śaikyāṃ vyālīm ivātyugrāṃ vajrakalpām ayasmayīm //
MBh, 9, 14, 3.2 droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ //
MBh, 9, 16, 8.2 āvārya cainaṃ samare nṛvīrā jaghnuḥ śaraiḥ patribhir ugravegaiḥ //
MBh, 9, 16, 9.2 madrādhipaṃ patribhir ugravegaiḥ stanāntare dharmasuto nijaghne //
MBh, 9, 16, 40.1 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām /
MBh, 9, 16, 42.1 tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām /
MBh, 9, 16, 43.2 saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām //
MBh, 9, 19, 13.2 karmāradhautair niśitair jvaladbhir nārācamukhyaistribhir ugravegaiḥ //
MBh, 9, 38, 32.3 mahātapasvī bhagavān ugratejā mahātapāḥ //
MBh, 9, 39, 29.1 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ /
MBh, 9, 41, 8.2 vasiṣṭhaṃ cālayāmāsa tapasogreṇa tacchṛṇu //
MBh, 9, 47, 3.1 tapaścacāra sātyugraṃ niyamair bahubhir nṛpa /
MBh, 9, 47, 7.1 sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam /
MBh, 9, 47, 12.1 ugraṃ tapaścarasi vai viditā me 'si suvrate /
MBh, 9, 47, 55.2 tapasogreṇa sā labdhvā tena reme sahācyuta //
MBh, 9, 51, 5.2 mahatā tapasogreṇa kṛtvāśramam aninditā //
MBh, 9, 51, 6.2 tasyāstu tapasogreṇa mahān kālo 'tyagānnṛpa //
MBh, 9, 51, 8.1 tataḥ sā tapasogreṇa pīḍayitvātmanastanum /
MBh, 9, 52, 9.1 yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ /
MBh, 9, 53, 28.2 pāṇḍavāḥ saha kṛṣṇena vāgbhir ugrābhir ārdayan //
MBh, 9, 54, 43.2 anyonyaṃ vāgbhir ugrābhistakṣamāṇau vyavasthitau //
MBh, 9, 56, 28.2 sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā //
MBh, 9, 59, 41.1 duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ /
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 9, 60, 26.2 duryodhano vāsudevaṃ vāgbhir ugrābhir ārdayat //
MBh, 9, 62, 22.2 sā hi nityaṃ mahābhāgā tapasogreṇa karśitā //
MBh, 10, 7, 9.2 tanuvāsasam atyugram umābhūṣaṇatatparam //
MBh, 10, 7, 48.2 bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ /
MBh, 10, 8, 72.1 atyugrapratipiṣṭaiśca nadadbhiśca bhṛśāturaiḥ /
MBh, 10, 10, 29.1 sa tat praviśyāśivam ugrarūpaṃ dadarśa putrān suhṛdaḥ sakhīṃśca /
MBh, 10, 12, 13.1 yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ /
MBh, 11, 5, 20.1 vyālaiśca vanadurgānte striyā ca paramograyā /
MBh, 11, 16, 2.2 ugreṇa tapasā yuktā satataṃ satyavādinī //
MBh, 11, 16, 16.2 dṛṣṭvāyodhanam atyugraṃ dharmajñā subalātmajā //
MBh, 11, 16, 27.2 nigṛhya kavaceṣūgrā bhakṣayanti sahasraśaḥ //
MBh, 11, 23, 12.2 lomaharṣaṇam atyugraṃ śakrasya balinā yathā //
MBh, 12, 8, 2.1 darśayann aindrir ātmānam ugram ugraparākramaḥ /
MBh, 12, 8, 2.1 darśayann aindrir ātmānam ugram ugraparākramaḥ /
MBh, 12, 9, 11.1 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim /
MBh, 12, 23, 10.2 daṇḍadhāraṇam atyugraṃ prajānāṃ paripālanam //
MBh, 12, 27, 3.2 rājyakāmukam atyugraṃ svavaṃśocchedakārakam //
MBh, 12, 27, 12.2 tadaivāviśad atyugro jvaro me munisattama /
MBh, 12, 27, 18.2 jyeṣṭhaṃ bhrātaram atyugraṃ ko mattaḥ pāpakṛttamaḥ //
MBh, 12, 29, 71.1 rājānam ugradhanvānaṃ dilīpaṃ satyavādinam /
MBh, 12, 33, 12.1 śarīrāṇi vimokṣyāmastapasogreṇa sattama /
MBh, 12, 43, 9.1 vāciṣṭha ugraḥ senānīḥ satyo vājasanir guhaḥ /
MBh, 12, 49, 4.1 ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi /
MBh, 12, 49, 5.1 tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ /
MBh, 12, 49, 22.3 ugrakarmā bhavet putraścarur mātā ca kāraṇam //
MBh, 12, 59, 48.2 caurāṭavyabalaiścograiḥ pararāṣṭrasya pīḍanam //
MBh, 12, 59, 59.1 krodhajāni tathogrāṇi kāmajāni tathaiva ca /
MBh, 12, 59, 61.1 vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca /
MBh, 12, 68, 42.1 yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā /
MBh, 12, 75, 7.1 tata ugraṃ tapastaptvā vasiṣṭho brahmavittamaḥ /
MBh, 12, 102, 18.1 ugrasvanā manyumanto yuddheṣvārāvasāriṇaḥ /
MBh, 12, 103, 33.1 dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira /
MBh, 12, 117, 35.3 dṛṣṭvā balinam atyugraṃ drutaṃ samprādravad bhayāt //
MBh, 12, 121, 15.2 etad rūpaṃ bibhartyugraṃ daṇḍo nityaṃ durāvaraḥ //
MBh, 12, 127, 4.2 tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim //
MBh, 12, 140, 24.1 ugrāyaiva hi sṛṣṭo 'si karmaṇe na tvavekṣase /
MBh, 12, 140, 31.1 naivograṃ naiva cānugraṃ dharmeṇeha praśasyate /
MBh, 12, 140, 31.2 ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava //
MBh, 12, 140, 32.2 ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai //
MBh, 12, 200, 15.1 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 12, 200, 15.1 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 12, 200, 15.1 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 12, 201, 23.1 aśvinau tu matau śūdrau tapasyugre samāhitau /
MBh, 12, 210, 14.2 śārīrair niyamair ugraiścarenniṣkalmaṣaṃ tapaḥ //
MBh, 12, 236, 19.2 ṛṣīṇām ugratapasāṃ dharmanaipuṇadarśinām //
MBh, 12, 263, 36.1 dharme ca śraddadhānasya tapasyugre ca vartataḥ /
MBh, 12, 278, 16.1 saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram /
MBh, 12, 278, 18.2 pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ //
MBh, 12, 280, 16.2 abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā //
MBh, 12, 284, 26.2 tasmāt sukhakṣaye prāpte pumān ugraṃ tapaścaret //
MBh, 12, 289, 27.1 prāpnuyād viṣayāṃścaiva punaścograṃ tapaścaret /
MBh, 12, 296, 39.2 prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathādya vai tvayā //
MBh, 12, 309, 25.1 taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ gacchantaṃ satatam ihāvyapekṣamāṇam /
MBh, 12, 311, 25.2 ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ //
MBh, 12, 318, 34.1 ghorān api durādharṣānnṛpatīn ugratejasaḥ /
MBh, 12, 318, 36.1 na dhanena na rājyena nogreṇa tapasā tathā /
MBh, 12, 328, 18.2 ugravratadharo rudro yogī tripuradāruṇaḥ //
MBh, 12, 332, 19.2 ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau //
MBh, 12, 332, 24.2 etacchrutvā tayor vākyaṃ tapasyugre 'bhyavartata /
MBh, 12, 335, 71.1 ārādhya tapasogreṇa devaṃ hayaśirodharam /
MBh, 12, 338, 15.2 nityam ugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ //
MBh, 13, 4, 40.1 kṣatriyaṃ tūgrakarmāṇaṃ tvaṃ bhadre janayiṣyasi /
MBh, 13, 4, 44.1 kāmaṃ mamograkarmā vai pautro bhavitum arhati /
MBh, 13, 6, 24.2 vyāsaṅgaṃ janayantyugram ātmābhibhavaśaṅkayā //
MBh, 13, 10, 49.2 ṛṣir ugratapāstvaṃ ca tadābhūr dvijasattama //
MBh, 13, 10, 54.1 evaṃ tavograṃ hi tapa upadeśena nāśitam /
MBh, 13, 16, 13.3 atyugraṃ tejasāṃ tejastapasāṃ paramaṃ tapaḥ //
MBh, 13, 27, 95.1 prasādya devān savibhūn samastān bhagīrathastapasogreṇa gaṅgām /
MBh, 13, 33, 7.2 niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ //
MBh, 13, 40, 24.2 sadaivogratapā rājann agnyarkasadṛśadyutiḥ //
MBh, 13, 48, 11.1 śūdraścaṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam /
MBh, 13, 57, 5.1 śarīraṃ yoktum icchāmi tapasogreṇa bhārata /
MBh, 13, 70, 9.2 vyatītaṃ tad ahaḥśeṣaṃ sā cogrā tatra śarvarī //
MBh, 13, 75, 13.2 manaścyutā mana evopapannāḥ saṃdhukṣadhvaṃ saumyarūpograrūpāḥ //
MBh, 13, 76, 6.1 jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam /
MBh, 13, 81, 14.1 mahad ugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ /
MBh, 13, 83, 35.1 pāvanaṃ yat paraṃ nṝṇām ugre karmaṇi vartatām /
MBh, 13, 94, 33.2 ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ /
MBh, 13, 101, 22.1 jñeyāstūgrāśca saumyāśca tejasvinyaśca tāḥ pṛthak /
MBh, 13, 112, 82.2 yātanāḥ prāpya tatrogrāstato vadhyati bhārata //
MBh, 13, 131, 17.1 ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam /
MBh, 13, 146, 4.1 ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ /
MBh, 13, 146, 7.1 yannirdahati yat tīkṣṇo yad ugro yat pratāpavān /
MBh, 13, 149, 10.3 ugraṃ tapaḥ samārohenna hyanuptaṃ prarohati //
MBh, 14, 8, 18.2 hiraṇyabāhave rājann ugrāya pataye diśām //
MBh, 14, 10, 16.2 vajrād ugrād vyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram /
MBh, 14, 16, 35.1 prāptā vimānanāścogrā vadhabandhāśca dāruṇāḥ /
MBh, 14, 37, 5.1 ugraṃ dāruṇam ākrośaḥ paravittānuśāsanam /
MBh, 14, 54, 18.2 cikṣepa ca sa taṃ dhīmān vāgbhir ugrābhir acyutam //
MBh, 14, 76, 8.1 te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave /
MBh, 15, 10, 3.2 ugradaṇḍapradhānāśca mithyā vyāhāriṇastathā //
MBh, 15, 44, 20.2 ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi //
MBh, 15, 46, 1.2 tathā mahātmanastasya tapasyugre ca vartataḥ /
MBh, 16, 5, 19.2 jarātha taṃ deśam upājagāma lubdhastadānīṃ mṛgalipsur ugraḥ //
MBh, 16, 5, 23.1 tato rājan bhagavān ugratejā nārāyaṇaḥ prabhavaścāvyayaśca /
Manusmṛti
ManuS, 4, 212.2 ugrānnaṃ sūtikānnaṃ ca paryācāntam anirdaśam //
ManuS, 6, 75.2 tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam //
ManuS, 12, 75.1 tāmisrādiṣu cogreṣu narakeṣu vivartanam /
Rāmāyaṇa
Rām, Bā, 22, 6.1 tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām /
Rām, Bā, 26, 5.2 viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca //
Rām, Bā, 34, 18.2 ugraṃ sā vratam āsthāya tapas tepe tapodhanā //
Rām, Bā, 34, 19.1 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām /
Rām, Bā, 58, 18.1 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam /
Rām, Bā, 60, 4.2 tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ //
Rām, Bā, 62, 18.1 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ /
Rām, Bā, 64, 11.2 brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika //
Rām, Ay, 7, 19.2 ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase //
Rām, Ay, 19, 16.2 ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye //
Rām, Ay, 20, 19.2 prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama //
Rām, Ay, 94, 22.2 ugrapratigrahītāraṃ kāmayānam iva striyaḥ //
Rām, Ay, 101, 29.2 tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ //
Rām, Ay, 109, 10.2 ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā //
Rām, Ār, 4, 24.2 jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ //
Rām, Ār, 6, 12.1 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam /
Rām, Ār, 11, 4.1 te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt /
Rām, Ār, 17, 25.2 upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ //
Rām, Ār, 21, 9.2 lokahiṃsāvihārāṇāṃ balinām ugratejasām //
Rām, Ār, 24, 19.2 viniṣpetur atīvogrā rakṣaḥprāṇāpahāriṇaḥ //
Rām, Ār, 44, 6.1 tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ /
Rām, Ār, 67, 8.1 ahaṃ hi tapasogreṇa pitāmaham atoṣayam /
Rām, Ki, 29, 52.2 cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ //
Rām, Ki, 44, 1.1 tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ /
Rām, Ki, 48, 4.1 kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ /
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Su, 2, 15.2 samantād vicaradbhiśca rākṣasair ugradhanvibhiḥ //
Rām, Su, 2, 32.1 ugraujaso mahāvīryā balavantaśca rākṣasāḥ /
Rām, Su, 16, 27.1 sa tathāpyugratejāḥ sannirdhūtastasya tejasā /
Rām, Su, 20, 24.2 siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ //
Rām, Su, 40, 20.1 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi /
Rām, Su, 40, 20.1 tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi /
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Su, 59, 19.2 cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ //
Rām, Su, 63, 17.3 ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha //
Rām, Yu, 14, 15.2 mumoca viśikhān ugrān vajrāṇīva śatakratuḥ //
Rām, Yu, 46, 43.1 tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ /
Rām, Yu, 47, 10.1 tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram /
Rām, Yu, 47, 15.2 karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ //
Rām, Yu, 47, 38.2 sugrīvam āsādya bibheda vegād guheritā krauñcam ivograśaktiḥ //
Rām, Yu, 47, 42.2 tatastu tad vānarasainyam ugraṃ pracchādayāmāsa sa bāṇajālaiḥ //
Rām, Yu, 47, 90.1 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā /
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 49, 37.2 gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram //
Rām, Yu, 55, 10.1 tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya /
Rām, Yu, 55, 12.2 bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā //
Rām, Yu, 55, 71.1 tataḥ sa puryāḥ sahasā mahātmā niṣkramya tad vānarasainyam ugram /
Rām, Yu, 55, 72.1 bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tad vānarasainyam ugram /
Rām, Yu, 55, 91.1 sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram /
Rām, Yu, 55, 109.2 jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam //
Rām, Yu, 55, 110.2 vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayāmāsa camūṃ harīṇām //
Rām, Yu, 57, 43.2 amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ //
Rām, Yu, 58, 25.2 kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam //
Rām, Yu, 58, 27.2 tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni //
Rām, Yu, 59, 47.2 jyāśabdo lakṣmaṇasyograstrāsayan rajanīcarān //
Rām, Yu, 60, 7.2 drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe //
Rām, Yu, 60, 29.2 adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu //
Rām, Yu, 60, 43.2 nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam //
Rām, Yu, 61, 30.1 tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam /
Rām, Yu, 61, 42.2 vivṛtyograṃ nanādoccaistrāsayann iva rākṣasān //
Rām, Yu, 61, 62.2 saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ //
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Rām, Utt, 25, 33.1 akṣauhiṇīsahasrāṇi catvāryugrāṇi rakṣasām /
Rām, Utt, 52, 13.2 ṛṣīṇām ugratapasāṃ yamunātīravāsinām //
Rām, Utt, 54, 7.1 tathā teṣāṃ pratijñāya munīnām ugratejasām /
Rām, Utt, 65, 21.2 na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha //
Rām, Utt, 67, 2.1 śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ /
Rām, Utt, 75, 10.2 tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ //
Rām, Utt, 83, 8.2 ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ //
Saundarānanda
SaundĀ, 3, 7.2 mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam //
SaundĀ, 6, 17.2 munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt //
SaundĀ, 8, 18.2 taruṇaḥ khalu jātavibhramaḥ svayamugraṃ bhujagaṃ jighṛkṣati //
SaundĀ, 8, 45.2 munirugratapāśca gautamaḥ samavāpurvanitoddhataṃ rajaḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 5.1 pañcasroto'mbuṃ pañcayonyugravaktrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlāṃ /
Agnipurāṇa
AgniPur, 14, 12.1 tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 14.1 śikhikaṇṭhābhadhūmārcir anarcir vogragandhavān /
AHS, Nidānasthāna, 11, 60.1 sāṭopam atyugrarujam ādhmānam udare bhṛśam /
AHS, Cikitsitasthāna, 1, 177.2 prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṃ jvaram ugram //
AHS, Utt., 4, 39.2 ugravākyaṃ ca jānīyān naram aukiraṇārditam //
AHS, Utt., 25, 45.1 vātābhibhūtān sāsrāvān dhūpayed ugravedanān /
AHS, Utt., 31, 3.2 karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk //
AHS, Utt., 33, 24.2 mehanaṃ vedanā cogrā taṃ vidyād asṛgarbudam //
AHS, Utt., 35, 57.1 lehaḥ praśamayantyugraṃ sarvayogakṛtaṃ viṣam /
AHS, Utt., 37, 25.1 sādhayet sarpavad daṣṭān viṣograiḥ kīṭavṛścikaiḥ /
AHS, Utt., 37, 37.2 yo muhyati praśvasiti pralapatyugravedanaḥ //
AHS, Utt., 37, 39.1 sarvatra cogrāliviṣe pāyayed dadhisarpiṣī /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.6 pūtyamedhyātitīkṣṇograpratikūlādyāghrāṇam /
Bhallaṭaśataka
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
Bodhicaryāvatāra
BoCA, 4, 37.1 prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi praśamaṃ nihantumugrāḥ /
Daśakumāracarita
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
Divyāvadāna
Divyāv, 8, 213.0 tatra nīlagrīvo nāma rākṣasaḥ prativasati pañcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ //
Harivaṃśa
HV, 6, 24.1 tenaiva vartayanty ugrā mahākāyā mahābalāḥ /
HV, 15, 36.1 sa cāpy ugrāyudhas tāta durbuddhir vairakṛt sadā /
HV, 16, 15.2 ugrā hiṃsāvihārāś ca saptājāyanta sodarāḥ /
HV, 23, 13.2 daśa putrān mahātmānas tapasy ugre ratān sadā //
HV, 23, 141.2 ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam //
HV, 23, 144.2 sasamudrā sanagarā ugreṇa vidhinā jitā //
HV, 26, 18.1 ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata /
Harṣacarita
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 11, 23.1 durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ /
Kir, 13, 1.2 mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ //
Kir, 14, 58.1 śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugreṣumayūkhamālinam /
Kir, 14, 59.1 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvagāyatā /
Kir, 16, 48.1 sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām /
Kir, 17, 25.1 savyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke /
Kumārasaṃbhava
KumSaṃ, 3, 47.1 kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ /
KumSaṃ, 4, 24.2 na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.2 na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 15, 92.2 anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī //
KūPur, 1, 19, 38.3 sa rudrastapasogreṇa pūjyate netarairmakhaiḥ //
KūPur, 1, 19, 59.1 tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ /
KūPur, 1, 24, 34.2 bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ //
KūPur, 2, 18, 44.2 ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi //
KūPur, 2, 33, 131.1 dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ /
KūPur, 2, 35, 24.1 ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ /
KūPur, 2, 35, 25.1 śrutvā vākyaṃ gopaterugrabhāvaḥ kālātmāsau manyamānaḥ svabhāvam /
KūPur, 2, 40, 5.1 tasyaiva tapasogreṇa tuṣṭena tripurāriṇā /
Liṅgapurāṇa
LiPur, 1, 22, 17.1 prajāḥ sraṣṭumanāścakre tapa ugraṃ pitāmahaḥ /
LiPur, 1, 22, 25.2 atyugrasya mahattvasya sādhurācaritasya ca //
LiPur, 1, 29, 36.2 atyugravacanaṃ procuścogro 'pyantaradhīyata //
LiPur, 1, 33, 13.2 vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram //
LiPur, 1, 35, 9.1 dadhīcaś cyāvaniś cogro gauravādātmano dvijaḥ /
LiPur, 1, 37, 39.1 tau taṃ tuṣṭuvatuścaiva śarvamugraṃ kapardinam /
LiPur, 1, 41, 32.2 ugrāya yajamānāya namaste karmayogine //
LiPur, 1, 41, 38.2 prajāḥ sraṣṭumanās tepe tata ugraṃ tapo mahat //
LiPur, 1, 50, 13.2 sahasraśikhare śaile daityānāmugrakarmaṇām //
LiPur, 1, 58, 11.2 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamugravīryam //
LiPur, 1, 58, 11.2 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamugravīryam //
LiPur, 1, 58, 12.1 digvāraṇānāmadhipaṃ cakāra gajendram airāvatam ugravīryam /
LiPur, 1, 63, 81.1 anāvṛṣṭyā hate loke hyugre lokeśvaraiḥ saha /
LiPur, 1, 65, 80.2 ugratejā mahātejā jayo vijayakālavit //
LiPur, 1, 68, 37.2 sā caiva tapasogreṇa śaibyā vai samprasūyata //
LiPur, 1, 70, 57.2 rudro'gnimadhye bhagavānugro vāyau punaḥ smṛtaḥ //
LiPur, 1, 70, 233.2 varṇena kapiśenogrāste bhūtāḥ piśitāśanāḥ //
LiPur, 1, 71, 10.1 tapa ugraṃ samāsthāya niyame parame sthitāḥ /
LiPur, 1, 86, 6.1 atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavaṃstvayā /
LiPur, 1, 86, 47.1 ugraistapobhir vividhairdānairnānāvidhairapi /
LiPur, 1, 91, 62.1 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ /
LiPur, 1, 95, 36.1 ugro'si sarvabhūtānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 95, 46.2 nama ugratriśūlāya ugrāya ca namo namaḥ //
LiPur, 1, 95, 46.2 nama ugratriśūlāya ugrāya ca namo namaḥ //
LiPur, 1, 95, 55.1 ugro'si sarvaduṣṭānāṃ niyantāsi śivo'si naḥ /
LiPur, 1, 96, 5.2 nṛsiṃharūpairatyugraiḥ koṭibhiḥ parivāritaḥ //
LiPur, 1, 96, 41.2 lalāṭe cintayāmāsa tapasyugre vyavasthitaḥ //
LiPur, 1, 96, 57.1 atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi /
LiPur, 1, 98, 39.2 ugraḥ paśupatis tārkṣyaḥ priyabhaktaḥ priyaṃvadaḥ //
LiPur, 2, 5, 22.1 mantriṣvādhāya rājyaṃ ca tapa ugraṃ cakāra saḥ /
LiPur, 2, 6, 24.2 cakraṃ viṣṇoratīvograṃ teṣāṃ hanti sadāśubham //
LiPur, 2, 19, 10.1 daṃṣṭrākarālamatyugraṃ jvālāmālāsamāvṛtam /
LiPur, 2, 54, 7.2 śivena devadevena śarveṇātyugraśūlinā //
Matsyapurāṇa
MPur, 7, 3.2 bhartur ārādhanaparā tapa ugraṃ cacāra ha //
MPur, 8, 7.1 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa /
MPur, 23, 42.2 śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ //
MPur, 38, 19.2 dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MPur, 44, 35.3 tasmātsā tapasogreṇa kanyāyāḥ samprasūyata //
MPur, 47, 133.2 tāmrāya caiva bhīmāya ugrāya ca śivāya ca //
MPur, 50, 1.3 nīlasya tapasogreṇa suśāntirudapadyata //
MPur, 60, 26.3 bhīmograsamarūpiṇyai śiraḥ sarvātmane namaḥ //
MPur, 61, 19.2 agastya ityugratapāḥ saṃbabhūva punarmuniḥ //
MPur, 126, 20.1 vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau /
MPur, 133, 3.2 carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ //
MPur, 133, 27.2 tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā //
MPur, 134, 1.3 pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti //
MPur, 135, 77.1 daṇḍena cogreṇa ca dharmarājaḥ pāśena cogreṇa ca vārigoptā /
MPur, 135, 77.1 daṇḍena cogreṇa ca dharmarājaḥ pāśena cogreṇa ca vārigoptā /
MPur, 150, 3.1 śataiḥ pañcabhir atyugraiḥ śarāṇāṃ yamamardayat /
MPur, 150, 4.1 bāṇavṛṣṭibhirugrābhiryamo grasanamardayat /
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 150, 159.1 śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ /
MPur, 150, 180.2 śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām //
MPur, 150, 238.2 sā papāta śirasyugrā vipulā kālaneminaḥ //
MPur, 151, 22.1 jagrāha śaktimugrāgrāmaṣṭaghaṇṭotkaṭasvanām /
MPur, 151, 30.1 tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ /
MPur, 151, 34.1 jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam /
MPur, 151, 34.2 cikṣepa senāpataye'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram //
MPur, 153, 210.1 jaleśastūgradurdharṣaṃ viṣapāvakabhairavam /
MPur, 154, 230.1 vetrapāṇinam avyagramugrabhogīndrabhūṣaṇam /
MPur, 154, 333.2 śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt //
MPur, 162, 20.1 paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat /
MPur, 162, 21.1 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 170, 3.1 divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau /
MPur, 173, 28.1 te gadāparighairugraiḥ śilāmusalapāṇayaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 166.2 aindrajālikalubdhograśreṇīgaṇavirodhinaḥ //
NāSmṛ, 2, 1, 202.2 alaṃ tārayituṃ śaktās tamasy ugre nimajjataḥ //
Nāṭyaśāstra
NāṭŚ, 6, 66.2 śastraprahārabhūyiṣṭha ugrakarmakriyātmakaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.2 abbhakṣā vāyubhakṣāśca ye cātyugratapaścarāḥ //
Suśrutasaṃhitā
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 25, 32.2 jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 27, 26.1 śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam /
Su, Nid., 1, 45.2 pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca //
Su, Nid., 1, 88.1 āṭopamatyugrarujam ādhmātamudaraṃ bhṛśam /
Su, Nid., 5, 14.1 yat srāvi vṛttaṃ ghanamugrakaṇḍu tat snigdhakṛṣṇaṃ kiṭibhaṃ vadanti /
Su, Nid., 7, 9.1 saśūlam ānāhavad ugraśabdaṃ satodabhedaṃ pavanātmakaṃ tat /
Su, Nid., 10, 6.1 śleṣmātmakaḥ sarati mandam aśīghrapākaḥ snigdhaḥ sitaśvayathur alparug ugrakaṇḍuḥ /
Su, Nid., 11, 25.1 sthiraḥ savarṇo 'lparug ugrakaṇḍūḥ śīto mahāṃścāpi kaphātmakastu /
Su, Nid., 13, 13.1 karṇau pari samantādvā pṛṣṭhe vā piḍakograruk /
Su, Nid., 13, 16.1 piḍikāmuttamāṅgasthāṃ vṛttāmugrarujājvarām /
Su, Nid., 14, 13.3 yasya vastu rujaścogrā jñeyaṃ tacchoṇitārbudam //
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Śār., 6, 31.2 prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti //
Su, Cik., 1, 14.1 śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca /
Su, Cik., 1, 80.2 vātātmakān ugrarujān sāsrāvān api ca vraṇān //
Su, Cik., 36, 15.2 tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ //
Su, Ka., 2, 18.2 kandajānyugravīryāṇi pratyuktāni trayodaśa //
Su, Ka., 3, 7.1 duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhir āvṛtaṃ ca /
Su, Ka., 3, 32.1 kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret /
Su, Ka., 7, 8.2 pīḍakopacayaścogro visarpāḥ kiṭibhāni ca //
Su, Ka., 7, 24.2 granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ //
Su, Ka., 7, 27.2 piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ //
Su, Ka., 8, 42.1 daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret /
Su, Ka., 8, 63.1 jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe /
Su, Ka., 8, 67.1 ugramadhyaviṣair daṣṭaṃ cikitset sarpadaṣṭavat /
Su, Ka., 8, 83.1 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ /
Su, Ka., 8, 85.2 saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryayuktam //
Su, Ka., 8, 87.2 daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca //
Su, Utt., 6, 23.3 rujābhirugrābhirasādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ //
Su, Utt., 25, 9.2 kṣayapravṛttaḥ śiraso 'bhitāpaḥ kaṣṭo bhavedugrarujo 'timātram //
Su, Utt., 44, 30.1 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca /
Su, Utt., 46, 4.1 karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca /
Su, Utt., 47, 17.2 pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam //
Su, Utt., 55, 47.2 tat pīyamānaṃ śāstyugramudāvartam aśeṣataḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 45.3 varṇena kapiśenogrā bhūtās te piśitāśanāḥ //
ViPur, 1, 12, 24.2 abhyudyatograśastrāṇi jvālāmālākulair mukhaiḥ //
ViPur, 1, 12, 25.1 tato nādān atīvogrān rājaputrasya te puraḥ /
ViPur, 1, 17, 68.2 yātanāsu yamasyograṃ garbhasaṃkramaṇeṣu ca //
ViPur, 2, 6, 16.2 lālābhakṣe sa yātyugre śarakartā ca vedhake //
ViPur, 4, 6, 16.1 evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 5, 1, 24.2 sundo 'surastathātyugro bāṇaścāpi baleḥ sutaḥ //
ViPur, 5, 14, 6.1 sūdayaṃstāpasānugro vanānyaṭati yaḥ sadā //
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
ViPur, 5, 27, 3.1 hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave /
ViPur, 5, 29, 32.1 caturdaṃṣṭrāngajāṃścogrān ṣaṭsahasrānsa dṛṣṭavān /
ViPur, 5, 34, 36.1 jahi kṛtyāmimāmugrāṃ vahnijvālājaṭākulām /
ViPur, 6, 3, 13.1 tasya svarūpam atyugraṃ maitreya gadato mama /
ViPur, 6, 3, 14.2 anāvṛṣṭir atīvogrā jāyate śatavārṣikī //
ViPur, 6, 5, 39.2 śarair ivāntakasyograiś chidyamānāsthibandhanaḥ //
ViPur, 6, 5, 43.1 etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām /
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //
ViPur, 6, 5, 44.2 yamasya darśanaṃ cogram ugramārgavilokanam //
ViPur, 6, 6, 13.2 dharmadhenuṃ jaghānograḥ śārdūlo vijane vane //
ViPur, 6, 6, 23.2 yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ //
ViPur, 6, 8, 21.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
Viṣṇusmṛti
ViSmṛ, 3, 20.1 ugrān ugreṣu //
ViSmṛ, 3, 20.1 ugrān ugreṣu //
ViSmṛ, 14, 2.1 ugrān devān samabhyarcya tatsnānodakāt prasṛtitrayaṃ pibet //
ViSmṛ, 51, 10.1 puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca //
ViSmṛ, 66, 5.1 nogragandhi //
ViSmṛ, 71, 11.1 na nirgandhogragandhi raktaṃ ca mālyaṃ bibhṛyāt //
ViSmṛ, 79, 5.1 ugragandhīnyagandhīni kaṇṭakijāni ca puṣpāṇi //
Yājñavalkyasmṛti
YāSmṛ, 1, 162.2 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 4.2 sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām //
Abhidhānacintāmaṇi
AbhCint, 2, 230.2 ahaṃ pūrvamahaṃ pūrvamityugratvaṃ tu caṇḍatā //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 40.1 kurvanti sarvātmakam ātmabhāvaṃ na yatra bhūyaḥ parivarta ugraḥ /
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 3, 9, 13.1 puṃsām ato vividhakarmabhir adhvarādyair dānena cogratapasā paricaryayā ca /
BhāgPur, 3, 14, 35.1 namo rudrāya mahate devāyogrāya mīḍhuṣe /
BhāgPur, 3, 21, 46.1 vidyotamānaṃ vapuṣā tapasy ugrayujā ciram /
BhāgPur, 3, 26, 45.1 karambhapūtisaurabhyaśāntogrāmlādibhiḥ pṛthak /
BhāgPur, 3, 33, 14.2 ātmānaṃ cogratapasā bibhratī cīriṇaṃ kṛśam //
BhāgPur, 4, 5, 2.1 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam /
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 10, 8.1 sa tānāpatato vīra ugradhanvā mahārathaḥ /
BhāgPur, 4, 14, 3.1 śrutvā nṛpāsanagataṃ venamatyugraśāsanam /
BhāgPur, 4, 17, 35.2 sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi //
BhāgPur, 4, 23, 4.2 ārabdha ugratapasi yathā svavijaye purā //
BhāgPur, 8, 7, 19.1 tadugravegaṃ diśi diśy upary adho visarpadutsarpadasahyamaprati /
BhāgPur, 8, 7, 33.2 katthanta ugraparuṣaṃ nirataṃ śmaśāne te nūnamūtimavidaṃstava hātalajjāḥ //
Bhāratamañjarī
BhāMañj, 1, 559.1 svayamugreṇa tapasā sabhāryastridaśeśvaram /
BhāMañj, 1, 852.1 tato bhīmaḥ samādāya grīvāyāmugravikramam /
BhāMañj, 1, 899.2 astraṃ prāduścakārogramāgneyaṃ tejasāṃ nidhiḥ //
BhāMañj, 1, 1005.1 tasyograṃ krodhamālokya kṛśānuśatatejasaḥ /
BhāMañj, 1, 1291.1 ugrabhīmoṣmasaṃtaptamugrasene śvasatyalam /
BhāMañj, 5, 64.2 aghātayattapasyantamugraṃ tadvrataśaṅkitaḥ //
BhāMañj, 5, 466.2 rūpaṃ tasyogramālokya mumuhuḥ pṛthivīśvarāḥ //
BhāMañj, 6, 139.1 ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat /
BhāMañj, 7, 575.1 aśvatthāmni prabhādhāmni bāṇograkiraṇe raṇe /
BhāMañj, 7, 726.1 cedipāñcālamatsyānāṃ brahmāstreṇogravikramaḥ /
BhāMañj, 7, 788.2 dṛṣṭvā prāduścakārograṃ brahmāstraṃ tatpraśāntaye //
BhāMañj, 7, 791.1 rathaṃ samutsṛjya tamugrakarmā praṇamya papraccha gurostanūjaḥ /
BhāMañj, 8, 7.2 caturdantaṃ jaghānograṃ kulūtanṛpatiṃ raṇe //
BhāMañj, 11, 101.1 ityādi saṃjayamukhā nṛpamugramohabhagnaṃ svayaṃ vihitadurnayadṛṣṭapāram /
BhāMañj, 13, 45.2 mitrabandhuviyogogragrāhasaṃsāravāridhim //
BhāMañj, 13, 356.2 yeṣāṃ narakapākograparyante viṣamā sthitiḥ //
BhāMañj, 13, 1120.1 tatrogratapasā yukto vyāsaḥ satyavatīsutaḥ /
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
BhāMañj, 14, 44.1 prabhāvenātha mahatā saṃvartasyogratejasaḥ /
BhāMañj, 16, 49.1 gopānāpatitāndṛṣṭvā tānugralaguḍāyudhān /
BhāMañj, 18, 11.1 kṣurakaṇṭakakīlograjvālāstambhavibhīṣaṇe /
Bījanighaṇṭu
BījaN, 1, 32.1 saṃhāriṇī ᄆkāre syān meghanādograbhāṣiṇī /
Devīkālottarāgama
DevīĀgama, 1, 57.1 tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 18.2 kaphogravraṇamehāsraviṣanetrāmayāñ jayet //
DhanvNigh, 1, 63.1 kaphogravraṇakāsaghnī vaktraśuddhividhāyinī /
DhanvNigh, 2, 9.1 jantughnaṃ cogragandhaṃ ca syāllaghu kaṇṭhāsyarogajit /
DhanvNigh, Candanādivarga, 72.1 corakaścogragandhaśca tiktaḥ kṛmisamīrajit /
DhanvNigh, Candanādivarga, 76.2 viṣavidhvaṃsano 'tyugrakaṇḍūkuṣṭhavraṇāntakṛt //
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
DhanvNigh, 6, 19.3 vṛṣyaṃ valīpalitanāśanam ugram āyurvṛddhiṃ karoti sahasā ca rasāyanāgryam //
Garuḍapurāṇa
GarPur, 1, 1, 26.2 dadāra karajairugrairerakāṃ kaṭakudyathā //
GarPur, 1, 6, 19.1 yajñe dhvaste 'tha dakṣo 'pi śaśāpograṃ maheśvaram /
GarPur, 1, 15, 43.2 mahārūpograrūpaśca saumyarūpastathaiva ca //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 33, 11.2 ugrāya caiva saumyāya caṇḍāya ca namonamaḥ //
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 92, 5.1 sahasrādityatulyena jvālāmālograrūpiṇā /
GarPur, 1, 96, 62.1 krūrograpatitavrātyadāmbhikocchiṣṭabhojinām /
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 156, 24.2 kṛcchrairugradravairgrasto yakṣmoktairmarmapīḍanaiḥ //
GarPur, 1, 159, 36.3 hṛnnetrajihvāśravaṇopadāhā ghanogratā keśanakhābhivṛddhiḥ //
GarPur, 1, 160, 58.1 sāṭopamatyugrarujamādhmānamudare bhṛśam /
GarPur, 1, 162, 4.2 yāto 'yaṃ prahated ugraḥ sa rogastena gauravam //
Hitopadeśa
Hitop, 3, 130.2 śiṣṭair apy avaśeṣajña ugraś ca kṛtanāśakaḥ /
Hitop, 4, 87.1 saṃcintya saṃcintya tam ugradaṇḍaṃ mṛtyuṃ manuṣyasya vicakṣaṇasya /
Kathāsaritsāgara
KSS, 3, 3, 24.2 akālāśanipātograṃ svavṛttāntaṃ nyavedayat //
KSS, 3, 4, 381.1 sāpi sehe tadatyugrarākṣasāṃsādhirohaṇam /
KSS, 3, 6, 51.2 asṛksurāmahāmāṃsakalpitograbalikriyām //
KSS, 3, 6, 61.1 ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam /
KSS, 5, 2, 9.2 jigīṣantyām ivātyugrāṇyapi tejāṃsi bhāsvataḥ //
Kālikāpurāṇa
KālPur, 52, 30.1 ito'nyathā maṇḍalamugramasyāḥ karoti yo lakṣaṇabhāgahīnam /
KālPur, 55, 15.1 ugraṃ raktāsyanayanaṃ raktamālyānulepanam /
Kṛṣiparāśara
KṛṣiPar, 1, 13.1 cittalārke nṛpe vṛṣṭirvṛṣṭirugrā niśāpatau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 57.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 41.3 vātāsram ugraṃ rubutailamiśrā śuṃṭhyāmavātaṃ śamayed guḍūcī //
Narmamālā
KṣNarm, 3, 12.2 luṇṭhiṃ kartumivātyugro nagarādhipatiḥ svayam //
Rasaprakāśasudhākara
RPSudh, 13, 5.0 vīryastaṃbhaṃ karotyugraṃ caturyāmāvadhiṃ tathā //
Rasaratnasamuccaya
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
Rasaratnākara
RRĀ, Ras.kh., 8, 101.2 ugraḥ saptaphaṇākāro dṛśyate 'tibhayaṃkaraḥ //
Rasendracūḍāmaṇi
RCūM, 10, 146.2 nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //
RCūM, 15, 3.1 āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /
Rasārṇava
RArṇ, 2, 64.1 jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā /
Rājanighaṇṭu
RājNigh, Pipp., 246.2 krimikuṣṭhagudātyugrakharjūkaṇḍūtihāriṇī //
RājNigh, Śat., 125.1 elavālukam atyugraṃ kaṣāyaṃ kaphavātanut /
RājNigh, Śat., 180.1 ādityabhaktā śiśirā satiktā kaṭus tathogrā kaphahāriṇī ca /
RājNigh, Śat., 180.2 tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca //
RājNigh, Mūl., 74.1 kāsālur ugrakaṇḍūtivātaśleṣmāmayāpahaḥ /
RājNigh, Prabh, 21.2 ugradāhaharo rucyo mukharogaśamapradaḥ //
Skandapurāṇa
SkPur, 2, 26.2 vadhaśca tārakasyogro yātrā bhadravaṭasya ca //
SkPur, 3, 22.1 prajārthaṃ yac ca te taptaṃ tapa ugraṃ suduścaram /
SkPur, 4, 40.1 tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ /
SkPur, 6, 9.3 paśyāmi śaṃkaraṃ devamugraṃ śarvaṃ kapardinam //
SkPur, 12, 45.1 mahyamīśena tuṣṭena śarveṇogreṇa śūlinā /
SkPur, 13, 48.2 ugra īśāna ātmā ca ajaḥ śaṃkara eva ca //
SkPur, 21, 4.1 tamāgatyāha bhagavāñcharva ugraḥ kapardimān /
SkPur, 21, 19.2 namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ //
SkPur, 21, 19.2 namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ //
SkPur, 21, 25.1 namastriśūlahastāya ugradaṇḍadharāya ca /
SkPur, 21, 32.1 tripuraghnāya cogrāya sarvāśubhaharāya ca /
SkPur, 21, 35.1 mṛtyupāśograhastāya takṣakabrahmasūtriṇe /
SkPur, 25, 32.1 grahāṇāmadhipaścaiva ugradaṇḍadharastathā /
SkPur, 25, 41.1 namaḥ kāmacarebhyaśca nama ugrebhya eva ca /
Tantrāloka
TĀ, 4, 201.2 jājvalīty akhilākṣaughaprasṛtograśikhaḥ śikhī //
TĀ, 8, 161.1 śarvarudrau bhīmabhavāvugro devo mahānatha /
TĀ, 8, 219.1 ugraścetyeṣu patayastebhyo 'rkendū sayājakau /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 55.1 oṃ tārāyai vidmahe iti mahogrāyai tato vadet /
Ānandakanda
ĀK, 1, 12, 116.1 tatra saptaphaṇopetastūgrabhītikaro mahān /
ĀK, 1, 19, 25.1 nairṛto vāyuratyugro vātyā cogrāsukhā bhavet /
ĀK, 1, 19, 25.1 nairṛto vāyuratyugro vātyā cogrāsukhā bhavet /
ĀK, 1, 26, 219.2 lohāderapunarbhāvo guṇādhikyaṃ tathogratā //
Āryāsaptaśatī
Āsapt, 2, 23.1 anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 127.1, 1.0 kramāgatam asātmyendriyārthasaṃyogaṃ vivṛṇoti atyugretyādi //
ĀVDīp zu Ca, Śār., 1, 127.1, 2.0 sarvaśo na ceti sarvathograśabdāśravaṇāt //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.2 vaco mahārthaṃ munayaśca sarve papracchur ugraṃ praṇipatya sūtam //
ŚivaPur, Dharmasaṃhitā, 4, 25.2 harastu gauryā sahito mahātmā bhūtādhināthastripurārirugraḥ //
Śukasaptati
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 5.1 daṇḍo'narhe mahograśca daṇḍapāruṣyamucyate /
Śyainikaśāstra, 6, 36.2 parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ //
Bhāvaprakāśa
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 59.2 kailāsaparvataṃ gatvā tapa ugraṃ samācarat //
Haribhaktivilāsa
HBhVil, 3, 51.2 kalikalmaṣam atyugraṃ narakārtipradaṃ nṝṇām /
Janmamaraṇavicāra
JanMVic, 1, 62.1 na smaraty ugrasaṃtāpam anekabhavasambhavam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 46.0 ugraś ca dhuniś cety araṇye 'nuvākyo gaṇaś śāntyai //
KaṭhĀ, 3, 2, 9.0 varṣaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ varṣati //
KaṭhĀ, 3, 2, 13.0 vātaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ vāti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 3, 4.0 etāni vai rudrasya ugrāṇi nāmāni //
KaṭhĀ, 3, 4, 240.0 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim //
Rasakāmadhenu
RKDh, 1, 2, 27.1 lohāderapunarbhāvo guṇādhikyaṃ tathogratā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 44.1 kecid dhūmakamaśnanti tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 10.2 viveśa rudrasya mukhaṃ viśālaṃ jvalattadugraṃ ghananādaghoram //
SkPur (Rkh), Revākhaṇḍa, 32, 14.2 tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 7.2 kiṃnāmadheyā tapati tapa ugraṃ kathaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 37, 3.2 purā daityagaṇairugrairyuddhe 'tibalavattaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 9.2 ugraṃ tapaścacārāsau dāruṇaṃ lomaharṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 45, 14.2 ko 'styayaṃ mānuṣe loke tapasogreṇa saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 3.2 ugratejā mahātmāsau saṃjātastīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 67, 5.2 dṛṣṭvā taṃ pārvatī sā tu tapasyugre vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 84, 10.1 tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam /
SkPur (Rkh), Revākhaṇḍa, 86, 5.2 cacāra parayā bhaktyā dhyānamugraṃ hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 8.2 namaste sarvalokeśa ugramūrte namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 90, 89.1 māsopavāsamugraṃ ca ṣaṣṭhānnaṃ pañcamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 97, 10.2 tenātyugraṃ tapaścīrṇaṃ gaṅgāmbhasi mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 98, 3.3 tayā cārādhitaḥ śambhurugreṇa tapasā purā //
SkPur (Rkh), Revākhaṇḍa, 132, 8.1 yathā tu dṛṣṭvā bhujagāḥ suparṇaṃ naśyanti muktvā viṣamugratejaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 30.2 iti niścitya manasā hyugre tapasi saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 9.2 tapasyugre vyavasitaṃ dhyāyamānaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 191, 5.1 tapasyugre vyavasitā ādityāḥ kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 191, 9.1 narmadātaṭamāśritya tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 8.2 tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam //
SkPur (Rkh), Revākhaṇḍa, 194, 13.2 ugrarūpā sthitā devī dehaṃ dahati bhārgavī //
SkPur (Rkh), Revākhaṇḍa, 197, 10.2 evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk //
SkPur (Rkh), Revākhaṇḍa, 221, 8.2 kiṃ tu dhāvadbhir atyugrairgaṇaiḥ śārvaiḥ pitāmaha /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 69.2 ugrabhairavasaṃtrastaharārtivinivārakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 84.1 caturdaśasahasrograrākṣasaghnaḥ kharāntakaḥ /
Yogaratnākara
YRā, Dh., 168.1 mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 5, 11, 7.1 agnir vṛtrāṇi ya ugra iva /