Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 99.2 suṣuvāte purā kadrūrvinatā ca khagocitam //
BhāMañj, 1, 234.1 yathocitakṛtātithyāṃ hṛṣṭāṃ svāgatavādinīm /
BhāMañj, 1, 262.1 putramādāya muninā kṛtakṣatrocitavratam /
BhāMañj, 1, 300.2 muniputro na te kaścidbhavitā svocitaḥ patiḥ //
BhāMañj, 1, 385.2 bhavataścāyamāyuṣmāñśatānīkaḥ kulocitaḥ //
BhāMañj, 1, 430.1 hṛṣṭaḥ śaṃtanurāsādya gāṅgeyamucitaṃ sutam /
BhāMañj, 1, 440.1 jāte kulocite putre tvayi sarvaguṇādhike /
BhāMañj, 1, 477.2 apyasyāṃ tanayo vyāsa bhaviṣyati kulocitaḥ //
BhāMañj, 1, 533.1 naitanmamocitaṃ rājaṃstvadanyaṃ manasāpyaham /
BhāMañj, 1, 568.1 tapovaneṣu munibhiḥ kṛtarājyocitavrataiḥ /
BhāMañj, 1, 716.1 mānocitena dānena pāṇḍunā pūjitāḥ purā /
BhāMañj, 1, 800.2 tatprabhāvocitagatiḥ kailāsakaṭakeṣu ca //
BhāMañj, 1, 832.2 śrutāvapyucitaṃ naiva mādṛśāmīdṛśaṃ vacaḥ //
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 1, 842.1 satvocitā matirmātastava harṣāya naḥ param /
BhāMañj, 1, 1099.2 śuśrāva kṛṣṇetyāhvānaṃ kathāśca kṣatriyocitāḥ //
BhāMañj, 1, 1186.1 bhīṣmo droṇaśca yadvakti śreyase sunayocitam /
BhāMañj, 1, 1339.3 kiṃtu karmakṣamaṃ nāsti kārmukaṃ samarocitam //
BhāMañj, 5, 111.2 sa dhīmāndharmatanayastattadvācyastvayocitam //
BhāMañj, 5, 144.2 pāṇḍityametaducitaṃ śukapāṭhastato 'nyathā //
BhāMañj, 5, 241.1 vaktuṃ na yuktamucitaṃ nindyaṃ hyātmapraśaṃsanam /
BhāMañj, 5, 477.1 gāṇḍīvadhanvā bhagavānvācyastadrakṣaṇocitam /
BhāMañj, 5, 613.2 avadaṃ naḥ kule neyamucitā bhāvadūṣitā //
BhāMañj, 6, 65.1 prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru /
BhāMañj, 6, 74.2 tvamapyasakto niṣkāmaḥ kuru karma kulocitam //
BhāMañj, 6, 75.2 svocitaṃ phalahīnaṃ ca viruddhaṃ ceti bhedataḥ //
BhāMañj, 6, 134.2 hatvā yaśaḥśriyā juṣṭam avāpnuhi kulocitam //
BhāMañj, 6, 174.3 kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ //
BhāMañj, 6, 282.2 uvāca saṃhara vibho kopaṃ viśvakṣayocitam //
BhāMañj, 7, 371.2 dordarpasya ca samprāptaḥ kālo 'yamucitastava //
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 512.2 yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām //
BhāMañj, 7, 520.1 ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ /
BhāMañj, 8, 145.2 vadhya ityucitācāra pratijñā tava viśrutā //
BhāMañj, 9, 56.2 sunādaṃ ca sa hatvā tānunnanāda kṣayocitān //
BhāMañj, 10, 4.2 ūce prātaḥ samāśvāsya mama kṣatrocitā gatiḥ //
BhāMañj, 10, 96.2 vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 11, 53.2 cakāra karavālena sa kālakavalocitān //
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 12, 84.2 bandhūnāṃ cādideśāśu saṃskāraṃ vibhavocitam //
BhāMañj, 12, 90.1 sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām /
BhāMañj, 13, 5.1 kaccinna bandhuvirahādavasthāṃ kātarocitām /
BhāMañj, 13, 88.2 taistaistapobhirucitairyatphalaṃ śāntatejasām //
BhāMañj, 13, 175.2 kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ //
BhāMañj, 13, 202.2 uciteṣu ca kāryeṣu vṛddhāmātyānakalpayat //
BhāMañj, 13, 256.1 vṛtte kṣatrocite kārye na lajjā kartumarhati /
BhāMañj, 13, 384.1 pramādinaṃ sahānīkaṃ kośadurgabalocitam /
BhāMañj, 13, 471.1 śīlavittocitaṃ śakraḥ pradīptavibhavaṃ purā /
BhāMañj, 13, 488.1 etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam /
BhāMañj, 13, 605.1 pravartante punaḥ sarvāḥ sadācārocitāḥ kriyāḥ /
BhāMañj, 13, 1108.2 capaleṣu ca bhāveṣu tāṭasthyaṃ putra nocitam //
BhāMañj, 13, 1280.2 jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ //
BhāMañj, 13, 1345.2 pradyumnasadṛśaṃ deva tvattaḥ putraguṇocitam /
BhāMañj, 13, 1498.2 yathocitena mūlyena māṃ gṛhāṇetyacodayat //
BhāMañj, 13, 1500.1 naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha /
BhāMañj, 13, 1729.2 kathānte nāradaḥ pṛṣṭaḥ prastāvocitamabhyadhāt //
BhāMañj, 15, 15.2 daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam //
BhāMañj, 18, 31.3 dharmasūnurnidhirdhāmnāṃ hariścandrocitaṃ padam //