Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 115.1 tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata /
KSS, 1, 6, 146.1 sukhocito janaḥ kleśaṃ kathaṃ kuryādiyacciram /
KSS, 2, 1, 20.2 dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat //
KSS, 2, 1, 72.1 kṛtvā kṣatrocitānsarvānsaṃskārāñjamadagninā /
KSS, 3, 2, 46.1 vasantakavikārāśca te te bālocitā muhuḥ /
KSS, 3, 2, 66.1 tataḥ sa duhitṛsnehanijecchāvibhavocitam /
KSS, 3, 3, 113.2 asau puṣpodgatistasyā mamocitaphalonmukhī //
KSS, 3, 3, 114.2 bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam //
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 3, 4, 79.1 svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
KSS, 3, 4, 113.2 āhāraṃ kalpayāmāsa rājñastasya nijocitam //
KSS, 3, 6, 56.2 yena nirvighnam evāśu svocitaṃ patim āpsyasi //
KSS, 3, 6, 225.2 pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat //
KSS, 4, 1, 42.1 kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
KSS, 4, 1, 138.2 tad alaṃ tvarayā prāpsyasyacirāt svocitaṃ sutam //
KSS, 4, 2, 131.2 paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit //
KSS, 5, 3, 25.1 ityavasthocitaṃ tasya tataścintayatastadā /
KSS, 5, 3, 68.1 tat tiṣṭha tāvad ityuktvā sā taṃ vidyādharocitaiḥ /
KSS, 6, 1, 55.2 tārādattābhidhānābhūd rājñī rājñaḥ kulocitā //
KSS, 6, 1, 90.1 tāvāvām avasāvātra kṛtvā gehaṃ nijocitam /