Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 11.2 śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ //
BKŚS, 10, 126.2 bhavatām ucitaḥ kālaḥ katamad vā vinodanam //
BKŚS, 14, 57.1 mantriṇāv api bhartāram ucitāntaravartinau /
BKŚS, 16, 70.2 madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam //
BKŚS, 18, 145.2 saṃhatāv api dharmārthāv ucchinnau svakulocitau //
BKŚS, 18, 371.2 ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti //
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
BKŚS, 18, 476.2 kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā //
BKŚS, 20, 148.2 citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ //
BKŚS, 22, 156.1 yajñaguptas tayor buddhvā tat kālocitam iṅgitam /
BKŚS, 28, 6.1 tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ /
BKŚS, 28, 12.2 dviprakārān alaṃkārān naranārījanocitān //