Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 1.3 tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti //
MBh, 1, 59, 41.1 bhīmasenograsenau ca suparṇo varuṇastathā /
MBh, 1, 61, 13.2 ugrasena iti khyāta ugrakarmā narādhipaḥ //
MBh, 1, 61, 61.4 sa kaṃsa iti vikhyāta ugrasenasuto balī //
MBh, 1, 61, 83.23 ugraśravā ugrasenaḥ senānīr duṣparājayaḥ /
MBh, 1, 89, 48.1 kakṣasenograsenau ca citrasenaśca vīryavān /
MBh, 1, 114, 44.1 bhīmasenograsenau ca ūrṇāyur anaghastathā /
MBh, 1, 211, 8.1 tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān /
MBh, 1, 212, 1.184 akrūraścograsenaśca satyakaśca gadena ca /
MBh, 1, 212, 1.217 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 1, 212, 1.225 ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ /
MBh, 2, 2, 23.13 pūjyamāno yaduśreṣṭhair ugrasenamukhaistathā /
MBh, 2, 4, 20.1 saṃgrāmajid durmukhaśca ugrasenaśca vīryavān /
MBh, 2, 13, 58.5 vasudevograsenau ca saptaite mantripuṃgavāḥ /
MBh, 3, 16, 12.2 pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ //
MBh, 3, 134, 1.2 atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu /
MBh, 4, 51, 12.1 alambusograsenasya gandharvasya ca tumburoḥ /
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 47, 72.1 tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam /
MBh, 5, 47, 72.2 apātayad baladevadvitīyo hatvā dadau cograsenāya rājyam //
MBh, 5, 126, 37.1 ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ /
MBh, 5, 126, 38.2 ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ //
MBh, 12, 82, 17.1 babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃcana /
MBh, 12, 223, 2.3 ugrasenasya saṃvādaṃ nārade keśavasya ca //
MBh, 12, 223, 3.1 ugrasena uvāca /
MBh, 14, 84, 14.2 prayayustāṃstadā rājann ugraseno nyavārayat //
MBh, 18, 5, 14.2 ugrasenas tathā kaṃso vasudevaś ca vīryavān //